Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 29, 11.0 yatasrucā mithunā yā saparyataḥ asaṃyatto vrate te kṣeti puṣyatīti //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 6.0 yady u vā enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
Chāndogyopaniṣad
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
Gopathabrāhmaṇa
GB, 1, 1, 23, 16.0 te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 3, 5, 1.0 devāś ca ha vā asurāś ca saṃgrāmaṃ samayatanta //
GB, 2, 2, 7, 1.0 devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan //
GB, 2, 4, 11, 2.0 devāsurā vā eṣu lokeṣu samayatanta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 10, 1.1 devāsurāḥ samayatantety āhuḥ /
JUB, 2, 10, 1.2 na ha vai tad devāsurāḥ saṃyetire /
JUB, 2, 10, 1.3 prajāpatiś ca ha vai tan mṛtyuś ca saṃyetāte //
Jaiminīyabrāhmaṇa
JB, 1, 12, 1.0 devā vai mṛtyunā samayatanta //
JB, 1, 92, 9.0 tayā pavasva dhārayeti saṃgrāmaṃ saṃyatiṣyamāṇasya pratipadaṃ kuryāt //
JB, 1, 92, 11.0 janyā vā eṣa gā ājihīrṣati yaḥ saṃgrāmaṃ saṃyatate //
JB, 1, 107, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 125, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 196, 1.0 ahorātrayor vai devāsurā adhi saṃyattā āsan //
JB, 1, 196, 12.0 chandassv adhi saṃyattā āsan //
JB, 1, 198, 3.0 tasmāt kanīyān grāmo jyāyāṃsaṃ grāmaṃ prati saṃyatate //
JB, 1, 324, 2.0 tad yatra devāsurāḥ saṃyattā āsaṃs tad eṣām abravīt trir ahaṃ ṣṭub asmīti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 1.0 devāsurā vā eṣu lokeṣu saṃyattā āsuḥ //
Kāṭhakasaṃhitā
KS, 8, 8, 59.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 8, 15, 23.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 9, 14, 14.0 caturhotrā yājayed rājānaṃ saṃgrāme saṃyatte //
KS, 10, 3, 38.0 yataras saṃyattayor anāyatano bhavati parā sa jayate //
KS, 10, 7, 15.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 7, 36.0 te samayatanta //
KS, 10, 7, 65.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 10, 63.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 12, 2, 16.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 13, 4, 7.0 devāś ca vā asurāś ca saṃyattā āsan //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 27.0 devāś ca vā asurāś ca saṃyattā āsan //
MS, 1, 10, 15, 16.0 te vai saṃyattā āsan //
MS, 1, 10, 16, 22.0 te vai saṃyattā āsan //
MS, 2, 1, 1, 19.0 aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatya //
MS, 2, 1, 2, 37.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatya //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 1.1 devāsurāḥ saṃyattā āsan /
TB, 1, 2, 6, 6.8 devāsurāḥ saṃyattā āsan /
TB, 3, 1, 4, 7.1 devāsurāḥ saṃyattā āsan /
Taittirīyasaṃhitā
TS, 1, 5, 1, 1.1 devāsurāḥ saṃyattā āsan //
TS, 2, 1, 3, 2.1 saṃyatte /
TS, 2, 1, 8, 4.6 maitraṃ śvetam ālabheta saṃgrāme saṃyatte samayakāmaḥ /
TS, 2, 2, 2, 4.5 agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 4, 5.7 agnaye vājasṛte puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 8, 2.4 indrāya manyumate manasvate puroḍāśam ekādaśakapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 11, 5.4 devāsurāḥ saṃyattā āsan /
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 5, 3, 11, 1.0 devāsurāḥ saṃyattā āsan //
TS, 5, 4, 1, 1.0 devāsurāḥ saṃyattā āsan //
TS, 5, 4, 6, 31.0 devāsurāḥ saṃyattā āsan //
TS, 5, 5, 3, 25.0 devāsurāḥ saṃyattā āsan //
TS, 5, 7, 3, 1.3 devāsurāḥ saṃyattā āsan /
TS, 6, 2, 2, 1.0 devāsurāḥ saṃyattā āsan //
TS, 6, 2, 2, 57.0 devāsurāḥ saṃyattā āsan //
TS, 6, 3, 10, 5.3 devāsurāḥ saṃyattā āsan te devā agnim abruvan /
Taittirīyāraṇyaka
TĀ, 5, 8, 13.6 devāsurāḥ saṃyattā āsan /
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
Ṛgveda
ṚV, 1, 83, 3.2 asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 25.1 devāsurā ha saṃyattā āsan /
Mahābhārata
MBh, 5, 126, 43.2 asmin yuddhe susaṃyattā haniṣyanti parasparam //
MBh, 6, 78, 6.2 saṃyattāḥ samare sarve pālayadhvaṃ pitāmaham //
MBh, 6, 83, 4.1 ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ /
MBh, 6, 83, 38.2 abhyadravanta saṃyattā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 112, 53.2 abhyadravata saṃyattaṃ vane mattam iva dvipam //
MBh, 6, 112, 107.2 arjunaṃ prati saṃyattā balavanto mahārathāḥ //
MBh, 7, 76, 32.1 lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau /
MBh, 7, 85, 69.1 bhīmaseno vayaṃ caiva saṃyattāḥ sahasainikāḥ /
MBh, 7, 87, 31.2 madartham adya saṃyattā duryodhanavaśānugāḥ //
MBh, 7, 90, 14.3 dhanur dhvajaṃ ca saṃyatto rathād bhūmāvapātayat //
MBh, 7, 102, 71.2 saṃyattāḥ samare śūrā bhīmasenam upādravan //
MBh, 7, 132, 2.2 yuyudhānaśca saṃyattā yuddhāyaiva mano dadhuḥ //
MBh, 7, 133, 38.2 yeṣām arthāya saṃyatto matsyarājaḥ sahānugaḥ //
MBh, 7, 139, 20.1 ācāryo hi susaṃyatto bhṛśaṃ yattāśca pāṇḍavāḥ /
MBh, 7, 139, 20.2 taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe //
MBh, 7, 158, 33.2 droṇakarṇau ca saṃyattau paśya yuddhe mahārathau //
MBh, 7, 165, 5.3 abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ //
MBh, 7, 165, 8.2 abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ //
MBh, 8, 12, 17.2 aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe //
MBh, 8, 43, 37.1 tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ /
MBh, 8, 43, 43.2 rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate //
MBh, 8, 50, 63.1 devair api hi saṃyattair bibhradbhir māṃsaśoṇitam /
Kūrmapurāṇa
KūPur, 1, 21, 52.1 tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 28.1 dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān /