Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Yogasūtrabhāṣya
Hitopadeśa
Mṛgendraṭīkā
Tantrāloka
Śukasaptati
Gorakṣaśataka
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
Atharvaprāyaścittāni
AVPr, 6, 5, 10.0 yavādīnām avapannānāṃ vyāvṛttānām uttarāsāṃ yathāliṅgaṃ dvābhyāṃ juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 40.1 apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā /
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 3.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā //
BhārGS, 2, 13, 3.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 25, 7.1 janayatyai tvā saṃ yaumīti saṃyutya vibhajate yathābhāgaṃ vyāvartethām iti yataḥ punar na saṃhariṣyan bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.4 sa ya etad upāste na sa pāpmano vyāvartate /
Gobhilagṛhyasūtra
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
Gopathabrāhmaṇa
GB, 2, 2, 13, 35.0 vyāvṛtto 'sau vajraḥ //
GB, 2, 2, 13, 36.0 tasmād eṣo 'nyair vyāvṛttaḥ //
GB, 2, 5, 1, 3.0 no vyāvartanta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 3.2 etac ced vai prāpnoti tato mṛtyunā pāpmanā vyāvartate //
JUB, 1, 18, 3.2 tāni yathāyatanam praviśata tato mṛtyunā pāpmanā vyāvartsyatheti //
JUB, 1, 18, 10.3 yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
Jaiminīyabrāhmaṇa
JB, 1, 15, 6.0 yo vā etena jīvann eva vyāvartate tat suviditam iti //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 9.0 sa eṣo 'har ahar duṣkṛtena vyāvartamāna eti ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 64, 8.0 atho hainayā pāpmanā vyāvṛtsyamāno yajeta //
JB, 1, 64, 9.0 kṣipre haiva pāpmano vyāvartate //
JB, 1, 283, 6.0 tato mṛtyunā pāpmanā vyāvartsyatheti //
Kāṭhakasaṃhitā
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 20, 5, 2.0 anirukto vā etarhy agnir yarhy avyāvṛttaḥ //
KS, 20, 10, 17.0 tasmād ṛtavo vyāvartante //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 5, 9, 11.0 eṣa vai vyāvṛttaḥ pāpmanā //
MS, 2, 5, 9, 19.0 ete vai vyāvṛttāḥ pāpmanā //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 1.2 te yad avyāvṛttā ādhīyeran /
TB, 2, 2, 5, 1.5 vyāvṛtya pratigṛhṇāma /
TB, 2, 2, 5, 1.7 te vyāvṛtya pratyagṛhṇan /
TB, 2, 2, 5, 1.9 ya evaṃ vidvān vyāvṛtya dakṣiṇāṃ pratigṛhṇāti /
Taittirīyasaṃhitā
TS, 5, 3, 1, 17.1 ekena padena vyāvartante //
TS, 5, 3, 1, 18.1 tasmād ṛtavo vyāvartante //
TS, 5, 3, 4, 86.1 na vā idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre vā talpe vā mīmāṃseran //
TS, 6, 2, 6, 35.0 etad vai vyāvṛttaṃ devayajanam //
TS, 6, 4, 8, 22.0 na vā idaṃ divā na naktam āsīd avyāvṛttam //
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
Āpastambadharmasūtra
ĀpDhS, 1, 13, 7.0 vikathāṃ cānyāṃ kṛtvaivaṃ laukikyā vācā vyāvartate brahma //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 6, 2.0 vyāvartamānāś ca pratyāyanty upaviśanti //
Carakasaṃhitā
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Indr., 7, 29.1 vyāvṛttamūrdhajihvāsyo bhruvau yasya ca vicyute /
Ca, Indr., 12, 49.1 śīlaṃ vyāvartate 'tyarthaṃ bhaktiśca parivartate /
Ca, Cik., 3, 334.2 svalpenāpyapacāreṇa tasya vyāvartate punaḥ //
Ca, Cik., 3, 338.1 evamanye 'pi ca gadā vyāvartante punargatāḥ /
Lalitavistara
LalVis, 11, 28.1 vyāvṛtte timiranudasya maṇḍale 'pi vyomābhaṃ śubhavaralakṣaṇāgradhārim /
Mahābhārata
MBh, 3, 11, 18.2 tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam /
MBh, 3, 12, 65.1 atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam /
MBh, 3, 146, 32.1 priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ /
MBh, 3, 148, 35.1 yugeṣvāvartamāneṣu dharmo vyāvartate punaḥ /
MBh, 3, 148, 35.2 dharme vyāvartamāne tu loko vyāvartate punaḥ //
MBh, 3, 148, 35.2 dharme vyāvartamāne tu loko vyāvartate punaḥ //
MBh, 3, 281, 107.1 palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā /
MBh, 5, 141, 10.1 somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati /
MBh, 6, 2, 32.2 vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam //
MBh, 7, 1, 20.1 vyāvṛtte 'hani rājendra patite jāhnavīsute /
MBh, 7, 25, 21.2 vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam //
MBh, 7, 73, 48.2 na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ //
MBh, 7, 101, 17.2 krodhena mahatāviṣṭo vyāvṛtya nayane śubhe //
MBh, 7, 118, 52.2 ākrāmad ūrdhvaṃ varado varārho vyāvṛtya dharmeṇa pareṇa rodasī //
MBh, 12, 51, 16.1 vyāvṛttamātre bhagavatyudīcīṃ sūrye diśaṃ kālavaśāt prapanne /
MBh, 12, 139, 15.2 jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ //
MBh, 12, 327, 3.2 kathaṃ nivṛttidharmāśca kṛtā vyāvṛttabuddhayaḥ //
MBh, 14, 17, 7.2 buddhir vyāvartate cāsya vināśe pratyupasthite //
Rāmāyaṇa
Rām, Su, 7, 41.1 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ /
Rām, Su, 7, 42.1 vyāvṛttatilakāḥ kāścit kāścid udbhrāntanūpurāḥ /
Saundarānanda
SaundĀ, 11, 59.1 sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato 'pi bhūyaḥ /
Amaruśataka
AmaruŚ, 1, 77.1 yāsyāmiti samudyatasya gaditaṃ viśrabdham ākarṇitaṃ gacchandūramupekṣito muhurasau vyāvṛtya tiṣṭhannapi /
Kumārasaṃbhava
KumSaṃ, 2, 35.1 vyāvṛttagatir udyāne kusumasteyasādhvasāt /
Kāmasūtra
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 3, 4, 41.3 yadā tu manyetānurakto mayi na vyāvartiṣyata iti tadaivainam abhiyuñjānaṃ bālabhāvamokṣāya tvarayet /
KāSū, 5, 1, 10.3 svabhāvācca puruṣeṇābhiyujyamānā cikīrṣantyapi vyāvartate /
KāSū, 5, 1, 10.5 puruṣastu dharmasthitim āryasamayaṃ cāpekṣya kāmayamāno 'pi vyāvartate /
KāSū, 5, 3, 13.18 vyāvartamānā tu tarkaṇīyeti bhāvaparīkṣā //
KāSū, 6, 4, 17.8 pāratantryād vyāvṛttaḥ /
Kāvyālaṃkāra
KāvyAl, 5, 21.1 san pakṣe sadṛśe siddho vyāvṛttastadvipakṣataḥ /
KāvyAl, 5, 25.1 vipakṣastadvisadṛśo vyāvṛttastatra yo hy asan /
Laṅkāvatārasūtra
LAS, 2, 41.1 kathaṃ vyāvartate yogātkathaṃ yogaḥ pravartate /
Liṅgapurāṇa
LiPur, 1, 96, 69.1 samaṃ kupitavṛttāgnivyāvṛttanayanatrayaḥ /
Matsyapurāṇa
MPur, 47, 146.2 vyāvṛttāya variṣṭhāya bharitāya tarakṣave //
MPur, 150, 131.1 vyāvṛttavadane'gādhe grastumaicchat surāvubhau /
MPur, 152, 19.1 tato vyāvṛtya vadanaṃ mahācalaguhānibham /
Nāradasmṛti
NāSmṛ, 2, 1, 210.2 sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 62.2 kuñcitau maṇibandhe tu vyāvṛttaparivartitau //
NāṭŚ, 4, 63.2 śukatuṇḍau yadā hastau vyāvṛttaparivartitau //
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 5.0 tṛṇādivyāvṛttam udakamityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 79.1 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
Suśrutasaṃhitā
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Utt., 13, 13.1 vyāvartate yadā vartma pakṣma cāpi vimuhyati /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
Hitopadeśa
Hitop, 4, 141.7 idānīṃ svasthānam eva vindhyācalaṃ vyāvṛtya pratigamyatām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 7.0 vipakṣavyāvṛttaś cāyaṃ hetur yatra kilātmādau kāryatvaṃ nāsti tatra sāvayavatvam api nāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
Tantrāloka
TĀ, 11, 3.2 vyāvṛttaṃ paravargācca kaleti śivaśāsane //
Śukasaptati
Śusa, 7, 9.3 anyathā mama samīpe vyāvṛtya sameṣyati /
Gorakṣaśataka
GorŚ, 1, 5.2 yad vyāvṛttaṃ mano mohād āsaktaṃ paramātmani //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 48.6 sarvasapakṣavipakṣavyāvṛtto 'sādhāraṇaḥ /
Tarkasaṃgraha, 1, 48.8 śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 8.0 ācamanaprabhṛti yenādhikaraṇena saṃyujyeta na tena vyāvarteta //