Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Skandapurāṇa
Tantrāloka
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 4, 3, 7.1 yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ /
AVŚ, 4, 3, 7.1 yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ /
AVŚ, 6, 56, 1.2 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yaman namo devajanebhyaḥ //
AVŚ, 10, 4, 8.1 saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yamat /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 34.1 na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute /
BaudhDhS, 4, 2, 15.2 prāṇān ātmani saṃyamya triḥ paṭhed aghamarṣaṇam /
Gautamadharmasūtra
GautDhS, 1, 2, 22.1 vāgbāhūdarasaṃyataḥ //
GautDhS, 1, 3, 16.1 vākcakṣuḥkarmasaṃyataḥ //
GautDhS, 2, 9, 3.1 vāccakṣuḥkarmasaṃyatā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 6, 13.1 saṃyamya keśān /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.3 pakṣābhyāṃ hi saṃyata āste //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 8.1 yad enaṃ samayacchat /
Taittirīyasaṃhitā
TS, 5, 2, 10, 56.1 prāṇān evāsmin dhitvā saṃyadbhiḥ saṃyacchati //
TS, 5, 2, 10, 62.1 yad vā agner asaṃyatam asuvargyam asya tat //
Vasiṣṭhadharmasūtra
VasDhS, 7, 7.0 saṃyatavāk //
Vārāhagṛhyasūtra
VārGS, 6, 15.0 indriyasaṃyataḥ sāyaṃ prātar bhaikṣyavṛttiḥ //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 12.1 devabarhir mā tvānvaṅ mā tiryag iti saṃyacchati //
Ṛgveda
ṚV, 1, 151, 8.2 bharanti vām manmanā saṃyatā giro 'dṛpyatā manasā revad āśāthe //
ṚV, 6, 22, 10.1 ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām /
ṚV, 9, 69, 3.2 harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate //
Ṛgvedakhilāni
ṚVKh, 3, 15, 3.2 mahyam enaṃ samākuru vācā cakṣuṣā manasā mayi saṃyatam //
ṚVKh, 3, 15, 30.1 bhṛgūṇām aṅgirasāṃ tapaso gṛṇa saṃyatam /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
Buddhacarita
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
Lalitavistara
LalVis, 12, 101.1 yāścittagupta satatendriyasaṃyatāśca na ca anyasattvamanasā svapatīna tuṣṭāḥ /
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 36, 22.2 brahmāṇam upatasthe vai kāle kāle susaṃyataḥ /
MBh, 1, 38, 21.1 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam /
MBh, 1, 87, 2.2 aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MBh, 1, 101, 10.2 saṃyamyainaṃ tato rājñe dasyūṃścaiva nyavedayan //
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 111, 2.1 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ /
MBh, 1, 199, 25.41 abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam /
MBh, 1, 212, 1.80 ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ /
MBh, 2, 50, 10.2 jānan vai mohayasi māṃ nāvi naur iva saṃyatā /
MBh, 2, 56, 8.1 yadā manyuṃ pāṇḍavo 'jātaśatrur na saṃyacched akṣamayābhibhūtaḥ /
MBh, 3, 42, 28.2 daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām //
MBh, 3, 50, 4.1 īpsito varanārīṇām udāraḥ saṃyatendriyaḥ /
MBh, 3, 61, 58.2 niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ //
MBh, 3, 61, 60.1 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ /
MBh, 3, 70, 30.2 kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām //
MBh, 3, 80, 30.1 yasya hastau ca pādau ca manaś caiva susaṃyatam /
MBh, 3, 110, 2.2 ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ //
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 3, 167, 7.3 susaṃyatā mātalinā prāmathnanta diteḥ sutān //
MBh, 3, 185, 38.1 saṃyatas tena pāśena matsyaḥ parapuraṃjaya /
MBh, 3, 197, 15.2 śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā //
MBh, 3, 200, 9.1 saṃyatāś cāpi dakṣāśca matimantaśca mānavāḥ /
MBh, 3, 203, 48.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 3, 222, 25.2 saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā //
MBh, 3, 223, 10.1 madaṃ pramādaṃ puruṣeṣu hitvā saṃyaccha bhāvaṃ pratigṛhya maunam /
MBh, 3, 232, 8.2 indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ //
MBh, 3, 265, 25.1 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā /
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 281, 100.2 sāvitrī tata utthāya keśān saṃyamya bhāminī /
MBh, 3, 289, 7.2 śiṣyavat putravaccaiva svasṛvacca susaṃyatā //
MBh, 4, 35, 12.1 saṃyaccha māmakān aśvāṃstathaiva tvaṃ bṛhannaḍe /
MBh, 4, 41, 17.3 dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmyahaṃ punaḥ //
MBh, 4, 48, 8.2 iṣupāte ca senāyā hayān saṃyaccha sārathe /
MBh, 4, 48, 13.2 evam uktaḥ sa vairāṭir hayān saṃyamya yatnataḥ /
MBh, 4, 50, 22.2 etena yudhyamānasya yattaḥ saṃyaccha me hayān //
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 5, 43, 5.3 brāhmaṇānām ime lokā ṛddhe tapasi saṃyatāḥ //
MBh, 5, 47, 46.2 draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 108, 5.1 atra paścāt kṛtā daityā vāyunā saṃyatāstadā /
MBh, 6, 2, 14.2 na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ //
MBh, 6, 17, 5.2 bharadvājātmajaścaiva prātar utthāya saṃyatau //
MBh, 6, BhaGī 2, 61.1 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ /
MBh, 6, BhaGī 3, 6.1 karmendriyāṇi saṃyamya ya āste manasā smaran /
MBh, 6, BhaGī 4, 39.1 śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ /
MBh, 6, BhaGī 6, 14.2 manaḥ saṃyamya maccitto yukta āsīta matparaḥ //
MBh, 6, BhaGī 8, 12.1 sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca /
MBh, 6, BhaGī 10, 29.2 pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham //
MBh, 6, 60, 10.2 tasmānmamāśvān saṃgrāme yattaḥ saṃyaccha sārathe //
MBh, 7, 56, 31.2 kalpayitvā yathāśāstram ādāya vratasaṃyataḥ //
MBh, 7, 97, 48.2 na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān //
MBh, 8, 24, 105.3 sārathye tūrṇam āroha saṃyaccha paramān hayān //
MBh, 8, 24, 107.3 saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ //
MBh, 8, 24, 125.2 saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ //
MBh, 8, 24, 132.2 astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ //
MBh, 8, 26, 4.3 uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān //
MBh, 8, 43, 16.1 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ /
MBh, 9, 16, 75.1 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ /
MBh, 10, 4, 31.1 na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃcana /
MBh, 11, 12, 7.2 tasmāt saṃyaccha kopaṃ tvaṃ svam anusmṛtya duṣkṛtam //
MBh, 11, 13, 11.2 kopaṃ saṃyaccha gāndhāri maivaṃ bhūḥ satyavādini //
MBh, 12, 9, 17.2 prasannavadano nityaṃ sarvendriyasusaṃyataḥ //
MBh, 12, 24, 2.3 śaṅkhaśca likhitaścāstāṃ bhrātarau saṃyatavratau //
MBh, 12, 46, 18.1 ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā /
MBh, 12, 47, 35.1 yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatendriyāḥ /
MBh, 12, 50, 9.1 avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ /
MBh, 12, 61, 4.1 sadāro vāpyadāro vā ātmavān saṃyatendriyaḥ /
MBh, 12, 68, 55.1 tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ /
MBh, 12, 68, 57.1 dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam /
MBh, 12, 84, 16.2 saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ //
MBh, 12, 92, 38.2 saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ //
MBh, 12, 92, 38.2 saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ //
MBh, 12, 105, 46.3 niyaccha yaccha saṃyaccha indriyāṇi mano giram //
MBh, 12, 106, 8.1 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ /
MBh, 12, 111, 2.3 vartante saṃyatātmāno durgāṇyatitaranti te //
MBh, 12, 124, 33.3 kavyāni vadatāṃ tāta saṃyacchāmi vahāmi ca //
MBh, 12, 124, 34.1 te visrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā /
MBh, 12, 124, 35.1 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam /
MBh, 12, 124, 35.1 dharmātmānaṃ jitakrodhaṃ saṃyataṃ saṃyatendriyam /
MBh, 12, 161, 25.1 tasmād dharmapradhānena sādhyo 'rthaḥ saṃyatātmanā /
MBh, 12, 161, 29.2 palāśaphalamūlāśā vāyubhakṣāḥ susaṃyatāḥ //
MBh, 12, 182, 14.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 188, 21.2 sukham eṣyati tat tasya yad evaṃ saṃyatātmanaḥ //
MBh, 12, 192, 6.1 so 'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan /
MBh, 12, 205, 16.2 śāntim icchann adīnātmā saṃyacched indriyāṇi ca //
MBh, 12, 215, 8.1 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam /
MBh, 12, 217, 43.2 saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ //
MBh, 12, 220, 67.2 saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase //
MBh, 12, 232, 16.1 tata etāni saṃyamya manasi sthāpayed yatiḥ /
MBh, 12, 242, 3.1 indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ /
MBh, 12, 246, 4.2 āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan //
MBh, 12, 250, 27.1 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe /
MBh, 12, 256, 20.1 samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām /
MBh, 12, 259, 17.2 yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ /
MBh, 12, 271, 54.2 tāvat tadā teṣu viśuddhabhāvaḥ saṃyamya pañcendriyarūpam etat //
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 304, 23.1 saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet /
MBh, 12, 310, 7.2 tad indriyāṇi saṃyamya tapo bhavati nānyathā //
MBh, 12, 313, 39.2 tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā //
MBh, 12, 316, 22.1 taponityena dāntena muninā saṃyatātmanā /
MBh, 12, 318, 10.1 saṃyatāśca hi dakṣāśca matimantaśca mānavāḥ /
MBh, 12, 332, 18.1 samāhitamanaskāśca niyatāḥ saṃyatendriyāḥ /
MBh, 13, 10, 22.2 ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ //
MBh, 13, 17, 135.2 prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk //
MBh, 13, 26, 48.1 jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ /
MBh, 13, 36, 6.1 te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 65, 12.1 tilahomaparā viprāḥ sarve saṃyatamaithunāḥ /
MBh, 13, 114, 4.2 kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute //
MBh, 13, 128, 39.1 āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ /
MBh, 13, 136, 15.2 śoṣayeyuśca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ //
MBh, 14, 4, 19.2 yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ //
MBh, 14, 16, 21.1 carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam /
MBh, 14, 19, 19.1 saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ /
MBh, 14, 25, 13.2 manaḥṣaṣṭhāni saṃyamya havīṃṣyetāni sarvaśaḥ //
MBh, 14, 42, 10.1 tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā /
MBh, 14, 42, 46.1 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ /
MBh, 14, 48, 3.1 nimeṣamātram api cet saṃyamyātmānam ātmani /
MBh, 14, 48, 4.1 prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ /
MBh, 14, 50, 27.1 cittaṃ cittād upāgamya munir āsīta saṃyataḥ /
MBh, 14, 50, 34.1 apohya sarvasaṃkalpān saṃyamyātmānam ātmani /
MBh, 15, 25, 8.2 sānugo nṛpatir vidvānniyataḥ saṃyatendriyaḥ //
Manusmṛti
ManuS, 2, 100.1 vaśe kṛtvendriyagrāmaṃ saṃyamya ca manas tathā /
ManuS, 4, 12.1 saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet /
ManuS, 4, 175.2 śiṣyāṃś ca śiṣyād dharmeṇa vāgbāhūdarasaṃyataḥ //
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 5, 166.1 anena nārī vṛttena manovāgdehasaṃyatā /
ManuS, 8, 175.1 kāmakrodhau tu saṃyamya yo 'rthān dharmeṇa paśyati /
ManuS, 8, 365.2 jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe //
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 11, 237.1 ṛṣayaḥ saṃyatātmānaḥ phalamūlānilāśanāḥ /
ManuS, 12, 11.2 kāmakrodhau tu saṃyamya tataḥ siddhiṃ niyacchati //
Rāmāyaṇa
Rām, Bā, 1, 21.1 sa satyavacanād rājā dharmapāśena saṃyataḥ /
Rām, Bā, 6, 9.1 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ /
Rām, Bā, 6, 13.2 dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe //
Rām, Ay, 11, 11.1 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ /
Rām, Ay, 35, 19.1 saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ /
Rām, Ay, 41, 10.1 so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate /
Rām, Ay, 88, 18.2 paśyantī vividhān bhāvān manovākkāyasaṃyatān //
Rām, Ay, 90, 22.1 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada /
Rām, Ār, 12, 9.1 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 6.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
Rām, Ki, 8, 32.2 suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te //
Rām, Ki, 13, 23.2 lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ //
Agnipurāṇa
AgniPur, 6, 3.1 rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava /
AgniPur, 6, 21.1 caturdaśasamā rāmo vane vasatu saṃyataḥ /
Amarakośa
AKośa, 2, 362.1 kabarī keśaveśo 'tha dhammillaḥ saṃyatāḥ kacāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 77.2 adhikā mandajaraso bhavanti strīṣu saṃyatāḥ //
AHS, Sū., 28, 30.1 susaṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam /
AHS, Utt., 6, 51.1 athavā rājapuruṣā bahir nītvā susaṃyatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 91.1 atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam /
BKŚS, 5, 273.1 iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ /
BKŚS, 19, 160.2 caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam //
Daśakumāracarita
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
Kirātārjunīya
Kir, 15, 8.1 mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ /
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kātyāyanasmṛti
KātySmṛ, 1, 309.2 channam anyena cārūḍhaṃ saṃyataṃ cānyaveśmani //
Kūrmapurāṇa
KūPur, 1, 46, 22.1 teṣu yogaratā viprā jāpakāḥ saṃyatendriyāḥ /
KūPur, 1, 47, 43.1 kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ /
KūPur, 2, 1, 17.2 śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ //
KūPur, 2, 14, 2.1 nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
KūPur, 2, 14, 41.1 ācamya saṃyato nityamadhīyīta udaṅmukhaḥ /
KūPur, 2, 18, 50.2 ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ //
KūPur, 2, 22, 84.1 yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
KūPur, 2, 29, 19.2 anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ //
KūPur, 2, 29, 27.1 tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ /
KūPur, 2, 29, 44.1 tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ /
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 101.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
KūPur, 2, 33, 143.1 aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
KūPur, 2, 37, 140.1 praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ /
KūPur, 2, 44, 48.3 sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ //
Liṅgapurāṇa
LiPur, 1, 33, 7.2 arcayanti mahādevaṃ vāṅmanaḥkāyasaṃyatāḥ //
LiPur, 1, 83, 20.2 kṛśaraṃ ghṛtasaṃyuktaṃ bhuñjānaḥ saṃyatendriyaḥ //
LiPur, 1, 85, 105.2 indriyāṇāṃ vaśitvaṃ ca tasmātprāṇāṃś ca saṃyamet //
LiPur, 1, 85, 204.2 saṃnidhāvasya devasya śuciḥ saṃyatamānasaḥ //
LiPur, 1, 85, 223.2 caturlakṣaṃ japedyastu manaḥ saṃyamya yatnataḥ //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
LiPur, 2, 18, 43.1 pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt /
LiPur, 2, 20, 28.2 saṃyatā dharmasampannāḥ śrutismṛtipathānugāḥ //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
Matsyapurāṇa
MPur, 1, 32.2 śṛṅge 'sminmama rājendra tademāṃ saṃyamiṣyasi //
MPur, 2, 11.2 saṃyamya nāvaṃ macchṛṅge matsyabhāvābhirakṣitaḥ //
MPur, 6, 44.2 surabhirjanayāmāsa kaśyapātsaṃyatavratā //
MPur, 41, 2.2 aniketagṛhastheṣu kāmavṛtteṣu saṃyataḥ /
MPur, 47, 53.1 daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān /
MPur, 62, 7.2 dhārayedatha raktāni nārī cedatha saṃyatā //
MPur, 106, 40.1 śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ /
MPur, 135, 2.2 yatra yajño balervṛtto baliryatra ca saṃyataḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 29.1 toyamadhye manuṣyasya gṛhītvorū susaṃyataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 258.1 yaḥ snānam ācaren nityam āgneyaṃ saṃyatendriyaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 86.1 na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
Suśrutasaṃhitā
Su, Śār., 3, 24.1 āśrame saṃyatātmānaṃ dharmaśīlaṃ prasūyate /
Su, Cik., 1, 80.1 tau deyau kaphaduṣṭe tu saṃsṛṣṭe saṃyatā gaṇāḥ /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 24, 113.1 sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ /
Su, Ka., 1, 15.2 snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ //
Su, Utt., 17, 70.1 daśāhamevaṃ saṃyamya hitaṃ dṛṣṭiprasādanam /
Su, Utt., 18, 50.2 yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet //
Su, Utt., 62, 18.1 bhīṣayet saṃyataṃ pāśaiḥ kaśābhir vātha tāḍayet /
Su, Utt., 66, 13.1 tasmāt prasaṅgaṃ saṃyamya doṣabhedavikalpanaiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 2, 8, 99.1 nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām /
Yājñavalkyasmṛti
YāSmṛ, 1, 83.1 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī /
YāSmṛ, 1, 225.2 taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ //
YāSmṛ, 3, 66.2 saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ //
YāSmṛ, 3, 263.1 pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 7.1 yathā gopāyati vibhuryathā saṃyacchate punaḥ /
BhāgPur, 2, 6, 38.2 ātmātmanyātmanātmānaṃ sa saṃyacchati pāti ca //
BhāgPur, 3, 21, 49.1 gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ /
BhāgPur, 4, 1, 19.1 prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ /
BhāgPur, 4, 24, 15.2 taddhyāyanto japantaśca pūjayantaśca saṃyatāḥ //
BhāgPur, 11, 16, 18.2 yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ //
BhāgPur, 11, 17, 28.2 yac cānyad apy anujñātam upayuñjīta saṃyataḥ //
BhāgPur, 11, 18, 20.1 ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ /
BhāgPur, 11, 20, 18.1 yadārambheṣu nirviṇṇo viraktaḥ saṃyatendriyaḥ /
Bhāratamañjarī
BhāMañj, 6, 96.2 manaḥ saṃyamya paśyanti sravatyetadyato yataḥ //
BhāMañj, 13, 267.1 siddhaye saṃyatadhiyāṃ sanmantrabalaśālinām /
BhāMañj, 13, 977.2 adya kālaviparyāsādvadhyadaṇḍe 'pyasaṃyatāḥ //
BhāMañj, 13, 1056.1 manoratho ratho yasya saṃyataḥ śāntiraśmibhiḥ /
Garuḍapurāṇa
GarPur, 1, 44, 2.2 jñānaṃ mahati saṃyacchedya icchejjñānam ātmani //
GarPur, 1, 52, 19.2 vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ //
GarPur, 1, 89, 20.2 ye saṃyatātmabhirnityaṃ saṃtarpyante samādhibhiḥ //
GarPur, 1, 95, 28.2 saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī //
GarPur, 1, 99, 8.1 nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
GarPur, 1, 105, 30.2 pañcagavyaṃ pibedgoghno māsamāsīta saṃyataḥ //
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 167, 10.1 kaṭyādisaṃyatasthāne tvaktāmraśyāvalohitāḥ /
Kathāsaritsāgara
KSS, 2, 3, 4.2 anināya ca saṃyamya sadā mattān vanadvipān //
KSS, 2, 4, 156.1 athāvatīrya saṃyamya lohajaṅgho vihaṃgamam /
KSS, 2, 6, 4.1 saṃyatasya ca naiveha dattaiṣā te mayā svayam /
KSS, 6, 1, 204.1 dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā /
Kālikāpurāṇa
KālPur, 56, 59.1 aṣṭamyāṃ saṃyato bhūtvā navamyāṃ vidhivacchivām /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 10.0 atharvavedapraṇītābhicārikamantraiḥ caturasrā sāmyāt tatkṣaṇameva saṃyatendriyam //
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
RPSudh, 2, 56.2 śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //
Skandapurāṇa
SkPur, 17, 27.2 cariṣyāmi tapaḥ śuddhaṃ saṃyamyendriyasaṃhatim /
Tantrāloka
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
Ānandakanda
ĀK, 1, 2, 41.1 śuklamālyāmbaradharaḥ saṃyatātmā jitendriyaḥ /
ĀK, 1, 2, 73.2 āsane mṛdule sthitvā śuciḥ saṃyatamānasaḥ //
ĀK, 1, 9, 187.1 sevituṃ jāyate'rho'sau saṃyatātmā maheśvaraḥ /
ĀK, 1, 16, 115.2 anuliptaḥ śuddhavastro hṛṣṭaḥ saṃyatamānasaḥ //
ĀK, 1, 20, 55.1 vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ /
ĀK, 1, 20, 155.1 tatra prāṇaṃ ca saṃyamya manasā saha dhārayet /
ĀK, 1, 22, 5.1 muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ /
Dhanurveda
DhanV, 1, 154.1 kāṣṭhe 'śvakeśaṃ saṃyamya tatra baddhvā varāṭikām //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 11.3 baddhapadmāsano devaḥ saṃyatātmā jitendriyaḥ //
Haribhaktivilāsa
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 51.2 mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 60.2 mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet //
Janmamaraṇavicāra
JanMVic, 1, 161.1 yatra yatrāśrame caiva nivaset saṃyatendriyaḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 42.1 saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 15.2 tatra gatvā ca yo martyo vidhinā saṃyatendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 28.2 ardhottarīyavastreṇa saṃyamyātmānamudyataḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 27.2 yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 36.1 sacailaḥ klinnavasano maunamāsthāya saṃyataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 36.2 bhrātarau saṃyatātmānau dhyāyataḥ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 198, 14.2 saṃyamyainaṃ tato rājñe sarvān dasyūn nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 227, 29.2 yasya hastau ca pādau ca manaścaiva susaṃyatam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 79.2 āvartayed ekacitto mantrī mantraṃ susaṃyataḥ //