Occurrences

Gopathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśaradharmasaṃhitā

Gopathabrāhmaṇa
GB, 1, 4, 2, 5.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadhibhir vyāpādayet //
GB, 1, 4, 3, 7.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet //
GB, 1, 4, 4, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet //
GB, 1, 4, 5, 6.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet //
Aṣṭasāhasrikā
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 10.3 evameva kauśika yatra kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati tatra hi kauśika sattvā na śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
Carakasaṃhitā
Ca, Sū., 26, 84.13 balākā vāruṇyā saha kulmāṣairapi viruddhā saiva śūkaravasāparibhṛṣṭā sadyo vyāpādayati /
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Mahābhārata
MBh, 1, 33, 20.2 adharmottaratā nāma kṛtsnaṃ vyāpādayejjagat //
MBh, 5, 34, 58.1 etānyanigṛhītāni vyāpādayitum apyalam /
MBh, 5, 127, 26.1 avidhyeyāni hīmāni vyāpādayitum apyalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 44.2 haridrāvahninā sadyo vyāpādayati jīvitam //
AHS, Sū., 29, 41.1 madyaṃ tīkṣṇoṣṇarūkṣāmlam āśu vyāpādayed vraṇam /
AHS, Cikitsitasthāna, 1, 175.2 nivṛtto 'pi jvaraḥ śīghraṃ vyāpādayati durbalam //
Daśakumāracarita
DKCar, 2, 3, 30.1 śakyaśca mayāsau vikaṭavarmā yathākathaṃcid upaśliṣya vyāpādayitum //
DKCar, 2, 3, 190.1 taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam //
Kūrmapurāṇa
KūPur, 2, 23, 73.1 vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ /
Matsyapurāṇa
MPur, 135, 10.2 sahadbhirmāmakairbhṛtyairvyāpādaya mahāsurān //
Suśrutasaṃhitā
Su, Sū., 6, 16.1 teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca //
Su, Sū., 19, 19.2 āśukāri ca tat pītaṃ kṣipraṃ vyāpādayed vraṇam //
Su, Śār., 5, 35.2 vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 7, 37.3 vyāpādayedbahūnmartyān śastrakarmāpaṭurbhiṣak //
Su, Ka., 2, 25.1 sadyo vyāpādayettattu jñeyaṃ daśaguṇānvitam /
Su, Ka., 8, 78.2 ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayennaram //
Su, Ka., 8, 82.2 tat saptame 'tyarthaparītagātraṃ vyāpādayenmartyamatipravṛddham //
Tantrākhyāyikā
TAkhy, 1, 189.1 aham evopāyena vyāpādayāmi siṃham //
TAkhy, 1, 207.1 taṃ ca vyāpādyainaṃ bhakṣayiṣyāmi //
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 1, 328.1 mā svāmī svayaṃ vyāpādayatu //
Viṣṇupurāṇa
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 110.1 athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ //
ViPur, 4, 15, 15.1 tāvac ca bhagavaccakreṇāśu vyāpāditas tatsmaraṇadagdhākhilāghasaṃcayo bhagavatāntam upanītas tasminn eva layam upayayau //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 21.1 tasmādbhadre svatanayānmayā vyāpāditānapi /
Hitopadeśa
Hitop, 1, 22.1 iti cintayann evāsau vyāghreṇa dhṛtvā vyāpāditaḥ khāditaś ca /
Hitop, 1, 57.7 tac chrutvā jaradgavena uktaṃ ko 'yam āyāti dīrghakarṇo gṛdhram avalokya sabhayam āha hā hato 'smi yato 'yaṃ māṃ vyāpādayiṣyati /
Hitop, 1, 70.5 paścāt pakṣibhir itas tato nirūpayadbhis tatra tarukoṭare śāvakāḥ khāditā iti sarvaiḥ pakṣibhir niścitya ca gṛdhro vyāpāditaḥ /
Hitop, 1, 84.9 tam uddiśya tena kṣetrapatinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ /
Hitop, 1, 93.4 anyathā anāhāreṇātmānaṃ tava dvāri vyāpādayiṣyāmīti /
Hitop, 1, 158.5 tatra tena mṛga eko vyāpāditaḥ /
Hitop, 2, 85.5 athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca /
Hitop, 2, 90.5 ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ /
Hitop, 2, 124.17 atha kanakasūtrānusaraṇapravṛttai rājapuruṣais tatra tarukoṭare kṛṣṇasarpo dṛṣṭo vyāpāditaś ca /
Hitop, 3, 10.9 tatas tena sasyarakṣakeṇa cītkāraśabdād gardabho 'yam iti niścitya līlayaiva vyāpāditaḥ /
Hitop, 3, 24.10 tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ /
Hitop, 3, 24.20 vartakaḥ svabhāvaniraparādho mandagatis tena prāpto vyāpāditaḥ /
Hitop, 3, 108.11 ekadā tena prāpto bhikṣur laguḍena vyāpāditaḥ /
Hitop, 3, 108.12 tasmād aparādhāt so 'pi nāpito rājapuruṣair vyāpāditaḥ /
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Hitop, 3, 148.5 paścāt sāraso 'pi bahubhiḥ pakṣibhiḥ sametya cañcuprahāreṇa vibhidya vyāpāditaḥ /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 11.3 yadbhaviṣyaś ca dhīvaraiḥ prāpto vyāpāditaḥ /
Hitop, 4, 12.24 tadvacanaṃ śrutvā sa kūrmaḥ kopāviṣṭo vismṛtapūrvasaṃskāraḥ prāha yuṣmābhir bhasma bhakṣitavyam iti vadann eva patitas tair vyāpāditaś ca /
Hitop, 4, 18.8 te kaivartair āgatya vyāpādayitavyā iti vārtā nagaropānte mayā śrutā /
Hitop, 4, 61.12 citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām /
Hitop, 4, 65.1 kāko brūte nāsau svāminā vyāpādayitavyaḥ /
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 103.4 tatas tena nakulena bālakasamīpam āgacchan kṛṣṇasarpo dṛṣṭo vyāpādya kopāt khaṇḍaṃ khaṇḍaṃ kṛtvā bhakṣitaś ca /
Hitop, 4, 103.6 tataḥ sa vipras tathāvidhaṃ dṛṣṭvā mama bālako 'nena khādita ity avadhārya nakulaḥ vyāpāditavān /
Hitop, 4, 103.7 anantaraṃ yāvad upasṛtyāpatyaṃ paśyati brāhmaṇas tāvad bālakaḥ susthaḥ svapiti sarpaś ca vyāpāditas tiṣṭhati /
Kathāsaritsāgara
KSS, 1, 5, 70.2 tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā //
KSS, 2, 3, 65.1 ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 23.2 vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //
ParDhSmṛti, 9, 49.1 ekā ced bahubhiḥ kācid daivād vyāpāditā yadi /