Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 22.1 iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 1, 84.9 tam uddiśya tena kṣetrapatinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ /
Hitop, 1, 93.4 anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti /
Hitop, 1, 158.5 tatra tena mṛga eko vyāpāditaḥ /
Hitop, 2, 85.5 athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca /
Hitop, 2, 90.5 ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ /
Hitop, 2, 124.17 atha kanakasūtrānusaraṇapravṛttai rājapuruṣais tatra tarukoṭare kṛṣṇasarpo dṛṣṭo vyāpāditaś ca /
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Hitop, 3, 24.10 tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ /
Hitop, 3, 24.20 vartakaḥ svabhāvaniraparādho mandagatis tena prāpto vyāpāditaḥ /
Hitop, 3, 108.11 ekadā tena prāpto bhikṣur laguḍena vyāpāditaḥ /
Hitop, 3, 108.12 tasmād aparādhāt so 'pi nāpito rājapuruṣair vyāpāditaḥ /
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 11.3 yadbhaviṣyaś ca dhīvaraiḥ prāpto vyāpāditaḥ /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Hitop, 4, 61.12 citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām /
Hitop, 4, 65.1 kāko brūte nāsau svāminā vyāpādayitavyaḥ /
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 103.4 tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca /
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /