Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 4.0 asvam iti sarvaṃ kāraṇavad evātmavyatiriktaṃ paramārthataḥ //