Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rājanighaṇṭu
Spandakārikānirṇaya
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
Atharvaveda (Paippalāda)
AVP, 12, 7, 8.1 yatra vo akṣā haritā arjunā āghāṭāḥ karkaryaḥ saṃvadanti /
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 5.1 yatra vaḥ preṅkhā haritā arjunā uta yatrāghātāḥ karkaryaḥ saṃvadanti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 23.0 tam āhāgnīdhraḥ saṃvadasveti //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
BaudhŚS, 18, 5, 9.0 tasyā asamudite yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 6, 9.0 tasyā asamudite yajamānāyatane rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 4.1 yena saṃvadate tam abhimantrayate /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 2.2 sa hovācājātaśatrur mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 3.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 4.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 5.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 6.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 7.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 8.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 9.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 10.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 11.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 12.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 13.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
Chāndogyopaniṣad
ChU, 4, 10, 4.1 atha hāgnayaḥ samūdire /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
Gopathabrāhmaṇa
GB, 1, 3, 15, 5.0 te 'gnihotra eva na samavadanta //
GB, 2, 3, 20, 9.0 te na prati cana samavadata //
GB, 2, 3, 20, 17.0 yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 20.2 agne agninā saṃvadasva mṛtyo mṛtyunā saṃvadasva /
HirGS, 1, 16, 20.2 agne agninā saṃvadasva mṛtyo mṛtyunā saṃvadasva /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 10.1 sa yad ekayāgre samavadata tasmād ekarce sāma /
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
Jaiminīyabrāhmaṇa
JB, 1, 125, 11.0 taddhaiva saṃvadamānāv ājagāma //
JB, 1, 245, 8.0 etāsu ha sucittaś śailano janakaṃ vaidehaṃ samūde //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 6.0 paśau saṃvadasvety upacayasthāne //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
Kāṭhakasaṃhitā
KS, 14, 8, 10.0 svar eva rokṣyan patnyā saṃvadate //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 3, 3.0 indrāya vācaṃ saṃvadata //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 4, 4, 2, 1.32 parṇasya vā agre 'nte brahma samavadanta /
Mānavagṛhyasūtra
MānGS, 1, 10, 15.6 yāgre vāk samavadata purā devāsurebhyaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 96.1 oṣadhayaḥ samavadanta somena saha rājñā /
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 12.1 anuprahara saṃvadasvety āgnīdhraḥ saṃpreṣyati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 3, 1, 1, 10.1 sa vai na sarveṇeva saṃvadeta /
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 6, 8, 13.2 gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 15.1 atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 6.0 sūtikodakyābhyāṃ na saṃvadet //
Buddhacarita
BCar, 8, 33.2 niyaccha bāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca tacca karma te //
Carakasaṃhitā
Ca, Cik., 1, 4, 35.1 guṇair etaiḥ samuditaiḥ prayuṅkte yo rasāyanam /
Mahābhārata
MBh, 1, 125, 18.2 tasmin samudite raṅge kathaṃcit paryavasthite /
MBh, 3, 37, 20.1 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ /
MBh, 4, 4, 36.1 śreyaḥ sadātmano dṛṣṭvā paraṃ rājñā na saṃvadet /
MBh, 4, 19, 12.2 evaṃ samuditā nārī kā nvanyā duḥkhitā bhavet //
MBh, 4, 27, 3.3 bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām //
MBh, 5, 177, 8.2 tayoḥ saṃvadator evaṃ rājan rāmāmbayostadā /
MBh, 6, 114, 38.1 na ca tacchuśruve kaścit teṣāṃ saṃvadatāṃ nṛpa /
MBh, 6, 114, 53.1 evaṃ tayoḥ saṃvadatoḥ phalguno niśitaiḥ śaraiḥ /
MBh, 7, 58, 1.2 tayoḥ saṃvadator eva kṛṣṇadārukayostadā /
MBh, 7, 105, 7.1 tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam /
MBh, 7, 164, 100.1 tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam /
MBh, 8, 31, 68.1 iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ /
MBh, 12, 136, 108.1 tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ /
MBh, 12, 271, 3.2 tayoḥ saṃvadator evam ājagāma mahāmuniḥ /
MBh, 12, 288, 34.1 sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum /
MBh, 12, 324, 6.2 teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha /
MBh, 13, 10, 43.3 yadi jñāsyāmi vakṣyāmi ajānanna tu saṃvade //
MBh, 13, 44, 51.2 iti ye saṃvadantyatra ta etaṃ niścayaṃ viduḥ //
MBh, 13, 52, 25.1 atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā /
MBh, 13, 103, 2.2 evaṃ tayoḥ saṃvadatoḥ kriyāstasya mahātmanaḥ /
MBh, 13, 112, 6.2 tayoḥ saṃvadator evaṃ pārthagāṅgeyayostadā /
Rāmāyaṇa
Rām, Bā, 21, 18.3 vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ //
Rām, Bā, 22, 17.1 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā /
Rām, Bā, 73, 13.1 teṣāṃ saṃvadatāṃ tatra vāyuḥ prādurbabhūva ha /
Rām, Ay, 1, 33.1 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ /
Rām, Ay, 83, 4.1 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ /
Rām, Utt, 50, 20.1 tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi /
Rām, Utt, 81, 8.1 teṣāṃ saṃvadatām eva tam āśramam upāgamat /
Rām, Utt, 85, 9.1 teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam /
Kātyāyanasmṛti
KātySmṛ, 1, 474.1 sarvāpalāpaṃ yaḥ kṛtvā mitho 'lpam api saṃvadet /
Kūrmapurāṇa
KūPur, 2, 16, 33.3 na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet //
Matsyapurāṇa
MPur, 142, 51.1 tataḥ samuditā varṇāstretāyāṃ dharmaśālinaḥ /
MPur, 154, 310.2 te samāgamya munayaḥ sarve samuditāstataḥ //
Viṣṇupurāṇa
ViPur, 1, 10, 20.1 uttamajñānasampanne sarvaiḥ samuditair guṇaiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 5.1 tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ /
BhāgPur, 3, 24, 41.2 evaṃ samuditas tena kapilena prajāpatiḥ /
BhāgPur, 4, 25, 43.2 iti tau dampatī tatra samudya samayaṃ mithaḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 51.2 yasminnauṣadhayas tathā samuditāḥ sidhyanti vīryādhikā vipro 'sau bhiṣag ucyate svayamiti śrutyāpi satyāpitam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Śukasaptati
Śusa, 4, 6.18 trayamapi tu saṃvadati tataḥ kathaṃ niścayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 38.2 tayorevaṃ saṃvadatordevā indrapurogamāḥ /