Occurrences

Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Āyurvedadīpikā
Mugdhāvabodhinī

Mahābhārata
MBh, 4, 21, 20.1 gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ /
MBh, 7, 108, 36.2 abhyadravad bhīmasenaṃ vyāsaktaṃ vikirañ śarān //
MBh, 12, 69, 19.2 vyāsaktaṃ ca pramattaṃ ca durbalaṃ ca vicakṣaṇaḥ //
MBh, 12, 169, 17.1 taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram /
MBh, 12, 209, 7.1 kāryavyāsaktamanasaḥ saṃkalpo jāgrato hyapi /
MBh, 15, 29, 2.1 ye rājakāryeṣu purā vyāsaktā nityaśo 'bhavan /
Nyāyasūtra
NyāSū, 2, 1, 27.0 suptavyāsaktamanasāṃ ca indriyārthayoḥ sannikarṣanimittatvāt //
NyāSū, 3, 2, 32.0 vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam //
Rāmāyaṇa
Rām, Su, 6, 1.1 sa veśmajālaṃ balavān dadarśa vyāsaktavaidūryasuvarṇajālam /
Amaruśataka
AmaruŚ, 1, 19.2 dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 21.1 vīṇāvyāsaktacittatvāt paśyati sma na mām asau /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 14.1 tasyaiva me 'ghasya parāvareśo vyāsaktacittasya gṛheṣvabhīkṣṇam /
Gītagovinda
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
Kathāsaritsāgara
KSS, 3, 4, 294.2 akasmādabhavadruddhaṃ vyāsaktamiva kenacit //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //