Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Mahābhārata
Daśakumāracarita
Kathāsaritsāgara
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 24, 5.0 te tathā vyutkramyāmantrayanta te 'bruvan hanta yā eva na imāḥ priyatamās tanvas tā asya varuṇasya rājño gṛhe saṃnidadhāmahai tābhir eva naḥ sa na saṃgacchātai yo na etad atikrāmād ya ālulobhayiṣād iti tatheti te varuṇasya rājño gṛhe tanūḥ saṃnyadadhata //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 5.0 adhvaryuṇā pariṣicyamāne vyutkramya pariṣikta āhavanīyamupatiṣṭheran //
Gopathabrāhmaṇa
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 3, 6, 2.0 te vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti //
Jaiminīyabrāhmaṇa
JB, 1, 60, 11.0 sa vyutkrāmatety uktvānvāhāryapacanaṃ paricchādayitavai brūyāt //
JB, 1, 313, 36.0 diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya //
Kāṭhakasaṃhitā
KS, 11, 3, 2.0 te caturdhā vyudakrāmann agnir vasubhis somo rudrair indro marudbhir varuṇa ādityaiḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 6, 1.5 devā anyonyasya śraiṣṭhye 'tiṣṭhamānāś caturdhā vyudakrāman /
Mānavagṛhyasūtra
MānGS, 1, 13, 18.1 vyutkrāma panthāṃ jaritāṃ javena śivena vaiśvānara iḍayāsyāgrataḥ /
MānGS, 1, 13, 18.3 ity ubhāveva vyutkrāmataḥ //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 33.0 akran karmeti vyutkrāmantāv anumantrayete //
Mahābhārata
MBh, 8, 14, 52.2 vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ /
MBh, 8, 14, 56.2 vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe //
MBh, 9, 62, 8.2 vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam //
MBh, 9, 63, 10.2 yathāhaṃ bhīmasenena vyutkramya samayaṃ hataḥ //
MBh, 9, 63, 27.2 evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ //
MBh, 9, 63, 27.2 evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ //
MBh, 12, 35, 8.2 etānyenāṃsi sarvāṇi vyutkrāntasamayaśca yaḥ //
MBh, 12, 79, 12.3 vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam //
MBh, 13, 24, 56.1 avyutkrāntāśca dharmeṣu pāṣaṇḍasamayeṣu ca /
MBh, 13, 102, 26.1 vyutkrāntadharmaṃ tam ahaṃ dharṣaṇāmarṣito bhṛśam /
MBh, 14, 47, 3.2 nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ //
Daśakumāracarita
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
Kathāsaritsāgara
KSS, 6, 1, 5.2 naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ //
Haribhaktivilāsa
HBhVil, 5, 224.2 vyutkrāntair mātṛkārṇais taṃ śiro'ntaiḥ kena pūrayet //