Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Tantrāloka

Atharvaveda (Paippalāda)
AVP, 1, 72, 2.2 avyā vṛka iva saṃrabhya jigīvān astam āyasi //
AVP, 1, 80, 3.2 saṃrabhya jīva śaradaḥ suvarcā agniṣ ṭe gopā adhipā vasiṣṭhaḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 10, 8.2 śvāpado makṣikāḥ saṃrabhantām āmādo gṛdhrāḥ kuṇape radantām //
AVŚ, 12, 2, 26.1 aśmanvatī rīyate saṃrabhadhvaṃ vīrayadhvaṃ pra taratā sakhāyaḥ /
AVŚ, 13, 1, 4.2 tābhiḥ saṃrabdham anvavindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 20.6 tāv ehi saṃrabhāvahai saha reto dadhāvahai /
Chāndogyopaniṣad
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
Kauśikasūtra
KauśS, 10, 2, 29.1 aparasmin bhṛtyāḥ saṃrabhante //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.6 aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pracaratā sakhāyaḥ /
KāṭhGS, 45, 12.2 aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pracaratā sakhāyaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 9.1 gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu /
MS, 2, 10, 4, 10.2 imaṃ sajātā anuvīrayadhvam indraṃ sakhāyo anu saṃrabhadhvam //
MS, 2, 12, 5, 5.1 kṣatreṇāgne svena saṃrabhasva mitreṇāgne mitradheye yatasva /
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 6, 7, 12.0 pañcartvijaḥ saṃrabdhāḥ sarpanti pāṅkto yajño yāvān yajñas tam eva saṃtanvanti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.6 pumāṃsaṃ jātam abhi saṃrabhantām /
Taittirīyasaṃhitā
TS, 5, 3, 11, 29.0 saṃrabhāvahā ity āha //
TS, 6, 2, 4, 12.0 taṃ devā hastānt saṃrabhyaicchan //
Āpastambaśrautasūtra
ĀpŚS, 20, 22, 9.1 saha puṇyakṛtaḥ pāpakṛtaś ca hastasaṃrabdhā grāmam abhyudāyanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 2.1 aśmanvatī rīyate saṃrabhadhvam ity ardharcena nāvam ārohayet //
ĀśvGS, 4, 6, 13.0 aśmanvatī rīyate saṃrabhadhvam ity aśmānaṃ kartā prathamo 'bhimṛśet //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 13, 8, 4, 3.2 tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti /
Ṛgveda
ṚV, 10, 72, 6.1 yad devā adaḥ salile susaṃrabdhā atiṣṭhata /
ṚV, 10, 94, 4.2 saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ //
Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Mahābhārata
MBh, 1, 19, 2.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā /
MBh, 1, 29, 7.1 sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau /
MBh, 1, 68, 50.1 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ /
MBh, 1, 141, 23.2 mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau /
MBh, 1, 165, 37.3 avākīryata saṃrabdhair viśvāmitrasya paśyataḥ //
MBh, 1, 181, 11.2 ayudhyetāṃ susaṃrabdhāvanyonyavijayaiṣiṇau //
MBh, 1, 181, 13.2 jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat //
MBh, 2, 21, 23.2 saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ //
MBh, 2, 41, 28.2 sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā //
MBh, 2, 42, 28.2 kecid eva tu saṃrabdhā madhyasthāstvapare 'bhavan //
MBh, 3, 13, 41.1 tasmin vīrasamāvāye saṃrabdheṣvatha rājasu /
MBh, 3, 77, 3.2 praviveśātisaṃrabdhas tarasaiva mahāmanāḥ //
MBh, 3, 253, 25.1 teṣāṃ mahendropamavikramāṇāṃ saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ /
MBh, 4, 5, 24.32 amarṣānnityasaṃrabdho dhṛtarāṣṭrasutān prati /
MBh, 4, 18, 27.1 saṃrabdhaṃ raktanepathyaṃ gopālānāṃ purogamam /
MBh, 4, 25, 5.2 duḥkhā bhaveyuḥ saṃrabdhāḥ kauravān prati te dhruvam //
MBh, 4, 31, 2.1 te trigartāśca matsyāśca saṃrabdhā yuddhadurmadāḥ /
MBh, 4, 31, 9.2 saṃrabdhāḥ samare rājannijaghnur itaretaram //
MBh, 4, 31, 15.3 ārchetāṃ bahusaṃrabdhau keśākeśi nakhānakhi //
MBh, 4, 31, 21.1 anyonyaṃ cātisaṃrabdhau viceratur amarṣaṇau /
MBh, 4, 32, 5.2 gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān //
MBh, 4, 53, 24.1 vīrau tāvapi saṃrabdhau saṃnikṛṣṭau mahārathau /
MBh, 4, 53, 25.2 saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata //
MBh, 4, 53, 40.1 yuddhaṃ samabhavat tatra susaṃrabdhaṃ mahātmanoḥ /
MBh, 4, 53, 42.1 tau vyavāharatāṃ śūrau saṃrabdhau raṇaśobhinau /
MBh, 4, 58, 2.1 punar īyuḥ susaṃrabdhā dhanaṃjayajighāṃsayā /
MBh, 5, 2, 11.2 saṃrambhamāṇo vijitaḥ prasahya tatrāparādhaḥ śakuner na kaścit //
MBh, 5, 3, 15.1 na hi te yuyudhānasya saṃrabdhasya yuyutsataḥ /
MBh, 5, 9, 49.3 saṃrabdhayostadā ghoraṃ suciraṃ bharatarṣabha //
MBh, 5, 50, 23.1 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ /
MBh, 5, 54, 21.1 jaghāna subahūṃsteṣāṃ saṃrabdhaḥ kurusattamaḥ /
MBh, 5, 62, 14.1 tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau /
MBh, 5, 70, 81.1 mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān /
MBh, 5, 72, 2.1 amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ /
MBh, 5, 91, 16.2 śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān //
MBh, 5, 128, 25.1 etān hi sarvān saṃrabdhānniyantum aham utsahe /
MBh, 5, 168, 11.2 yotsyante samare tāta saṃrabdhā iva kuñjarāḥ //
MBh, 5, 181, 19.2 avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā //
MBh, 5, 181, 19.2 avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā //
MBh, 5, 185, 10.1 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam /
MBh, 5, 197, 16.1 babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ /
MBh, 6, 3, 23.2 raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayanmuhuḥ //
MBh, 6, 41, 59.3 yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam //
MBh, 6, 43, 59.1 cekitāno 'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave /
MBh, 6, 44, 15.1 pragṛhītaiḥ susaṃrabdhā dhāvamānāstatastataḥ /
MBh, 6, 46, 1.3 bhīṣme ca yudhi saṃrabdhe hṛṣṭe duryodhane tathā //
MBh, 6, 46, 22.1 kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ /
MBh, 6, 48, 63.1 na śakyau yudhi saṃrabdhau jetum etau mahārathau /
MBh, 6, 54, 26.2 nyavārayetāṃ saṃrabdhau duryodhanahitaiṣiṇau //
MBh, 6, 55, 61.2 kṛṣṇayor yudhi saṃrabdho bhīṣmo vyāvārayad diśaḥ //
MBh, 6, 57, 11.2 nābhyavartanta saṃrabdhāḥ kārṣṇer bāhubalāśrayāt //
MBh, 6, 58, 10.1 nāntaraṃ dadṛśe kaścit tayoḥ saṃrabdhayo raṇe /
MBh, 6, 60, 16.1 samādatta ca saṃrabdhaḥ kṣurapraṃ lomavāhinam /
MBh, 6, 60, 54.2 paripetuḥ susaṃrabdhāś caturdaṃṣṭrāś caturdiśam /
MBh, 6, 65, 3.2 vyūhau ca vyūhya saṃrabdhāḥ samprayuddhāḥ prahāriṇaḥ //
MBh, 6, 69, 27.2 sametya yudhi saṃrabdhā vivyadhur niśitaiḥ śaraiḥ /
MBh, 6, 70, 12.2 ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe //
MBh, 6, 70, 30.2 ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha //
MBh, 6, 75, 32.2 avidhyan samare 'nyonyaṃ saṃrabdhā yuddhadurmadāḥ //
MBh, 6, 75, 50.2 abhyadhāvanta saṃrabdhāḥ kekayāḥ pañca sodarāḥ //
MBh, 6, 85, 15.2 saṃrabdhānyabhyadhāvanta bhīṣmam eva jighāṃsayā //
MBh, 6, 86, 53.1 te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ /
MBh, 6, 86, 55.2 irāvān krodhasaṃrabdhaḥ pratyadhāvanmahābalaḥ //
MBh, 6, 86, 85.2 tāvakāḥ pāṇḍaveyāśca saṃrabdhāstāta dhanvinaḥ //
MBh, 6, 91, 27.1 madāndhā roṣasaṃrabdhā viṣāṇāgrair mahāhave /
MBh, 6, 94, 9.1 droṇaṃ ca yudhi saṃrabdhaṃ māṃ ca nirjitya saṃyuge /
MBh, 6, 101, 31.3 mādrīputrau ca saṃrabdhau dvābhyāṃ dvābhyām atāḍayat //
MBh, 6, 102, 49.2 govṛṣāviva saṃrabdhau viṣāṇollikhitāṅkitau //
MBh, 6, 103, 3.2 bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān //
MBh, 6, 104, 50.2 abhidrava susaṃrabdho bhīṣmaṃ bhīmaparākramam //
MBh, 6, 105, 35.1 te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ /
MBh, 6, 106, 19.2 abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam //
MBh, 6, 107, 21.2 bhīṣmaṃ ca yudhi saṃrabdhāvādravantau mahārathau //
MBh, 6, 109, 11.2 bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ //
MBh, 6, 112, 34.2 saṃrabdhayor mahārāja samare citrayodhinoḥ /
MBh, 6, 112, 39.2 pīḍayāmāsa saṃrabdho bhīṣmahetoḥ parākramī //
MBh, 6, 114, 13.1 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata /
MBh, 6, 114, 46.1 tataḥ kirīṭī saṃrabdho bhīṣmam evābhyavartata /
MBh, 7, 6, 31.1 te tvanyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 7, 17, 15.1 bhūya eva tu saṃrabdhāste 'rjunaṃ sahakeśavam /
MBh, 7, 21, 24.2 viśeṣataśca bhīmena saṃrabdhenābhicoditāḥ //
MBh, 7, 31, 8.1 te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ /
MBh, 7, 31, 38.1 te tvāryadharmasaṃrabdhā durnivāryā durāsadāḥ /
MBh, 7, 32, 5.3 śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ //
MBh, 7, 34, 5.1 draupadeyāśca saṃrabdhāḥ śaiśupāliśca vīryavān /
MBh, 7, 36, 9.2 nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ //
MBh, 7, 38, 20.2 saṃrabdhāstaṃ jighāṃsanto bhāradvājasya paśyataḥ //
MBh, 7, 41, 3.4 dhṛṣṭaketuśca saṃrabdho matsyāścānvapatan raṇe //
MBh, 7, 47, 22.2 antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ //
MBh, 7, 62, 5.2 nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet //
MBh, 7, 64, 47.2 vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ //
MBh, 7, 65, 10.2 vyālambahastān saṃrabdhān sapakṣān iva parvatān //
MBh, 7, 71, 12.1 bāhlīkarājaḥ saṃrabdho draupadeyānmahārathān /
MBh, 7, 71, 21.2 mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe //
MBh, 7, 74, 20.2 ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ //
MBh, 7, 74, 35.1 tāṃstu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ /
MBh, 7, 74, 50.1 saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe /
MBh, 7, 77, 29.1 dṛṣṭvā tu pārthaṃ saṃrabdhaṃ vāsudevaṃ ca māriṣa /
MBh, 7, 78, 31.2 padātyoghaiśca saṃrabdhaiḥ parivavrur dhanaṃjayam //
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 81, 15.2 saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat //
MBh, 7, 87, 44.1 akṣauhiṇyaśca saṃrabdhā dhārtarāṣṭrasya bhārata /
MBh, 7, 100, 11.1 saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām /
MBh, 7, 102, 32.2 prerito vāsudevena saṃrabdhena yaśasvinā /
MBh, 7, 107, 6.1 saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau /
MBh, 7, 107, 8.1 vyāghrāviva susaṃrabdhau śyenāviva ca śīghragau /
MBh, 7, 107, 28.1 saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau /
MBh, 7, 108, 25.1 prāhiṇonnava saṃrabdhaḥ śarān barhiṇavāsasaḥ /
MBh, 7, 109, 27.2 ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ //
MBh, 7, 110, 23.2 jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum //
MBh, 7, 111, 16.2 bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt /
MBh, 7, 112, 20.2 bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan //
MBh, 7, 114, 59.2 saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam //
MBh, 7, 120, 41.1 saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam /
MBh, 7, 126, 38.2 rātrāvapi hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ //
MBh, 7, 130, 1.3 amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matistadā //
MBh, 7, 134, 10.2 saṃrabdhasya mahārāja siṃhanādavināditam //
MBh, 7, 134, 35.2 saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam /
MBh, 7, 134, 42.2 vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān //
MBh, 7, 134, 77.2 mama sainyeṣu saṃrabdhā vicaranti davāgnivat //
MBh, 7, 138, 32.1 rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam /
MBh, 7, 139, 9.2 tasmin praviṣṭe saṃrabdhe mama putrasya vāhinīm /
MBh, 7, 144, 34.2 samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ //
MBh, 7, 145, 27.1 dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ /
MBh, 7, 146, 1.3 amṛṣyamāṇāḥ saṃrabdhā yuyudhānarathaṃ prati //
MBh, 7, 163, 12.2 vegena mahatānyonyaṃ saṃrabdhāvabhipetatuḥ //
MBh, 7, 165, 21.1 saṃrabdhaśca śarān asyan droṇaṃ durvāraṇaṃ raṇe /
MBh, 7, 165, 22.1 tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau /
MBh, 7, 169, 20.2 saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva //
MBh, 7, 170, 10.1 saṃrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ /
MBh, 7, 170, 11.2 saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire //
MBh, 8, 7, 40.1 tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau /
MBh, 8, 17, 21.2 pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ //
MBh, 8, 18, 17.2 nākampayata saṃrabdho vāryogha iva parvatam //
MBh, 8, 20, 14.1 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām /
MBh, 8, 31, 18.1 rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ /
MBh, 8, 31, 63.1 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran /
MBh, 8, 32, 16.2 hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ //
MBh, 8, 43, 3.1 tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ /
MBh, 8, 43, 50.1 asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati /
MBh, 8, 45, 47.1 sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe /
MBh, 8, 51, 14.2 akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān //
MBh, 8, 51, 20.1 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha /
MBh, 8, 51, 61.2 tato mām api saṃrabdho nigrahītuṃ pracakrame //
MBh, 8, 57, 1.3 sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe //
MBh, 8, 61, 11.3 brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti //
MBh, 8, 65, 34.2 susaṃrabdhaḥ karṇaśarakṣatāṅgo raṇe pārthaḥ somakān pratyagṛhṇāt /
MBh, 9, 7, 35.1 susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya /
MBh, 9, 9, 56.2 parivārya susaṃrabdhāḥ punar yuddham arocayan //
MBh, 9, 14, 26.1 mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam /
MBh, 9, 15, 29.1 te 'bhyadhāvanta saṃrabdhā madrarājaṃ tarasvinaḥ /
MBh, 9, 15, 54.1 tatastau tu susaṃrabdhau pradhmāpya salilodbhavau /
MBh, 9, 18, 42.1 āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ /
MBh, 9, 22, 12.1 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ /
MBh, 9, 22, 39.1 aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām /
MBh, 9, 22, 72.1 śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ /
MBh, 9, 24, 17.2 abhyadravat susaṃrabdhastāvakān hantum udyataḥ //
MBh, 9, 49, 26.1 tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ /
MBh, 9, 54, 16.2 saṃyuge ca prakāśete saṃrabdhāviva kuñjarau //
MBh, 9, 57, 40.1 tam āpatantaṃ samprekṣya saṃrabdham amitaujasam /
MBh, 9, 59, 11.1 uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ /
MBh, 10, 4, 8.2 ko drauṇiṃ yudhi saṃrabdhaṃ yodhayed api devarāṭ //
MBh, 10, 8, 74.1 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān /
MBh, 10, 8, 106.2 apātayad droṇasutaḥ saṃrabdhastilakāṇḍavat //
MBh, 10, 16, 5.2 drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram //
MBh, 12, 84, 30.2 vācā kṣipati saṃrabdhastataḥ paścāt prasīdati //
MBh, 13, 104, 18.2 saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsānyabhakṣayam //
MBh, 13, 104, 20.2 dhāvamānaṃ susaṃrabdhaṃ paśya māṃ rajasānvitam //
MBh, 14, 9, 25.3 saṃrabdho mām abravīt tīkṣṇaroṣaḥ saṃvarto vākyaṃ caritabrahmacaryaḥ //
MBh, 14, 77, 2.2 vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata //
MBh, 14, 77, 12.2 atvarāvān asaṃrabdhaḥ saṃrabdhair vijigīṣubhiḥ //
MBh, 15, 4, 6.2 provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ //
Rāmāyaṇa
Rām, Ay, 91, 1.1 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam /
Rām, Ār, 19, 16.1 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa /
Rām, Ār, 26, 13.1 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān /
Rām, Ār, 57, 18.1 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ /
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 12, 16.2 niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva //
Rām, Yu, 11, 21.1 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ /
Rām, Yu, 20, 4.2 roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ //
Rām, Yu, 43, 6.1 tasya nidhāvamānasya saṃrabdhasya yuyutsayā /
Rām, Yu, 46, 43.1 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ /
Rām, Yu, 48, 61.1 evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam /
Rām, Yu, 51, 42.2 hastābhyām eva saṃrabdho haniṣyāmyapi vajriṇam //
Rām, Yu, 52, 19.1 evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ /
Rām, Yu, 75, 23.1 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam /
Rām, Yu, 78, 20.1 susaṃrabdhastu saumitrir astraṃ vāruṇam ādade /
Rām, Yu, 83, 22.1 balādhyakṣāstu saṃrabdhā rākṣasāṃstān gṛhād gṛhāt /
Rām, Yu, 92, 8.1 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān /
Rām, Yu, 92, 9.1 tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau /
Rām, Yu, 102, 24.1 saṃrabdhaścābravīd rāmaścakṣuṣā pradahann iva /
Rām, Utt, 11, 2.2 udatiṣṭhan susaṃrabdhāḥ sacivāstasya rakṣasaḥ //
Rām, Utt, 21, 12.2 pretagopāḥ susaṃrabdhā rākṣasendram abhidravan //
Rām, Utt, 28, 33.2 yena kenaiva saṃrabdhastāḍayāmāsa vai surān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 14.1 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam /
AHS, Utt., 3, 36.1 hastau codyamya saṃrabdho hantyātmānaṃ tathā param /
AHS, Utt., 33, 16.1 mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 31.1 vastuny alpe 'py anātmajñāḥ saṃrabdhālohitānanāḥ /
BKŚS, 21, 78.2 sā sā mām āha saṃrabdhā śivaṃ dhyātu bhavān iti //
BKŚS, 22, 289.1 tadādiṣṭaiś ca saṃrabdhair gṛhītaḥ syālakair asau /
Daśakumāracarita
DKCar, 2, 5, 51.1 prāyudhyata cātisaṃrabdham anuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ vihaṅgamadvayam //
Harivaṃśa
HV, 5, 20.2 araṇīm iva saṃrabdhā mamanthus te maharṣayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 798.1 ekaṃ ced bahavo hanyuḥ saṃrabdhāḥ puruṣaṃ narāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 154.2 saṃrabdhayā priyārabdhaṃ prayāṇaṃ yan niṣidhyate //
Kūrmapurāṇa
KūPur, 1, 21, 38.2 gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam //
Liṅgapurāṇa
LiPur, 1, 71, 163.1 rathaṃ cakruḥ susaṃrabdhā devadevasya dhīmataḥ //
Matsyapurāṇa
MPur, 47, 68.2 tato devāstu saṃrabdhā dānavān upasṛtya ha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 4.3 vadedānīṃ susaṃrabdhaḥ punargauriti gaur iti //
PABh zu PāśupSūtra, 2, 13, 6.3 saṃrabdhau paramakruddhau yudhi ghnantau parasparam //
Suśrutasaṃhitā
Su, Nid., 14, 7.2 mṛditaṃ pīḍitaṃ yattu saṃrabdhaṃ vāyukopataḥ //
Su, Cik., 1, 29.1 saṃrabdhe viṣame cāpi vraṇe visrāvaṇaṃ hitam /
Su, Utt., 6, 12.2 saṃgharṣatodanirbhedamāṃsasaṃrabdham āvilam //
Su, Utt., 6, 16.1 śophavan nātisaṃrabdhaṃ srāvakaṇḍūsamanvitam /
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Su, Utt., 51, 12.2 saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 18.2 jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ //
BhāgPur, 4, 27, 22.1 mayi saṃrabhya vipulamadācchāpaṃ suduḥsaham /
Bhāratamañjarī
BhāMañj, 1, 662.2 kuravo 'pi susaṃrabdhāḥ śastraśikṣāmadarśayan //
BhāMañj, 1, 1079.1 dṛṣṭvā tānkrodhasaṃrabdhāndrupadaḥ śaraṇaṃ dvijān /
BhāMañj, 1, 1082.2 susaṃrabdhaḥ samabhyetya cakāra jaṭilaṃ śaraiḥ //
BhāMañj, 5, 543.2 so 'bhyetya madasaṃrabdhaḥ savyasācinamabravīt //
BhāMañj, 6, 30.2 duryodhane 'tisaṃrabdhe pṛthusainyābhimānini //
BhāMañj, 6, 203.1 hematāle nipatite saṃrabdho 'tha pitāmahaḥ /
BhāMañj, 6, 224.2 tamabhyadhāvatsaṃrabdhaḥ śvetāśvo 'cyutasārathiḥ //
BhāMañj, 6, 293.1 punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 368.2 jaghāna madasaṃrabdhānpañcānana iva dvipān //
BhāMañj, 7, 20.2 avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ //
BhāMañj, 7, 46.2 pralayāmbhodasaṃrabdhastānyayau kapiketanaḥ //
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 281.1 tato mandarasaṃrabdhakṣubhitāmbhodhivibhramaḥ /
BhāMañj, 7, 348.2 abhyādravansusaṃrabdhā vicitrakavacadhvajāḥ //
BhāMañj, 7, 485.1 sarvāyudhāni saṃrabdho virathasyopasarpataḥ /
BhāMañj, 7, 582.1 tato jaghāna saṃrabdhāndaśa duryodhanānujān /
BhāMañj, 7, 664.1 tayoḥ saṃrabdhayorvyomni saṃnipāto ghanasvanaḥ /
BhāMañj, 9, 23.2 sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ //
Garuḍapurāṇa
GarPur, 1, 150, 14.2 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam //
Skandapurāṇa
SkPur, 8, 12.2 ūcuḥ sarve susaṃrabdhā ilāputraṃ mahāmatim //
SkPur, 10, 23.3 uvācedaṃ susaṃrabdhā vacanaṃ vacanāraṇiḥ //
Tantrāloka
TĀ, 17, 48.2 śivābhimānasaṃrabdho gururevaṃ samādiśet //