Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 2, 1, 13.0 atha yasya sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 18.0 atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 21.0 atha yasya havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 24.0 atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā //
AVPr, 3, 10, 5.0 atha yasya paurṇamāsyaṃ vā vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt //
AVPr, 4, 2, 9.2 na tapavarganimittābhāvāt pradhānalope 'ntarāye vā nirvaped vyāpadyeta //
AVPr, 4, 2, 10.0 śeṣaś ced vyāpadyetājyena sviṣṭakṛdiḍe samāpnuyāt //
AVPr, 6, 5, 8.0 śastrāc cec chastram anuśaṃsan vyāpadyeta mā pragāma patho vayam iti pañcabhir juhuyāt //
AVPr, 6, 5, 9.0 rāthaṃtaraṃ cet stūyamānaṃ vyāpadyeta samyag digbhya iti dvābhyāṃ juhuyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 5.0 makṣikair maśakair vā romabhiḥ pipīlikair vā vyāpadyeta prajāpataye homaṃ kuryāt //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
Carakasaṃhitā
Ca, Sū., 13, 79.2 sneho mithyopacārācca vyāpadyetātisevitaḥ //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 17, 92.1 vyāpannabahumadyatvādvegasaṃdhāraṇācchramāt /
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Śār., 8, 55.1 ato'nyathā vyāpannaṃ jñeyam /
Ca, Indr., 7, 20.2 vyāpannā grahaṇī prāyaḥ so 'rdhamāsaṃ na jīvati //
Ca, Indr., 12, 38.1 annaṃ vyāpadyate 'tyarthaṃ jyotiścaivopaśāmyati /
Lalitavistara
LalVis, 4, 4.91 kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate /
Mahābhārata
MBh, 7, 60, 33.2 kiṃcid vyāpadyate tatra yatrāham api ca dhruvam //
MBh, 8, 62, 10.2 vyāpannacetasaś caiva śokopahatamanyavaḥ //
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 12, 66, 7.1 jñātisaṃbandhimitrāṇi vyāpannāni yudhiṣṭhira /
MBh, 12, 83, 62.2 vyāpanne bhavato rājye rājan pitari saṃsthite //
MBh, 13, 50, 21.2 matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 20.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
AHS, Nidānasthāna, 8, 4.1 vyāpadyānuśakṛt koṣṭhaṃ purīṣaṃ dravatāṃ nayan /
Divyāvadāna
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Suśrutasaṃhitā
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 28.2 tatra visraṃse vyāpanne ca kriyāviśeṣair aviruddhair balamāpyāyayet itaraṃ tu mūḍhasaṃjñaṃ varjayet //
Su, Sū., 21, 3.3 ta eva ca vyāpannāḥ pralayahetavaḥ /
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 14.1 vyāpannaṃ varjayennityaṃ toyaṃ yaccāpyanārtavam /
Su, Sū., 45, 15.1 vyāpannam salilaṃ yastu pibatīhāprasāditam /
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Nid., 8, 13.2 garbho vyāpadyate kukṣau vyādhibhiśca prapīḍitaḥ //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 34, 3.1 vaidyāturanimittaṃ vamanaṃ virecanaṃ ca pañcadaśadhā vyāpadyate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.2 ciraṃ ca balyā na ruje vyāpannāpi prakalpate //
Garuḍapurāṇa
GarPur, 1, 146, 21.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 46.1 vyāpannānāṃ bahūnāṃ ca bandhane rodhane 'pi vā /
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 9.2 asyāṃ bhagavan sahāyāṃ lokadhātau adhimānikāḥ sattvā alpakuśalamūlā nityaṃ vyāpannacittāḥ śaṭhā vaṅkajātīyāḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //