Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 34.1 nādhīravatkāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām /
BCar, 5, 15.2 na ca kāmaguṇeṣu saṃrarañje na vididveṣa paraṃ na cāvamene //
Mahābhārata
MBh, 1, 37, 10.3 kopasaṃraktanayanaḥ prajvalann iva manyunā //
MBh, 1, 47, 18.1 paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ /
MBh, 1, 73, 33.2 krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ //
MBh, 1, 78, 24.2 nyavartata na caiva sma krodhasaṃraktalocanā //
MBh, 1, 142, 22.1 purā saṃrajyate prācī purā saṃdhyā pravartate /
MBh, 1, 158, 7.1 saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā /
MBh, 2, 64, 17.1 nivārya taṃ mahābāhuṃ kopasaṃraktalocanam /
MBh, 2, 68, 38.2 krodhasaṃraktanayano niḥśvasann iva pannagaḥ //
MBh, 3, 11, 32.1 tataḥ sa vāryupaspṛśya kopasaṃraktalocanaḥ /
MBh, 3, 158, 21.2 kopasaṃraktanayanaḥ katham ityabravīd vacaḥ //
MBh, 4, 54, 20.1 tam abhidrutya kaunteyaḥ krodhasaṃraktalocanaḥ /
MBh, 5, 9, 40.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
MBh, 5, 148, 2.1 avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ /
MBh, 5, 178, 17.1 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ /
MBh, 6, 60, 26.1 visṛjanto bahūn bāṇān krodhasaṃraktalocanāḥ /
MBh, 6, 74, 6.2 krodhasaṃraktanayano vegenotkṣipya kārmukam //
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 6, 88, 8.2 ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ /
MBh, 6, 88, 15.1 bhūya eva nanādograḥ krodhasaṃraktalocanaḥ /
MBh, 6, 88, 36.2 jaghāna caturo vāhān krodhasaṃraktalocanaḥ //
MBh, 6, 96, 50.2 mahābalau mahārāja krodhasaṃraktalocanau /
MBh, 7, 1, 18.1 krodhasaṃraktanayanāḥ samavekṣya parasparam /
MBh, 7, 81, 28.1 chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ /
MBh, 7, 98, 49.3 hartum aicchacchiraḥ kāyāt krodhasaṃraktalocanaḥ //
MBh, 7, 109, 7.2 sṛkviṇī lelihan vīraḥ krodhasaṃraktalocanaḥ //
MBh, 7, 110, 39.1 taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ /
MBh, 7, 131, 15.1 evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau /
MBh, 7, 134, 60.2 phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ //
MBh, 7, 137, 37.2 abhidudrāva vegena krodhasaṃraktalocanaḥ //
MBh, 7, 141, 4.2 krodhasaṃraktanayanau krodhād visphārya kārmuke //
MBh, 7, 144, 5.2 krodhasaṃraktanayanau nirdahantau parasparam //
MBh, 7, 169, 62.1 nivārya parameṣvāsau krodhasaṃraktalocanau /
MBh, 7, 171, 18.2 niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam //
MBh, 8, 18, 4.2 anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ //
MBh, 8, 20, 12.1 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ /
MBh, 8, 33, 10.2 abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ //
MBh, 8, 58, 27.2 roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale /
MBh, 8, 66, 8.1 athābravīt krodhasaṃraktanetraḥ karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya /
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 41, 12.2 sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ //
MBh, 9, 58, 6.1 tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ /
MBh, 12, 149, 95.1 citādhūmena nīlena saṃrajyante ca pādapāḥ /
MBh, 12, 278, 13.3 saṃraktanayano rājañ śūlam ādāya tasthivān //
Rāmāyaṇa
Rām, Bā, 35, 20.2 samanyur aśapat sarvān krodhasaṃraktalocanā //
Rām, Bā, 58, 16.1 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ /
Rām, Bā, 58, 17.2 krodhasaṃraktanayanaḥ saroṣam idam abravīt //
Rām, Bā, 61, 14.2 krodhasaṃraktanayano vyāhartum upacakrame //
Rām, Ay, 68, 29.1 saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ /
Rām, Ār, 3, 8.1 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ /
Rām, Ār, 15, 19.2 saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau //
Rām, Ār, 19, 12.1 saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
Rām, Ār, 28, 15.1 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
Rām, Ār, 43, 19.1 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā /
Rām, Ār, 46, 19.1 evam uktā tu vaidehī kruddhā saṃraktalocanā /
Rām, Ār, 47, 7.1 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ /
Rām, Ār, 47, 9.1 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ /
Rām, Ār, 49, 2.1 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ /
Rām, Ki, 9, 22.1 abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ /
Rām, Ki, 11, 18.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 11, 31.2 uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ //
Rām, Ki, 30, 29.1 sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ /
Rām, Ki, 33, 5.1 saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ /
Rām, Su, 20, 28.1 avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ /
Rām, Su, 42, 18.2 cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ //
Rām, Su, 61, 8.2 saṃraktanayanaiḥ krodhāddharayaḥ saṃpracālitāḥ //
Rām, Yu, 47, 55.2 saṃraktanayanaḥ krodhād idaṃ vacanam abravīt //
Rām, Yu, 47, 65.1 saṃraktanayano yatnānmuṣṭim udyamya dakṣiṇam /
Rām, Yu, 50, 9.2 saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt //
Rām, Yu, 63, 25.1 tato drumaśilāhastāḥ kopasaṃraktalocanāḥ /
Rām, Yu, 76, 8.1 so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ /
Rām, Yu, 83, 3.1 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ /
Rām, Yu, 87, 19.1 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ /
Rām, Yu, 90, 33.1 sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃcit saṃraktalocanaḥ /
Rām, Yu, 91, 14.2 saṃraktanayano roṣāt svasainyam abhiharṣayan //
Rām, Yu, 93, 1.2 krodhasaṃraktanayano rāvaṇaḥ sūtam abravīt //
Rām, Utt, 8, 2.1 saṃraktanayanaḥ kopāccalanmaulir niśācaraḥ /
Rām, Utt, 13, 33.1 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Rām, Utt, 22, 27.1 tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ /
Rām, Utt, 25, 29.1 tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ /
Saundarānanda
SaundĀ, 2, 63.2 kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja //
SaundĀ, 7, 11.1 saṃraktakaṇṭhaiśca vinīlakaṇṭhaistuṣṭaiḥ prahṛṣṭairapi cānyapuṣṭaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 73.1 ye yathā cakṣuṣā cakṣur upanidhyāya paśyanti tathā tathā saṃraktāḥ /
SBhedaV, 1, 73.2 yathā yathā saṃraktās tathā tathāvadīrṇā yathā yathāvadīrṇās tathā tathā vipratipannāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 18.2 śuddhaśukrārtavaṃ svasthaṃ saṃraktaṃ mithunaṃ mithaḥ //
AHS, Utt., 3, 8.2 calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 99.1 ahaṃ tu jātavailakṣyāt saṃraktāc ca tatas trasan /
Divyāvadāna
Divyāv, 2, 51.0 te patnībhiḥ sārdhamatīva saṃraktā nivṛttā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 2, 55.0 te yūyaṃ nirastavyāpārāḥ patnīṣvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitāḥ //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 607.1 sā ca tasmiñ śreṣṭhiputre saṃraktacittā dvirapi trirapyucyamānā na nirvartate //
Kūrmapurāṇa
KūPur, 1, 15, 68.1 saṃraktanayano 'nanto hiraṇyanayanāgrajam /
KūPur, 1, 15, 82.2 śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ //
KūPur, 1, 18, 21.2 śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ //
KūPur, 2, 31, 84.1 vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ /
Matsyapurāṇa
MPur, 27, 34.3 krodhasaṃraktanayanā darpapūrṇānanā tataḥ //
MPur, 32, 25.2 nyavartata na sā caiva krodhasaṃraktalocanā //
MPur, 45, 13.2 jāmbavantaṃ sa jagrāha krodhasaṃraktalocanaḥ //
MPur, 47, 198.1 ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ /
MPur, 61, 13.1 evamuktaḥ surendrastu kopāt saṃraktalocanaḥ /
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 159, 27.1 śrutvaitaddūtavacanaṃ kopasaṃraktalocanaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 60.1 śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ /
Tantrākhyāyikā
TAkhy, 1, 191.1 asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanaḥ sphuradvadanadaśanasaṃgharṣadaṃṣṭrākarālo lāṅgūlāsphālanākārabhayakṛt tam āha //
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
Viṣṇupurāṇa
ViPur, 1, 17, 16.2 etan niśamya daityendraḥ kopasaṃraktalocanaḥ /
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 9, 35.1 muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ /
ViPur, 5, 28, 23.1 tato balaḥ samutthāya kopasaṃraktalocanaḥ /
Rasārṇava
RArṇ, 10, 27.1 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 22.1 nirīkṣya suciraṃ kālaṃ kopasaṃraktalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 42.2 krodhasaṃraktanayana idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 171, 54.2 kopāt saṃraktanayanā nirīkṣantī munīṃs tadā //
SkPur (Rkh), Revākhaṇḍa, 218, 17.2 krodhasaṃraktanayana idaṃ vacanamabravīt //