Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kāmasūtra
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Mṛgendraṭīkā
Spandakārikānirṇaya

Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 6, 2.9 yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate /
ASāh, 10, 1.9 bahubuddhāvaropitakuśalamūlāste kulaputrāḥ kuladuhitaraśca veditavyāḥ ya etasyāmeva gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
Mahābhārata
MBh, 1, 101, 9.2 dadṛśustatra saṃlīnāṃstāṃścorān dravyam eva ca //
MBh, 1, 119, 20.4 agraśākhāgrasaṃlīnān pātayāmāsa bhūtale /
MBh, 1, 202, 20.2 saṃlīnān api durgeṣu ninyatur yamasādanam //
MBh, 3, 98, 16.2 aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ //
MBh, 3, 107, 6.2 guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam //
MBh, 7, 21, 15.2 anyonyaṃ samalīyanta palāyanaparāyaṇāḥ //
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 7, 154, 32.1 hāhākṛtaṃ samparivartamānaṃ saṃlīyamānaṃ ca viṣaṇṇarūpam /
MBh, 10, 8, 123.2 saṃlīnān yudhyamānāṃśca sarvān drauṇir apothayat //
MBh, 12, 63, 25.1 yathā rājan hastipade padāni saṃlīyante sarvasattvodbhavāni /
MBh, 12, 238, 6.1 antarātmani saṃlīya manaḥṣaṣṭhāni medhayā /
MBh, 12, 335, 13.1 vāyau cākāśasaṃlīne ākāśe ca mano'nuge /
MBh, 12, 335, 13.2 vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate //
MBh, 13, 84, 21.3 naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam //
Rāmāyaṇa
Rām, Ār, 22, 13.1 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ /
Rām, Ki, 23, 17.2 girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā //
Divyāvadāna
Divyāv, 18, 525.1 kiṃ pratiṣṭhito 'syārthena tena tasyā abhihitaṃ kimetat tataḥ sā vṛddhā kathayati bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethāḥ krīḍan raman paricārayan kimeva kāmabhogaparihīnastiṣṭhasi vaṇigdārakastaṃ śrutvā lajjāvyapatrāpyasaṃlīnacetāstasyā vṛddhāyāstadvacanaṃ nādhivāsayati //
Kāmasūtra
KāSū, 2, 10, 2.8 tadaṅkasaṃlīnāyāścandramasaṃ paśyantyā nakṣatrapaṅktivyaktīkaraṇam /
Suśrutasaṃhitā
Su, Utt., 27, 14.1 udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ /
Tantrākhyāyikā
TAkhy, 1, 239.1 asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha //
Bhāratamañjarī
BhāMañj, 1, 1315.1 śāsanālānasaṃlīnā rājagandhamataṅgajāḥ /
BhāMañj, 13, 1213.2 tejastejasi saṃlīnaṃ dṛṣṭvāsmābhirdivākaraḥ /
BhāMañj, 13, 1788.1 sajīva iva saṃlīne gāṅgeye sphāratejasi /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.2 viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 2.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /