Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnākara
Skandapurāṇa
Āyurvedadīpikā
Bhramarāṣṭaka
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 3, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 2.0 etāṃ vāva prajāpatiḥ prathamāṃ vācaṃ vyāharad ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 1, 3, 6, 3.0 tathaivaitat kumāraḥ prathamavādī vācaṃ vyāharaty ekākṣaradvyakṣarāṃ tateti tāteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
Aitareyabrāhmaṇa
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 31, 6.0 sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
Atharvaprāyaścittāni
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 6.1 nāntarā vyāharen na cāntarā viramet //
BaudhDhS, 3, 9, 7.1 athāntarā vyāhared athāntarā viramet triḥ prāṇān āyamya vṛttāntād evārabheta //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 1.3 so 'ham asmīty agre vyāharat /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 3.0 avelāyāṃ cedvyāharedayajñiyaṃ vāpadyetaitā eva vyāhṛtīranuprekṣeta //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 9.0 athāntarā vyāhared athāntarā viramet //
Jaiminīyabrāhmaṇa
JB, 1, 42, 16.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantaṃ jaghāsa //
JB, 1, 43, 20.0 puruṣa eva puruṣaṃ tūṣṇīm avyāharantam aghad iti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 101, 10.0 prajāpatir yad agre vyāharat sa bhūr ity eva vyāharat //
JB, 1, 101, 10.0 prajāpatir yad agre vyāharat sa bhūr ity eva vyāharat //
JB, 1, 278, 16.0 tasmād u tasya stotre na vyāharet //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 22.0 sa yadi vṛṣṭikāmaḥ syād āpo vāyur āpo vāyur iti purastād vyāhṛtya vāmadevyena stuvīta //
Khādiragṛhyasūtra
KhādGS, 1, 1, 24.0 kāmaṃ tvadhiyajñaṃ vyāharet //
KhādGS, 1, 1, 25.0 ayajñiyāṃ vā vyāhṛtya mahāvyāhṛtīr japet vā //
KhādGS, 3, 1, 41.0 bhadram iti na vṛthā vyāharet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 39.0 avyāharati brahmā juhudhītyāha //
Kāṭhakasaṃhitā
KS, 6, 7, 26.0 yan na vyāharat tad evātapyata //
KS, 8, 4, 47.0 prajāpatir vai yad agre vyāharat sa satyam eva vyāharat //
KS, 8, 4, 47.0 prajāpatir vai yad agre vyāharat sa satyam eva vyāharat //
KS, 8, 4, 48.0 etad vāva sa trir vyāharat //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 23.0 trir vā idaṃ prajāpatiḥ satyaṃ vyāharat //
MS, 1, 8, 9, 18.0 yan nāśnīto na vyāharato 'nv evainam amrātām //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 2.5 sa bhūr iti vyāharat /
TB, 2, 2, 4, 2.10 sa bhuva iti vyāharat //
TB, 2, 2, 4, 3.5 sa suvar iti vyāharat /
TB, 2, 2, 7, 4.11 sa vācaspate hṛd iti vyāharat /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 54.2 prajāpatir vāci vyāhṛtāyām /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 9.1 sa yadidam purā mānuṣīṃ vācaṃ vyāharet /
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 2, 8.2 na ha sa yajñamāpyāyayati na saṃdadhāti yo 'to 'nyena vācaṃ visṛjate sa prathamaṃ vyāharantsatyaṃ vāco 'bhivyāharati //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 5.2 sa yad vyāharati vāci tan manaḥ pratiṣṭhāpayati /
ṢB, 1, 6, 7.1 sa yadi pramatto vyāhared etā vā vyāhṛtīr manasānudravet /
Aṣṭasāhasrikā
ASāh, 10, 10.21 pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //
ASāh, 10, 10.21 pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 51.0 vyāharati mṛgaḥ //
Aṣṭādhyāyī, 5, 4, 35.0 vāco vyāhṛtārthāyām //
Buddhacarita
BCar, 4, 7.2 na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ //
Carakasaṃhitā
Ca, Sū., 13, 100.3 yathāpraśnaṃ bhagavatā vyāhṛtaṃ cāndrabhāginā //
Ca, Sū., 15, 25.2 tat sarvaṃ kalpanādhyāye vyājahāra punarvasuḥ //
Ca, Sū., 16, 31.1 tacchiṣyavacanaṃ śrutvā vyājahāra punarvasuḥ /
Ca, Sū., 21, 62.2 aṣtauninditasaṃkhyāte vyājahāra punarvasuḥ //
Ca, Sū., 25, 5.2 vyājahārarṣisamitimupasṛtyābhivādya ca //
Ca, Nid., 1, 44.1 vyājahāra jvarasyāgre nidāne vigatajvaraḥ /
Ca, Nid., 2, 29.1 nidāne raktapittasya vyājahāra punarvasuḥ /
Ca, Vim., 8, 50.2 sāmānyato vyāhṛteṣvartheṣu vā viśeṣagrahaṇārthaṃ yadvākyaṃ tadapyanuyojyaṃ yathā saṃśodhanasādhyo 'yaṃ vyādhiḥ ityukte kiṃ vamanasādhyo 'yaṃ kiṃvā virecanasādhyaḥ ityanuyujyate //
Ca, Indr., 12, 14.1 mṛtadagdhavinaṣṭāni bhajati vyāharatyapi /
Ca, Indr., 12, 20.2 tatpūrvadarśane dūtā vyāharanti mumūrṣatām //
Ca, Indr., 12, 24.2 dūtānāṃ vyāhṛtaṃ śrutvā dhīro maraṇamādiśet //
Ca, Cik., 5, 189.2 gulmacikitsitasaṃgraha etāvān vyāhṛto 'gniveśasya //
Lalitavistara
LalVis, 6, 63.2 tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt /
Mahābhārata
MBh, 1, 36, 25.1 vyāharatsvṛṣiputreṣu mā sma kiṃcid vaco vadīḥ /
MBh, 1, 69, 29.10 tataḥ sarvāṇi bhūtāni vyājahrustaṃ samantataḥ /
MBh, 1, 69, 34.1 tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām /
MBh, 1, 71, 41.1 guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra /
MBh, 1, 88, 24.2 na me vṛthā vyāhṛtam eva vākyaṃ satyaṃ hi santaḥ pratipūjayanti /
MBh, 1, 149, 17.1 na tvidaṃ keṣucid brahman vyāhartavyaṃ kathaṃcana /
MBh, 1, 179, 22.4 madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā /
MBh, 1, 187, 22.3 evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate //
MBh, 1, 212, 1.24 tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ /
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 2, 18, 9.1 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa /
MBh, 2, 36, 1.3 vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ //
MBh, 2, 36, 5.1 tato na vyājahāraiṣāṃ kaścid buddhimatāṃ satām /
MBh, 2, 62, 21.2 ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati //
MBh, 2, 63, 22.2 tato rājño dhṛtarāṣṭrasya gehe gomāyur uccair vyāharad agnihotre /
MBh, 3, 42, 16.1 atha meghasvano dhīmān vyājahāra śubhāṃ giram /
MBh, 3, 50, 19.1 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam /
MBh, 3, 52, 17.1 na tvenaṃ śaknuvanti sma vyāhartum api kiṃcana /
MBh, 3, 77, 17.2 paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi //
MBh, 3, 77, 17.2 paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi //
MBh, 3, 109, 8.2 ya iha vyāharet kaścid upalān utsṛjes tadā //
MBh, 3, 109, 9.2 vyāharaṃś caiva puruṣo meghena vinivāryate //
MBh, 3, 134, 19.4 etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ /
MBh, 3, 176, 21.1 yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit /
MBh, 3, 177, 12.1 praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cenmama /
MBh, 3, 183, 19.2 āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ /
MBh, 3, 197, 37.2 satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ //
MBh, 3, 222, 58.1 tacchrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā /
MBh, 3, 246, 12.2 vikacaḥ paruṣā vāco vyāharan vividhā muniḥ //
MBh, 3, 251, 2.1 yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ /
MBh, 3, 253, 2.2 bhrātṝṃśca tān abhyavadad yudhiṣṭhiraḥ śrutvā giro vyāharatāṃ mṛgāṇām //
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 3, 261, 26.2 duḥkhārto bharataśreṣṭha na kiṃcid vyājahāra ha //
MBh, 3, 267, 25.1 tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ /
MBh, 3, 277, 18.1 uttaraṃ ca na te kiṃcid vyāhartavyaṃ kathaṃcana /
MBh, 4, 5, 28.2 yayā jātā sma vṛddhā sma iti vai vyāharanti te /
MBh, 4, 5, 28.4 samāsajjānā vṛkṣe 'sminn iti vai vyāharanti te /
MBh, 4, 5, 28.5 tasmād vṛkṣād apākramya vyāharantastatastataḥ //
MBh, 5, 3, 5.2 labhate pariṣanmadhye vyāhartum akutobhayaḥ //
MBh, 5, 34, 31.1 suvyāhṛtāni sudhiyāṃ sukṛtāni tatastataḥ /
MBh, 5, 36, 12.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 5, 36, 12.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 39, 31.1 suvyāhṛtāni dhīrāṇāṃ phalataḥ pravicintya yaḥ /
MBh, 5, 92, 53.2 na tatra kaścit kiṃciddhi vyājahāra pumān kvacit //
MBh, 5, 120, 3.2 khyāto dānapatir loke vyājahāra nṛpaṃ tadā //
MBh, 5, 137, 1.3 saṃhatya ca bhruvor madhyaṃ na kiṃcid vyājahāra ha //
MBh, 5, 146, 17.2 vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ /
MBh, 6, 3, 4.1 jāyante vivṛtāsyāśca vyāharanto 'śivā giraḥ /
MBh, 6, 3, 22.1 dikṣu prajvalitāsyāśca vyāharanti mṛgadvijāḥ /
MBh, 6, BhaGī 8, 13.1 omityekākṣaraṃ brahma vyāharanmāmanusmaran /
MBh, 6, 95, 45.1 pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ /
MBh, 6, 108, 6.1 dikṣu śāntāsu ghorāṇi vyāharanti mṛgadvijāḥ /
MBh, 6, 108, 8.1 kaṅkā gṛdhrā balākāśca vyāharanti muhur muhuḥ /
MBh, 7, 32, 15.1 droṇena vyāhṛte tvevaṃ saṃśaptakagaṇāḥ punaḥ /
MBh, 7, 62, 17.2 bahudhā vyāharan doṣānna tad adyopapadyate //
MBh, 7, 73, 21.2 upāramanmahārāja vyājahāra na kaścana //
MBh, 7, 80, 16.2 vyāhariṣyann ivātiṣṭhat senāgram api śobhayan //
MBh, 7, 83, 27.2 uccāvacāstathā vāco vyājahāra samantataḥ //
MBh, 7, 164, 73.2 kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃstadā //
MBh, 7, 168, 5.2 avipaścid yathā vākyaṃ vyāharannādya śobhase //
MBh, 8, 17, 93.1 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi /
MBh, 8, 23, 46.1 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa /
MBh, 8, 28, 45.2 patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase //
MBh, 8, 29, 32.1 tasmād bibhemi balavad brāhmaṇavyāhṛtād aham /
MBh, 8, 29, 37.2 vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā //
MBh, 8, 31, 40.3 kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam //
MBh, 8, 49, 73.1 mā tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe /
MBh, 8, 49, 73.1 mā tvaṃ rājan vyāhara vyāharatsu na tiṣṭhase krośamātre raṇārdhe /
MBh, 9, 32, 3.1 kim idaṃ sāhasaṃ rājaṃstvayā vyāhṛtam īdṛśam /
MBh, 9, 49, 20.1 na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃcana /
MBh, 9, 49, 56.2 diśo daśa vyāharatāṃ mokṣaṃ tyaktuṃ mano dadhe //
MBh, 12, 2, 28.1 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā /
MBh, 12, 14, 1.2 avyāharati kaunteye dharmarāje yudhiṣṭhire /
MBh, 12, 26, 11.1 nākālato mriyate jāyate vā nākālato vyāharate ca bālaḥ /
MBh, 12, 29, 1.2 avyāharati kaunteye dharmaputre yudhiṣṭhire /
MBh, 12, 56, 53.2 nirlajjā naraśārdūla vyāharanti ca tadvacaḥ //
MBh, 12, 136, 63.1 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ /
MBh, 12, 165, 2.2 na tatra vyājahārānyad gotramātrād ṛte dvijaḥ //
MBh, 12, 192, 1.3 vivādo vyāhṛtaḥ pūrvaṃ tad bhavān vaktum arhati //
MBh, 12, 208, 11.1 vākprabuddho hi saṃrāgād virāgād vyāhared yadi /
MBh, 12, 250, 11.3 na vyājahāra tasthau ca prahvā bhagavadunmukhī //
MBh, 12, 252, 2.1 bhūyāṃso hṛdaye ye me praśnāste vyāhṛtāstvayā /
MBh, 12, 259, 3.1 avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam /
MBh, 12, 260, 10.2 sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ //
MBh, 12, 269, 4.2 na pratyakṣaṃ parokṣaṃ vā dūṣaṇaṃ vyāharet kvacit //
MBh, 12, 276, 28.2 tathaivāvyāharan bhāti vimalo bhānur ambare //
MBh, 12, 276, 29.2 jvalanti yaśasā loke yāni na vyāharanti ca //
MBh, 12, 288, 38.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 12, 288, 38.1 avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam /
MBh, 12, 288, 38.2 dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 12, 288, 38.2 dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 12, 306, 86.1 sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma /
MBh, 12, 319, 29.2 ṛṣer vyāharato vākyaṃ prativakṣyāmahe vayam //
MBh, 12, 320, 25.2 girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati //
MBh, 12, 327, 14.4 nāpurāṇavidā cāpi śakyo vyāhartum añjasā //
MBh, 12, 330, 19.1 śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ /
MBh, 12, 337, 15.2 nārāyaṇād idaṃ janma vyāhartum upacakrame //
MBh, 13, 22, 9.1 kāmyayā pṛṣṭavāṃstvaṃ māṃ tato vyāhṛtam uttaram /
MBh, 13, 24, 34.2 na vyāharati yad yuktaṃ tasyādharmo gavānṛtam //
MBh, 13, 53, 54.2 na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tad bhaviṣyati //
MBh, 13, 127, 16.2 giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ //
MBh, 13, 132, 25.1 na kopād vyāharante ye vācaṃ hṛdayadāraṇīm /
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
MBh, 14, 67, 1.3 tatheti vyājahāroccair hlādayann iva taṃ janam //
MBh, 15, 27, 7.2 vyājahāra satāṃ madhye divyadarśī mahātapāḥ //
Rāmāyaṇa
Rām, Bā, 2, 15.2 śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā //
Rām, Bā, 8, 22.2 sanatkumārakathitam etāvad vyāhṛtaṃ mayā //
Rām, Bā, 24, 10.1 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ /
Rām, Bā, 27, 3.2 saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ //
Rām, Bā, 47, 1.2 kathānte sumatir vākyaṃ vyājahāra mahāmunim //
Rām, Bā, 61, 14.2 krodhasaṃraktanayano vyāhartum upacakrame //
Rām, Bā, 63, 8.1 kokilasya tu śuśrāva valgu vyāharataḥ svanam /
Rām, Bā, 64, 13.2 kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ //
Rām, Bā, 73, 9.1 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ /
Rām, Ay, 10, 15.2 atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā //
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 47, 5.2 imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ //
Rām, Ay, 50, 2.1 saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam /
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ay, 66, 39.2 tenaiva strīsvabhāvena vyāhartum upacakrame //
Rām, Ay, 93, 38.2 āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ //
Rām, Ay, 110, 40.1 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā /
Rām, Ār, 3, 21.1 anupasthīyamāno māṃ saṃkruddho vyājahāra ha /
Rām, Ār, 9, 1.1 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā /
Rām, Ār, 9, 9.3 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau //
Rām, Ār, 22, 6.1 vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam /
Rām, Ār, 48, 2.2 vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram //
Rām, Ār, 50, 10.2 kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ //
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 55, 8.2 hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 57, 12.2 visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti /
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Rām, Ār, 64, 4.1 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ /
Rām, Su, 20, 19.2 kathaṃ vyāharato māṃ te na jihvā pāpa śīryate //
Rām, Su, 22, 32.2 yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi //
Rām, Su, 29, 1.2 saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha //
Rām, Su, 34, 42.2 sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 75, 11.2 vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate //
Rām, Yu, 101, 12.2 praharṣeṇāvaruddhā sā vyājahāra na kiṃcana //
Rām, Yu, 103, 1.2 hṛdayāntargatakrodho vyāhartum upacakrame //
Rām, Yu, 107, 1.2 idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ //
Rām, Utt, 2, 10.1 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ /
Rām, Utt, 22, 34.2 tat tvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
Rām, Utt, 40, 13.2 amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ //
Rām, Utt, 45, 6.2 praviśya sītām āsādya vyājahāra nararṣabhaḥ //
Rām, Utt, 47, 13.2 śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha //
Rām, Utt, 49, 13.2 ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau //
Rām, Utt, 50, 1.2 tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame //
Rām, Utt, 50, 10.1 tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu /
Rām, Utt, 50, 10.2 durvāsāḥ sumahātejā vyāhartum upacakrame //
Rām, Utt, 50, 17.1 etad vaco mayā tatra muninā vyāhṛtaṃ purā /
Rām, Utt, 50, 19.1 tacchrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam /
Rām, Utt, 57, 22.1 tacchrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā /
Rām, Utt, 57, 27.2 krodhena mahatāviṣṭo vyāhartum upacakrame //
Rām, Utt, 57, 31.1 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ /
Rām, Utt, 59, 14.2 vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha //
Rām, Utt, 74, 17.2 vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam //
Rām, Utt, 88, 16.2 vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam //
Rām, Utt, 95, 17.2 avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha //
Rām, Utt, 99, 5.1 avyāharan kvacit kiṃcinniśceṣṭo niḥsukhaḥ pathi /
Saundarānanda
SaundĀ, 14, 35.1 athāsanagatasthānaprekṣitavyāhṛtādiṣu /
Amaruśataka
AmaruŚ, 1, 43.1 sā yāvanti padānyalīkavacanairālījanaiḥ śikṣitā tāvantyeva kṛtāgaso drutataraṃ vyāhṛtya patyuḥ puraḥ /
AmaruŚ, 1, 45.2 tanvyā sarvamidaṃ svabhāvajamiti vyāhṛtya pakṣmāntaravyāpī bāṣpabharastayā calitayā niḥśvasya mukto'nyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 11.1 tatpūrvadarśane dūtā vyāharanti mariṣyatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 55.2 yasmāt vyāhartum ārabdhaḥ pratiṣiddho na kenacit //
BKŚS, 2, 56.1 ity uktaḥ kṣitipālena vyāhartum upacakrame /
BKŚS, 5, 17.2 hā devi hāryaputreti vyāharantau parasparam //
BKŚS, 5, 88.2 tadā svavṛttaṃ sā vadhvai vyāhartum upacakrame //
BKŚS, 15, 29.1 vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā /
BKŚS, 18, 187.2 sānudāsa kva yāsīti vyāharan māṃ sasaṃbhramāḥ //
BKŚS, 20, 218.2 aryaputra prasīdeti vyāharat tāram āturā //
BKŚS, 21, 151.2 tvaṃ tu dhṛṣṭaviṭo bhūtvā kiṃ vyāharasi mām iti //
BKŚS, 22, 28.2 vyāharanti sma taṃ paurās tataḥ kurubhakākhyayā //
BKŚS, 22, 161.2 vyāharantīva taṃ vipraṃ nirjagāma javena sā //
BKŚS, 22, 265.2 vyāharanti sma tām uccaiḥ kuñcitāṅgulipāṇayaḥ //
BKŚS, 22, 286.1 atha sāgaradattas tām ālokya vyāhṛtāgataḥ /
Daśakumāracarita
DKCar, 1, 2, 21.1 pramodāśrupūrṇo rājā pulakitāṅgaṃ taṃ gāḍhamāliṅgya aye saumya somadatta iti vyājahāra /
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
DKCar, 2, 3, 55.1 kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harivaṃśa
HV, 11, 29.2 praśnam icchāmy ahaṃ kiṃcid vyāhṛtaṃ bhavatā svayam //
Harṣacarita
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kirātārjunīya
Kir, 3, 31.1 kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau /
Kir, 11, 9.2 viśramya viṣṭare nāma vyājahāreti bhāratīm //
Kir, 11, 37.1 vyāhṛtya marutāṃ patyāv iti vācam avasthite /
Kumārasaṃbhava
KumSaṃ, 2, 62.1 iti vyāhṛtya vibudhān viśvayonis tirodadhe /
KumSaṃ, 6, 2.1 tayā vyāhṛtasaṃdeśā sā babhau nibhṛtā priye /
KumSaṃ, 6, 64.2 dvir iva pratiśabdena vyājahāra himālayaḥ //
KumSaṃ, 8, 2.1 vyāhṛtā prativaco na saṃdadhe gantum aicchad avalambitāṃśukā /
KumSaṃ, 8, 29.2 dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm //
Kūrmapurāṇa
KūPur, 1, 1, 5.1 bhavantameva bhagavān vyājahāra svayaṃ prabhuḥ /
KūPur, 1, 1, 119.2 vyāhṛtā hariṇā tvevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 9, 67.2 avāpa paramāṃ prītiṃ vyājahāra smayanniva //
KūPur, 1, 9, 74.2 vyājahāra tadā putraṃ samālokya janārdanam //
KūPur, 1, 9, 78.1 evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ /
KūPur, 1, 10, 16.2 vyājahārātmanaḥ putraṃ mohanāśāya padmajam //
KūPur, 1, 10, 35.2 jarāmaraṇanirmuktān vyājahara haraṃ guruḥ //
KūPur, 1, 10, 73.2 vyājahāra svayaṃ devaḥ so 'nugṛhya pitāmaham //
KūPur, 1, 11, 62.2 vyājahāra mahāśailaṃ yogināmabhayapradā //
KūPur, 1, 11, 321.2 yathāvad vyājahāreśā sādhanāni ca vistarāt //
KūPur, 1, 14, 79.2 vyājahāra svayaṃ dakṣamaśeṣajagato hitam //
KūPur, 1, 15, 151.2 vyājahāra mahāyogī bhūtādhipatiravyayaḥ //
KūPur, 1, 15, 176.2 vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam //
KūPur, 1, 15, 204.1 evaṃ vyāhṛtamātre tu devadevena devatāḥ /
KūPur, 1, 15, 230.1 vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ /
KūPur, 1, 17, 4.1 vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ /
KūPur, 1, 22, 34.1 śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
KūPur, 1, 24, 31.2 vyājahāra mahāyogī vacanaṃ praṇipatya tam //
KūPur, 1, 24, 49.1 sa tena munivaryeṇa vyāhṛto madhusūdanaḥ /
KūPur, 1, 24, 86.2 vyājahāra hṛṣīkeśaṃ devī himagirīndrajā //
KūPur, 1, 25, 71.2 vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ //
KūPur, 1, 25, 109.1 evaṃ sa vāsudevena vyāhṛto munipuṅgavaḥ /
KūPur, 2, 1, 13.2 munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā //
KūPur, 2, 11, 107.3 vyājahāra samāsīnaṃ nārāyaṇamanāmayam //
KūPur, 2, 31, 95.1 na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
KūPur, 2, 37, 50.2 vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam //
KūPur, 2, 43, 4.3 vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram //
Liṅgapurāṇa
LiPur, 1, 1, 17.2 naimiṣeyāṃśca puṇyātmā purāṇaṃ vyājahāra saḥ //
LiPur, 1, 17, 37.2 evaṃ vyāhṛtya viśvātmā svarūpamakarottadā //
LiPur, 1, 39, 4.3 vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram //
LiPur, 1, 41, 55.3 tasya tadvacanaṃ śrutvā vyājahāra maheśvaraḥ //
LiPur, 1, 41, 63.3 evaṃ vyāhṛtya viprendramanugṛhya ca taṃ ghṛṇī //
LiPur, 1, 43, 50.2 gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
LiPur, 1, 70, 323.1 evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ vibho /
Matsyapurāṇa
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 25, 49.1 sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra /
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
MPur, 47, 167.1 namaḥ stotre mayā hy asminyadi na vyāhṛtaṃ bhavet /
MPur, 47, 202.2 iti vyāhṛtya tānkāvyo jagāmātha yathāgatam //
MPur, 47, 235.2 manuṣyavadhyāste sarve brahmeti vyāharatprabhuḥ //
MPur, 49, 19.1 garbhaḥ pariṇataścāyaṃ brahma vyāharate girā /
MPur, 100, 23.3 ānīya vyāhṛtaṃ cātra bhujyatāmiti bhūpate //
MPur, 175, 45.2 vyāhṛtaṃ sadbhir atyarthamasadbhiriva me matam //
Meghadūta
Megh, Pūrvameghaḥ, 4.2 sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra //
Saṃvitsiddhi
SaṃSi, 1, 100.3 vidyāto 'rthāntaraṃ cāsāv iti suvyāhṛtaṃ vacaḥ //
Suśrutasaṃhitā
Su, Nid., 1, 68.2 uccair vyāharato 'tyarthaṃ khādataḥ kaṭhināni vā /
Tantrākhyāyikā
TAkhy, 1, 578.1 katham avāk pādapo vācaṃ vyāhariṣyati //
Viṣṇupurāṇa
ViPur, 1, 20, 15.2 namo 'stu viṣṇava ityetad vyājahārāsakṛd dvija //
ViPur, 4, 6, 57.1 rājāpyamarṣavaśād andhakāram etad iti khaḍgam ādāya duṣṭa duṣṭa hato 'sīti vyāharann abhyadhāvat //
ViPur, 4, 13, 43.1 taṃ ca syamantakābhilaṣitacakṣuṣam apūrvapuruṣam āgataṃ samavekṣya dhātrī trāhi trāhīti vyājahāra //
ViPur, 4, 13, 51.1 nirjitaś ca bhagavatā jāmbavān praṇipatya vyājahāra //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 5, 9, 3.2 cārayantau ca gā dūre vyāharantau ca nāmabhiḥ //
ViPur, 5, 33, 43.2 tattvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ //
ViPur, 6, 2, 29.2 tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitām //
Viṣṇusmṛti
ViSmṛ, 30, 33.1 praṇavaś ca vyāhartavyaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 15.1 śrutvā tadīyaṃ vyavahāraṃ vyājahāra girāṃ patiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 19.1 vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ /
BhāgPur, 2, 10, 33.1 etadbhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā /
BhāgPur, 3, 7, 16.1 sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ /
BhāgPur, 3, 21, 46.3 tadvyāhṛtāmṛtakalāpīyūṣaśravaṇena ca //
BhāgPur, 10, 1, 14.3 pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ //
BhāgPur, 10, 3, 43.2 jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati //
Bhāratamañjarī
BhāMañj, 5, 86.2 vinayāvanataḥ svairaṃ vyājahāra yudhiṣṭhiraḥ //
BhāMañj, 5, 259.1 atrāntare dharmasuto vyājahāra hareḥ puraḥ /
BhāMañj, 5, 530.1 ityarthitaḥ kauraveṇa vyājahāra pitāmahaḥ /
BhāMañj, 7, 724.1 lajjamānena bhīmena vyāhṛtaṃ bhṛśamapriyam /
BhāMañj, 13, 979.2 vyājahārobhayostattvaṃ draṣṭā śantanunandanaḥ //
BhāMañj, 13, 1031.2 iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ //
BhāMañj, 13, 1342.1 iti pṛṣṭo narendreṇa vyājahāra pitāmahaḥ /
BhāMañj, 13, 1451.2 pṛṣṭo durlakṣyacittānāṃ vyājahāra pitāmahaḥ //
Gītagovinda
GītGov, 6, 18.1 vipulapulakapāliḥ sphītasītkāram antar janitajaḍimakākuvyākulam vyāharantī /
Kathāsaritsāgara
KSS, 5, 1, 74.2 śaktideve sahāsaṃ sā vyājahāra nṛpātmajā //
KSS, 5, 1, 81.2 ityuktvā rājakanyā sā vyājahāra kathām imām //
Kālikāpurāṇa
KālPur, 53, 32.1 kimicchasīti vacanaṃ vyāharantīṃ muhurmuhuḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
Skandapurāṇa
SkPur, 7, 5.2 sarvaśrutimayaṃ brahma oṃ iti vyājahāra ha //
SkPur, 18, 24.2 tāta tāteti ca muhurvyājahāra piturgurum //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 6.1 dṛṣṭvā sphīto bhavadalirasau lekhyapadmaṃ viśālaṃ citraṃ citraṃ kimiti kimiti vyāharan niṣpapāta /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 86.0 vṛṣṇo niṣpad asi prājāpatyam ity aśvaśakāni vyāharati //
Kokilasaṃdeśa
KokSam, 1, 15.2 bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ //
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 9.1 yathā pāradodare bījānāṃ garbhadrāvaṇayogyatāsaṃpādanārthaṃ nirvāhaṇasaṃskāraṃ vyājahāra rasahṛdaye /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 1.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 2.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 3.2 avakalpayadhvaṃ me kulaputrā abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ //
SDhPS, 15, 23.1 api tu khalu punaḥ kulaputrās tathāgata āgatāgatānāṃ sattvānām indriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati //
SDhPS, 15, 24.1 tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ //
SDhPS, 15, 27.1 yatkhalu punaḥ kulaputrās tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati /
SDhPS, 15, 29.2 yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vātmārambaṇena vā parārambaṇena vā yatkiṃcittathāgato vyāharati sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ //
SDhPS, 15, 35.1 tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati sarvaṃ tatsatyaṃ na mṛṣā nānyathā //
SDhPS, 15, 36.1 api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati //
SDhPS, 15, 46.1 tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma //
SDhPS, 15, 53.1 tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati //
SDhPS, 18, 99.1 yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagatas tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 43.2 ekībhūtvā mahātmāno vyājahruśca ruṣā giram //
SkPur (Rkh), Revākhaṇḍa, 60, 48.2 vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai //
SkPur (Rkh), Revākhaṇḍa, 97, 33.1 vyāhṛto lekhakastatra likha lekhaṃ mamājñayā /
Sātvatatantra
SātT, 7, 46.1 jagannātheti te nāma vyāhariṣyanti te yadi /