Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 178, 11.2 vyāyacchamānā dadṛśur bhramantīṃ saṃdaṣṭadantacchadatāmravaktrāḥ //
MBh, 2, 18, 5.1 avamānācca lokasya vyāyatatvācca dharṣitaḥ /
MBh, 2, 68, 46.1 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ /
MBh, 3, 184, 21.2 idaṃ śreyaḥ paramaṃ manyamānā vyāyacchante munayaḥ sampratītāḥ /
MBh, 4, 22, 17.3 tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca /
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 6, 42, 24.2 anyonyaspardhayā rājan vyāyacchanta mahārathāḥ //
MBh, 6, 55, 96.2 jagrāha pīnottamalambabāhuṃ bāhvor hariṃ vyāyatapīnabāhuḥ //
MBh, 6, 58, 56.1 vyāyacchamānaṃ gadayā dikṣu sarvāsu bhārata /
MBh, 7, 22, 2.2 ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram /
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 104, 33.1 tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau /
MBh, 7, 105, 4.3 vyāyacchanti ca tatrāpi sarva evāparājitāḥ //
MBh, 7, 125, 16.2 vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam //
MBh, 7, 125, 22.1 vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ /
MBh, 7, 127, 3.1 tava vyāyacchamānasya droṇasya ca mahātmanaḥ /
MBh, 7, 127, 5.1 mama vyāyacchamānasya samare śatrusūdana /
MBh, 7, 138, 19.2 vyāghūrṇamānāśca suvarṇamālā vyāyacchatāṃ tatra tadā virejuḥ //
MBh, 7, 158, 41.2 vyāyacchataśca khaḍgena dvidhā khaḍgaṃ cakāra ha //
MBh, 8, 6, 5.1 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.1 vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ /
MBh, 8, 8, 5.2 vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ //
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
MBh, 8, 15, 14.1 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ /
MBh, 8, 16, 24.1 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ /
MBh, 8, 51, 29.2 hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat //
MBh, 9, 2, 29.2 vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ //
MBh, 11, 20, 13.1 vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva /
MBh, 12, 68, 14.2 hanyur vyāyacchamānāṃśca yadi rājā na pālayet //
MBh, 12, 177, 24.1 prāṇāt praṇīyate prāṇī vyānād vyāyacchate tathā /
MBh, 13, 50, 12.2 vyāyatā balinaḥ śūrāḥ salileṣvanivartinaḥ /
MBh, 14, 78, 37.1 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam /