Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 37.1 sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet /
RRĀ, R.kh., 7, 3.2 saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //
RRĀ, R.kh., 7, 22.1 eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /
RRĀ, R.kh., 9, 34.2 triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet //
RRĀ, R.kh., 9, 52.0 triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //
RRĀ, Ras.kh., 1, 23.2 amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tad viṣam //
RRĀ, Ras.kh., 1, 24.2 khādet tāmbūlasaṃyuktaṃ rasasaṃkrāmaṇe hitam //
RRĀ, Ras.kh., 3, 65.1 kācaṭaṅkaṇasaṃyuktaṃ mūṣāyāṃ cāndhitaṃ pacet /
RRĀ, Ras.kh., 3, 69.2 tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet //
RRĀ, Ras.kh., 3, 70.1 uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet /
RRĀ, Ras.kh., 3, 211.1 tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 4, 21.1 sitāmadhvājyasaṃyuktaṃ palārdhaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 4, 58.1 kṣipenmadhvājyasaṃyukte bhāṇḍe tānyeva bhakṣayet /
RRĀ, Ras.kh., 4, 84.2 etattailena saṃyuktaṃ pūrvacūrṇaṃ lihet kramāt //
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 7, 19.1 piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk /
RRĀ, V.kh., 1, 14.2 evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //
RRĀ, V.kh., 1, 43.2 kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //
RRĀ, V.kh., 4, 21.1 markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /
RRĀ, V.kh., 4, 64.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 72.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 85.2 siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //
RRĀ, V.kh., 4, 101.2 rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet //
RRĀ, V.kh., 4, 117.1 siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /
RRĀ, V.kh., 4, 128.1 siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam /
RRĀ, V.kh., 4, 132.2 siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 140.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 150.2 siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam //
RRĀ, V.kh., 5, 3.2 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam //
RRĀ, V.kh., 5, 38.2 tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet //
RRĀ, V.kh., 6, 77.2 sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //
RRĀ, V.kh., 6, 85.2 kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet //
RRĀ, V.kh., 6, 87.2 piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //
RRĀ, V.kh., 7, 40.2 amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet //
RRĀ, V.kh., 8, 63.1 drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /
RRĀ, V.kh., 9, 114.2 tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 11, 10.3 dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //
RRĀ, V.kh., 12, 6.2 śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //
RRĀ, V.kh., 13, 21.1 ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /
RRĀ, V.kh., 13, 23.2 gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //
RRĀ, V.kh., 13, 30.1 mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /
RRĀ, V.kh., 13, 31.2 mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam //
RRĀ, V.kh., 14, 7.2 siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //
RRĀ, V.kh., 17, 39.2 niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //
RRĀ, V.kh., 17, 69.2 iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet //
RRĀ, V.kh., 18, 61.2 tārāre tāmrasaṃyukte śatāṃśena niyojayet //
RRĀ, V.kh., 18, 64.3 tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 78.2 tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //
RRĀ, V.kh., 19, 128.1 vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /
RRĀ, V.kh., 20, 78.2 kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //