Occurrences

Tantrasāra

Tantrasāra
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, Dvāviṃśam āhnikam, 39.1 avyucchinnānāhataparamārthair mantravīryaṃ tat /