Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Ratnaṭīkā
Saṃvitsiddhi
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
Atharvaveda (Paippalāda)
AVP, 5, 6, 5.1 yo dadāti yo dadate yo vā nidhīn śraddadhāno nidhatte /
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 4.2 amantavo māṃ ta upa kṣiyanti śrudhi śruta śraddheyaṃ te vadāmi //
AVŚ, 4, 35, 7.2 brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ //
AVŚ, 6, 122, 3.1 anvārabhethām anusaṃrabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
AVŚ, 9, 5, 7.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 9, 5, 11.2 ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ //
AVŚ, 11, 2, 28.2 yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa //
AVŚ, 12, 3, 7.1 prācīṃ prācīṃ pradiśam ārabhethām etaṃ lokaṃ śraddadhānāḥ sacante /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 4.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣanta iti //
BaudhDhS, 1, 10, 5.1 śucer aśraddadhānasya śraddadhānasya cāśuceḥ /
BaudhDhS, 1, 10, 5.1 śucer aśraddadhānasya śraddadhānasya cāśuceḥ /
BaudhDhS, 1, 10, 6.2 hatam aśraddadhānasya śraddhāpūtaṃ viśiṣyate /
BaudhDhS, 2, 5, 19.2 tuṣṭaḥ śuciḥ śraddadhad atti yo māṃ tasyāmṛtaṃ syāṃ sa ca māṃ bhunakti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 21.9 yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti /
BĀU, 5, 14, 4.7 tasmā eva śraddadhyāma /
Chāndogyopaniṣad
ChU, 6, 12, 2.2 śraddhatsva somyeti //
ChU, 7, 19, 1.1 yadā vai śraddadhāty atha manute /
ChU, 7, 19, 1.3 śraddadhad eva manute /
ChU, 7, 20, 1.1 yadā vai nistiṣṭhaty atha śraddadhāti /
ChU, 7, 20, 1.2 nānistiṣṭhañchraddadhāti /
ChU, 7, 20, 1.3 nistiṣṭhann eva śraddadhāti /
ChU, 8, 8, 5.1 tasmād apyadyehādadānam aśraddadhānam ayajamānam āhur āsuro bateti /
Gopathabrāhmaṇa
GB, 1, 5, 24, 13.1 manīṣiṇo dīkṣitāḥ śraddadhānā hotāro guptā abhivahanti yajñam /
GB, 1, 5, 24, 14.2 aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā //
GB, 2, 2, 23, 7.0 sa yad āhādrākṣam iti tathāhāsya śraddadhati //
GB, 2, 2, 23, 8.0 yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.1 aśraddadhānam aśucikaraṇam ajāpyaṃ tyaktamaṅgalaṃ /
Jaiminīyabrāhmaṇa
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 43, 29.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 59, 1.0 tad u hovāca vājasaneyo 'śraddadhānebhyo haibhyo gaur apakrāmati //
JB, 1, 151, 6.0 sā heyaṃ strī śraddhāya devarṣī mā mantrakṛtāv avocatām ity arvīṣa upovāpa //
Kauśikasūtra
KauśS, 9, 5, 18.1 bībhatsavaḥ śucikāmā hi devā nāśraddadhānasya havir juṣante /
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 10.0 atho evainaṃ na śraddhātāraḥ //
KauṣB, 7, 6, 24.0 sa yaḥ śraddadhāno yajate //
Kaṭhopaniṣad
KaṭhUp, 1, 13.1 sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam /
Taittirīyasaṃhitā
TS, 1, 6, 8, 1.0 yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate //
TS, 1, 6, 8, 5.0 ubhaye 'sya devamanuṣyā iṣṭāya śraddadhate //
Vasiṣṭhadharmasūtra
VasDhS, 6, 8.2 śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati //
VasDhS, 14, 17.1 śraddadhānasya bhoktavyaṃ corasyāpi viśeṣataḥ /
VasDhS, 29, 21.1 śraddadhānaḥ śucir dānto dhārayecchṛṇuyād api /
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.1 samidham evāpi śraddadhāna ādadhanmanyeta yaja idam iti namastasmai ya āhutyā yo vedeneti vidyayā evāpyasti prītistadetatpaśyannṛṣiruvāca /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
Ṛgveda
ṚV, 1, 55, 5.2 adhā cana śraddadhati tviṣīmata indrāya vajraṃ nighanighnate vadham //
ṚV, 1, 102, 2.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
ṚV, 1, 103, 3.1 sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ /
ṚV, 1, 104, 6.2 māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya //
Ṛgvedakhilāni
ṚVKh, 2, 3, 1.2 idaṃ haviḥ śraddadhāno juhomi tena pāsi guhyaṃ nāma gonām /
ṚVKh, 3, 22, 9.2 asme sūryācandramasābhicakṣe śraddhe kam indra carato vitarturam //
Ṛgvidhāna
ṚgVidh, 1, 1, 4.2 siddhayaś ca tapomūlāḥ śraddadhānasya kurvataḥ //
Arthaśāstra
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 4, 1, 21.1 śraddheyā rāgavivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Aṣṭasāhasrikā
ASāh, 1, 18.14 te satyaṃ dharmaṃ na śraddadhati /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 7, 10.2 syātkhalu punaḥ subhūte paryāyo yena paryāyeṇa bodhisattvā bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi dṛṣṭvā teṣāmantike brahmacaryaṃ caritvā imāṃ prajñāpāramitāṃ na śraddadhyurnādhimuñceyuḥ /
ASāh, 7, 10.7 evaṃ te prajñāpāramitāṃ na śraddadhati /
Buddhacarita
BCar, 4, 94.1 adhṛteḥ śraddadhānasya saktasyādoṣadarśinaḥ /
BCar, 6, 39.2 ahaṃ yadapi vā brūyāṃ kastacchraddhātumarhati //
BCar, 6, 40.1 yo hi candramasastaikṣṇyaṃ kathayecchraddadhīta vā /
BCar, 6, 40.2 sa doṣāṃstava doṣajña kathayecchraddadhīta vā //
Carakasaṃhitā
Ca, Sū., 1, 129.1 duḥkhitāya śayānāya śraddadhānāya rogiṇe /
Ca, Indr., 12, 81.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
Ca, Cik., 1, 22.1 dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ /
Lalitavistara
LalVis, 7, 36.2 te na śraddhāsyanti imāmevaṃrūpāṃ bodhisattvasya garbhāvakrāntipariśuddhim /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.9 tatkasya hetos tathā hi te sarvaloke imamevaṃ sarvalokavipratyanīkaṃ tathāgatadharmaṃ śraddadhanti /
LalVis, 7, 41.31 evameva ānanda ye kecinmama śraddhāsyanti tānahamupādadāmi /
Mahābhārata
MBh, 1, 1, 194.4 śraddadhānasya pūyante sarvapāpānyaśeṣataḥ //
MBh, 1, 1, 202.1 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ /
MBh, 1, 2, 236.9 śraddadhānasya pūyante sarvapāpānyasaṃśayaḥ /
MBh, 1, 68, 72.3 asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ //
MBh, 1, 69, 26.1 anṛte cet prasaṅgaste śraddadhāsi na cet svayam /
MBh, 1, 137, 16.42 mṛto bhīma iti śrutvā mano na śraddadhāti me /
MBh, 1, 189, 46.7 saṃśraddhatsva vaco mahyaṃ tataḥ paśyasi pāṇḍavān /
MBh, 2, 3, 14.2 śraddadhānena satataṃ śiṣṭasampratipattaye //
MBh, 2, 5, 73.2 kaccinna śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
MBh, 2, 12, 19.3 śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet //
MBh, 3, 81, 66.1 kalaśyāṃ cāpyupaspṛśya śraddadhāno jitendriyaḥ /
MBh, 3, 82, 21.2 tatrāroheta dharmajña śraddadhāno jitendriyaḥ /
MBh, 3, 89, 22.2 maharṣir eṣa yad brūyāt tacchraddheyam ananyathā //
MBh, 3, 97, 21.3 samaye samaśīlinyā śraddhāvāñśraddadhānayā //
MBh, 3, 105, 1.3 yathoktaṃ taccakārātha śraddadhad bharatarṣabha //
MBh, 3, 148, 4.1 evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ /
MBh, 3, 184, 15.1 kṛśānuṃ ye juhvati śraddadhānāḥ satyavratā hutaśiṣṭāśinaś ca /
MBh, 3, 198, 2.2 śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham //
MBh, 3, 198, 4.1 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ /
MBh, 3, 198, 51.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 3, 205, 10.1 śraddadhasva mama brahman nānyathā kartum arhasi /
MBh, 3, 219, 58.2 āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ //
MBh, 4, 7, 6.2 na sūdatāṃ mānada śraddadhāmi te sahasranetrapratimo hi dṛśyase /
MBh, 4, 8, 5.2 nāśraddadhata tāṃ dāsīm annahetor upasthitām //
MBh, 4, 27, 28.2 tat kṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me //
MBh, 4, 39, 7.3 prabrūyāstāni yadi me śraddadhyāṃ sarvam eva te //
MBh, 4, 59, 36.1 nedaṃ manuṣyāḥ śraddadhyur na hīdaṃ teṣu vidyate /
MBh, 5, 33, 16.3 anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam //
MBh, 5, 36, 19.1 na śraddadhāti kalyāṇaṃ parebhyo 'pyātmaśaṅkitaḥ /
MBh, 5, 144, 4.2 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā /
MBh, 5, 172, 18.2 nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha //
MBh, 5, 189, 16.1 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ /
MBh, 5, 193, 11.2 puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti //
MBh, 5, 193, 24.2 mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta //
MBh, 5, 196, 4.2 ekāgramanasaḥ sarve śraddadhānāḥ parasya ca //
MBh, 6, 7, 51.2 aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā //
MBh, 6, BhaGī 12, 20.2 śraddadhānā matparamā bhaktāste 'tīva me priyāḥ //
MBh, 6, 41, 61.2 śraddheyavākyāt puruṣād etat satyaṃ bravīmi te //
MBh, 6, 59, 6.1 tad āścaryam apaśyāma śraddheyam api cādbhutam /
MBh, 6, 90, 44.3 naiva te śraddadhur bhītā vadator āvayor vacaḥ //
MBh, 8, 27, 27.2 śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā //
MBh, 9, 4, 7.3 sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu //
MBh, 12, 11, 8.3 śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te //
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 28, 41.2 āgamāṃs tv anatikramya śraddhātavyaṃ bubhūṣatā //
MBh, 12, 36, 42.2 āstike śraddadhāne tu vidhir eṣa vidhīyate //
MBh, 12, 60, 47.1 udite 'nudite vāpi śraddadhāno jitendriyaḥ /
MBh, 12, 74, 3.2 yau sameyāsthitau dharme śraddheyau sutapasvinau //
MBh, 12, 90, 6.1 āhur etajjanā brahmanna caitacchraddadhāmyaham /
MBh, 12, 111, 17.2 ye śraddadhānā dāntāśca durgāṇyatitaranti te //
MBh, 12, 137, 67.1 ye vairiṇaḥ śraddadhate satye satyetare 'pi vā /
MBh, 12, 137, 67.2 te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā //
MBh, 12, 148, 31.2 cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ //
MBh, 12, 159, 22.1 puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ /
MBh, 12, 159, 29.1 śraddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret /
MBh, 12, 173, 40.1 yadi brahmañ śṛṇoṣyetacchraddadhāsi ca me vacaḥ /
MBh, 12, 174, 4.2 śraddadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ //
MBh, 12, 213, 9.2 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 221, 31.1 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ /
MBh, 12, 227, 5.2 pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca //
MBh, 12, 227, 27.1 kriyāvāñ śraddadhānaśca dātā prājño 'nasūyakaḥ /
MBh, 12, 237, 25.2 teṣāṃ bhayotpādanajātakhedaḥ kuryānna karmāṇi hi śraddadhānaḥ //
MBh, 12, 254, 33.2 bravīmi te satyam idaṃ śraddadhasva ca jājale //
MBh, 12, 255, 36.3 śaṃsa me tanmahāprājña bhṛśaṃ vai śraddadhāmi te //
MBh, 12, 256, 8.1 śucer aśraddadhānasya śraddadhānasya cāśuceḥ /
MBh, 12, 256, 16.2 śraddhāvāñ śraddadhānaśca dharmāṃścaiveha vāṇijaḥ /
MBh, 12, 256, 20.1 samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām /
MBh, 12, 262, 8.2 pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare //
MBh, 12, 263, 36.1 dharme ca śraddadhānasya tapasyugre ca vartataḥ /
MBh, 12, 272, 3.1 bhavatā kathitaṃ hyetacchraddadhe cāham acyuta /
MBh, 12, 301, 17.2 sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 301, 27.2 nṛtyavāditragītānām ajñānācchraddadhānatā /
MBh, 12, 306, 85.2 śraddhātavyaṃ śraddadhānena nityaṃ na śraddhinaṃ janmamṛtyū viśetām //
MBh, 12, 306, 85.2 śraddhātavyaṃ śraddadhānena nityaṃ na śraddhinaṃ janmamṛtyū viśetām //
MBh, 13, 15, 2.2 brahmaṇyenānṛśaṃsena śraddadhānena cāpyuta /
MBh, 13, 17, 16.1 idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca /
MBh, 13, 17, 156.2 āstikāḥ śraddadhānāśca bahubhir janmabhiḥ stavaiḥ //
MBh, 13, 27, 98.2 bhajed vācā manasā karmaṇā ca bhaktyā yuktaḥ parayā śraddadhānaḥ //
MBh, 13, 32, 29.2 śraddadhānāśca dāntāśca durgāṇyatitaranti te //
MBh, 13, 75, 22.1 na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye /
MBh, 13, 75, 23.1 santi loke śraddadhānā manuṣyāḥ santi kṣudrā rākṣasā mānuṣeṣu /
MBh, 13, 105, 15.2 ye niṣkriyā nāstikāḥ śraddadhānāḥ pāpātmāna indriyārthe niviṣṭāḥ /
MBh, 13, 105, 36.3 ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ //
MBh, 13, 107, 13.2 śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati //
MBh, 13, 126, 43.1 śraddheyaḥ kathito hyarthaḥ sajjanaśravaṇaṃ gataḥ /
MBh, 14, 19, 59.1 śrutavāñ śraddadhānaśca parākrāntaśca pāṇḍava /
MBh, 14, 36, 10.1 prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā /
MBh, 14, 38, 2.2 akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā //
MBh, 14, 45, 16.2 pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha //
MBh, 14, 49, 6.1 kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ /
MBh, 14, 92, 17.1 śraddheyavākyaḥ prājñastvaṃ divyaṃ rūpaṃ bibharṣi ca /
MBh, 15, 41, 19.1 tatastasya vacaḥ śrutvā śraddadhānā varāṅganāḥ /
MBh, 15, 43, 4.3 tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te //
MBh, 16, 1, 10.2 vīrā na śraddadhustasya vināśaṃ śārṅgadhanvanaḥ //
MBh, 18, 5, 45.2 śraddadhānasya pūyante sarvapāpāny aśeṣataḥ //
Manusmṛti
ManuS, 2, 238.1 śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api /
ManuS, 4, 158.2 śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati //
ManuS, 7, 86.1 pātrasya hi viśeṣeṇa śraddadhānatayaiva ca /
ManuS, 11, 39.1 puṇyāny anyāni kurvīta śraddadhāno jitendriyaḥ /
Rāmāyaṇa
Rām, Ay, 16, 38.2 prasthānaṃ śraddadhānā hi tvarayāmāsa rāghavam //
Rām, Ay, 21, 4.1 ka etacchraddadhecchrutvā kasya vā na bhaved bhayam /
Rām, Ay, 94, 42.2 kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase //
Rām, Ay, 101, 27.2 akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ //
Rām, Ki, 56, 1.2 śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ //
Rām, Su, 28, 43.2 śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe //
Rām, Su, 32, 39.2 viśaṅkā tyajyatām eṣā śraddhatsva vadato mama //
Rām, Su, 38, 18.3 śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati //
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Yu, 16, 3.1 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana /
Rām, Yu, 75, 24.2 kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam //
Rām, Yu, 99, 8.1 na caitat karma rāmasya śraddadhāmi camūmukhe /
Saundarānanda
SaundĀ, 6, 19.1 necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām /
SaundĀ, 12, 30.2 yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā //
SaundĀ, 12, 33.1 antarbhūmigataṃ hyambhaḥ śraddadhāti naro yadā /
SaundĀ, 12, 34.1 nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau /
SaundĀ, 12, 35.1 sasyotpattiṃ yadi na vā śraddadhyāt kārṣakaḥ kṣitau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 72.1 śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ /
AHS, Utt., 39, 9.1 brahmacārī dhṛtiyutaḥ śraddadhāno jitendriyaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 79.1 siddhādeśasya tu vacaḥ śraddadhānaḥ surohakaḥ /
BKŚS, 11, 22.2 śraddhāsyati na me vākyaṃ vipralabdhā hi sā mayā //
BKŚS, 18, 249.2 śraddadhāti sma duḥsādhyāṃ mayi sarvajñatām api //
BKŚS, 23, 123.2 jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti //
BKŚS, 26, 37.1 kaḥ śraddadhyād baṭor vācaṃ nisargādhīracetasaḥ /
BKŚS, 26, 40.2 viruddham idam īdṛk kaḥ śraddadhyād vadatām iti //
Divyāvadāna
Divyāv, 1, 128.0 tau na kasyacit punarapi śraddadhātumārabdhau //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 322.0 śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 345.0 nāsau śraddadhāti //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 361.0 nāsau śraddadhāti //
Divyāv, 1, 375.0 sā na śraddadhāti //
Divyāv, 1, 383.0 śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 19, 382.1 sa na śraddhatte //
Harivaṃśa
HV, 19, 7.1 sa tatkāraṇam ācakhyau na ca sā śraddadhāti tat /
Kirātārjunīya
Kir, 11, 35.1 śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ /
Kāmasūtra
KāSū, 1, 5, 13.1 asadbhūtaṃ vā doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //
KāSū, 2, 9, 26.2 ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati /
Kāvyālaṃkāra
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //
Kūrmapurāṇa
KūPur, 1, 1, 11.1 śraddadhānāya śāntāya dhārmikāya dvijātaye /
KūPur, 1, 1, 126.2 uktaṃ devādhidevena śraddhātavyaṃ dvijātibhiḥ //
KūPur, 2, 24, 23.2 tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ //
Liṅgapurāṇa
LiPur, 1, 34, 24.2 yaḥ paṭhecca śucirbhūtvā śraddadhāno jitendriyaḥ //
LiPur, 1, 61, 62.1 parīkṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā /
LiPur, 1, 89, 15.2 śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu //
Matsyapurāṇa
MPur, 108, 3.3 prāpnoti puruṣo dhīmāñśraddadhāno jitendriyaḥ //
MPur, 108, 31.1 śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam /
MPur, 109, 13.1 pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata /
MPur, 114, 86.3 aśakyā parisaṃkhyātuṃ śraddheyā ca bubhūṣatā //
MPur, 141, 84.2 aśakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā //
Meghadūta
Megh, Pūrvameghaḥ, 59.2 yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
Nāradasmṛti
NāSmṛ, 2, 19, 9.1 tathaivānye praṇihitāḥ śraddheyāś citravādinaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
Saṃvitsiddhi
SaṃSi, 1, 87.1 hanta brahmopadeśo 'yaṃ śraddadhāneṣu śobhate /
Viṣṇupurāṇa
ViPur, 3, 7, 11.1 sa pṛṣṭaśca mayā bhūyaḥ śraddadhānena vai dvijaḥ /
ViPur, 3, 18, 30.1 janaśraddheyamityetadavagamya tato 'tra vaḥ /
ViPur, 5, 38, 68.1 kaḥ śraddadhyātsagāṅgeyān hanyāstvaṃ sarvakauravān /
ViPur, 5, 38, 68.2 ābhīrebhyaśca bhavataḥ kaḥ śraddadhyātparābhavam //
Viṣṇusmṛti
ViSmṛ, 71, 92.2 śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati //
ViSmṛ, 88, 4.2 dattvā svargam avāpnoti śraddadhānaḥ samāhitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.4 tasya hi śraddadhānasya vivekārthino vīryam upajāyate /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
Yājñavalkyasmṛti
YāSmṛ, 1, 268.2 āstikaḥ śraddadhānaś ca vyapetamadamatsaraḥ //
Śatakatraya
ŚTr, 3, 40.2 āśāpāśaśatāpaśāntiviśadaṃ cetaḥ samādhīyatāṃ kāmotpattivaśāt svadhāmani yadi śraddheyam asmadvacaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 8.1 śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ /
Aṣṭāvakragīta, 15, 8.1 śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 17.2 brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ //
BhāgPur, 1, 2, 12.1 tacchraddadhānā munayo jñānavairāgyayuktayā /
BhāgPur, 1, 2, 16.1 śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ /
BhāgPur, 1, 5, 29.2 śraddadhānasya bālasya dāntasyānucarasya ca //
BhāgPur, 1, 12, 3.2 brūhi naḥ śraddadhānānāṃ yasya jñānam adācchukaḥ //
BhāgPur, 2, 1, 10.2 yasya śraddadhatām āśu syān mukunde matiḥ satī //
BhāgPur, 2, 4, 3.2 kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ //
BhāgPur, 3, 5, 13.1 sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ /
BhāgPur, 3, 13, 3.2 brūhi me śraddadhānāya viṣvaksenāśrayo hy asau //
BhāgPur, 3, 13, 44.1 kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam /
BhāgPur, 3, 14, 4.1 śraddadhānāya bhaktāya brūhi tajjanmavistaram /
BhāgPur, 3, 25, 3.2 tāni me śraddadhānasya kīrtanyāny anukīrtaya //
BhāgPur, 3, 32, 41.1 śraddadhānāya bhaktāya vinītāyānasūyave /
BhāgPur, 3, 33, 11.1 śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahmavādibhiḥ /
BhāgPur, 4, 1, 46.3 śṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ //
BhāgPur, 4, 6, 44.2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ //
BhāgPur, 4, 9, 37.2 rājā na śraddadhe bhadram abhadrasya kuto mama //
BhāgPur, 4, 9, 38.1 śraddhāya vākyaṃ devarṣer harṣavegena dharṣitaḥ /
BhāgPur, 4, 12, 50.1 śrāvayecchraddadhānānāṃ tīrthapādapadāśrayaḥ /
BhāgPur, 4, 13, 24.2 śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ //
BhāgPur, 10, 1, 12.2 vaktumarhasi sarvajña śraddadhānāya vistṛtam //
BhāgPur, 11, 8, 40.1 saṃtuṣṭā śraddadhaty etad yathālābhena jīvatī /
Bhāratamañjarī
BhāMañj, 6, 83.2 kālena śraddadhānānāṃ svayaṃ jñānaṃ prasīdati //
BhāMañj, 6, 116.2 aśraddadhāno nāpnoti māṃ saṃsāravaśīkṛtaḥ //
Devīkālottarāgama
DevīĀgama, 1, 4.2 jñānotsāhaparo bhūyāt śraddadhāno nirākulaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
Hitopadeśa
Hitop, 1, 79.4 āśāvatāṃ śraddadhatāṃ ca loke kim arthināṃ vañcayitavyam asti //
Kathāsaritsāgara
KSS, 1, 5, 114.2 śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam //
KSS, 3, 2, 89.2 vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā //
KSS, 4, 1, 47.2 devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām //
KSS, 5, 1, 119.1 so 'pyupāyanalobhāt tacchraddadhe kalpitāyatiḥ /
KSS, 5, 1, 140.2 viśeṣecchānibhāttaṃ taṃ śraddadhe na sa mādhavaḥ //
KSS, 5, 3, 186.2 tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
Skandapurāṇa
SkPur, 3, 3.3 kumārabhaktāya tathā śraddadhānāya caiva hi //
Haribhaktivilāsa
HBhVil, 1, 107.3 bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam //
HBhVil, 3, 16.3 śraddadhāno 'nasūyaś ca sarvān kāmān avāpnuyāt //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 94.1 sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā /
Janmamaraṇavicāra
JanMVic, 1, 160.3 mantrajño bhagavadbhaktaḥ śraddadhānaḥ sadāstikaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 58.2 santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 2, 67.1 mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi yāni bhagavatā pūrvabhaveṣu paripācitāni tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 2, 85.1 śraddadhata me śāriputra bhūtavādyahamasmi tathāvādyahamasmi ananyathāvādyahamasmi //
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //
SDhPS, 5, 103.1 sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyān noktaṃ gṛhṇīyāt //
SDhPS, 5, 118.2 aho batāhaṃ mūḍho yo 'haṃ pūrvam ācakṣamāṇānāṃ na śraddadhāmi noktaṃ gṛhṇāmi //
SDhPS, 10, 47.1 sarveṣāṃ ca teṣāṃ bhaiṣajyarāja dharmaparyāyāṇāmayameva dharmaparyāyaḥ sarvalokavipratyanīkaḥ sarvalokāśraddadhanīyaḥ //
SDhPS, 10, 53.1 tathāgatavihāraikasthānanivāsinaśca te bhaiṣajyarāja kulaputrā vā kuladuhitaro vā bhaviṣyanti tathāgatapāṇiparimārjitamūrdhānaśca te bhaviṣyanti ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya śraddadhiṣyanti vācayiṣyanti likhiṣyanti satkariṣyanti gurukariṣyanti pareṣāṃ ca saṃśrāvayiṣyanti //
SDhPS, 11, 223.1 ka evaṃ śraddadhyād yadanayā śakyaṃ muhūrtena anuttarāṃ samyaksaṃbodhimabhisaṃboddhum /
SDhPS, 13, 85.1 utpatsyante cāsya dhārmaśrāvaṇikā ye 'syemaṃ dharmaparyāyaṃ śroṣyanti śraddhāsyanti pattīyiṣyanti dhārayiṣyanti paryavāpsyanti likhiṣyanti likhāpayiṣyanti pustakagataṃ ca kṛtvā satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 14, 112.1 atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 33.1 ye pibanti mahādevi śraddadhānāḥ payaḥ śubham /
SkPur (Rkh), Revākhaṇḍa, 181, 21.3 yena me śraddadhatyeṣā gaurī lokaikasundarī //
SkPur (Rkh), Revākhaṇḍa, 194, 18.2 śraddadhāmi na caivāhaṃ rūpasyāsya kathaṃcana //
SkPur (Rkh), Revākhaṇḍa, 227, 59.2 tanme śṛṇu mahīpāla śraddadhānāya kathyate //