Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 22, 5.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt //
AB, 7, 24, 2.0 so 'nūbandhyāyai samiṣṭayajuṣām upariṣṭāddhutvāhutim āhavanīyam upatiṣṭheta //
Atharvaprāyaścittāni
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 22.1 ādhvaryavaṃ grahā dākṣiṇāni samiṣṭayajūṃṣy avabhṛthayajūṃṣi vājapeyaḥ śukriyāṇi savā iti sabrāhmaṇāni sānubrāhmaṇāni saumyāni //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 8, 21, 17.0 samiṣṭayajur u haike juhvati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 16.0 samānam ā samiṣṭayajuṣaḥ //
BhārŚS, 7, 22, 17.0 trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha eṣa te yajño yajñapate devā gātuvida iti //
Gopathabrāhmaṇa
GB, 1, 3, 9, 9.0 yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 10, 6.0 atha ya upariṣṭād aṣṭāv ājyabhāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam //
GB, 1, 5, 21, 9.0 ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 94, 1.0 ete asṛgram indava iti bahūnāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 9.0 asṛkṣata pra vājina iti trayāṇāṃ saṃyajamānānāṃ pratipadaṃ kuryāt //
JB, 1, 94, 17.0 yuvaṃ hi sthaḥ svaḥpatī iti dvayoḥ saṃyajamānayoḥ pratipadaṃ kuryāt //
JB, 1, 310, 2.0 tad etat sarvaṃ yajñaṃ samiṣṭaṃ vācy eva saṃnidhatte //
JB, 2, 155, 4.0 tasmāt tvaṣṭāraṃ patnīṣu saṃyajanti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 13.0 ardhaṃ ha vai yajñasya samiṣṭaṃ syād ardham asamiṣṭam //
KauṣB, 3, 5, 13.0 ardhaṃ ha vai yajñasya samiṣṭaṃ syād ardham asamiṣṭam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 9.0 trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti //
KātyŚS, 5, 5, 28.0 samiṣṭayajūṃṣi tūṣṇīṃ dakṣiṇasyām //
KātyŚS, 5, 6, 4.0 samiṣṭayajurantaṃ bhavati //
KātyŚS, 10, 8, 11.0 sam indra ṇa iti nava samiṣṭayajūṃṣi juhoti pratimantram //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 5.0 yadi pravaset samiṣṭayajuṣā saha juhuyāt //
Taittirīyasaṃhitā
TS, 6, 6, 2, 1.0 samiṣṭayajūṃṣi juhoti yajñasya samiṣṭyai //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 1.0 dhruvām āpyāyya yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi juhoti //
Vaitānasūtra
VaitS, 1, 4, 13.1 samiṣṭayajuṣaḥ yān āvaha iti ṣaḍbhiḥ saṃsthitahomān juhoti /
VaitS, 3, 13, 19.1 dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbhyaḥ saṃsthitahomān juhoti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 13.1 prāyaścittāhutayaḥ samiṣṭayajuḥ kapālānāṃ vimocanaṃ praṇītānāṃ vimocanam ubhayatra //
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 3, 7, 14.2 avapruṣo vipruṣaḥ saṃyajāmi viśve devā haviridaṃ juṣantāṃ svāhā /
VārŚS, 1, 6, 7, 32.1 yajñaṃ gaccha svāheti paryāyais trīṇi samiṣṭayajūṃṣi juhoti //
VārŚS, 1, 7, 2, 40.0 patnīsaṃyājān samiṣṭayajur adhvaryur juhoti yathā paśubandhe //
VārŚS, 1, 7, 4, 58.1 na patnīḥ saṃyājayanti na samiṣṭayajur juhoti //
VārŚS, 2, 2, 3, 16.1 iṣṭo yajño bhṛgubhir ity āgnikaṃ samiṣṭayajur yajamānaṃ vācayati //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 4, 5, 1, 5.3 samiṣṭayajūṃṣi hy evānto yajñasya //
ŚBM, 4, 5, 2, 17.1 sa hutvaiva samiṣṭayajūṃṣi /
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
Ṛgveda
ṚV, 10, 71, 8.1 hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajante sakhāyaḥ /
Mahābhārata
MBh, 9, 52, 1.3 samījire yatra purā divaukaso vareṇa satreṇa mahāvarapradāḥ //
MBh, 10, 18, 8.2 ājagāmātha tatraiva yatra devāḥ samījire //
MBh, 12, 250, 23.1 tato himavato mūrdhni yatra devāḥ samījire /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 35.2 vājimedhaistribhirbhīto yajñaiḥ samayajaddharim //
Garuḍapurāṇa
GarPur, 1, 30, 7.1 arcayitvā samaṃ rudraṃ harimāvāhya saṃyajet /
Haribhaktivilāsa
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 2.0 samiṣṭayajur hūyamānam anvārabhate //
ŚāṅkhŚS, 4, 13, 4.0 samiṣṭayajuṣā saha pravasati juhoti //