Occurrences

Mahābhārata
Saundarānanda
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Viṣṇupurāṇa
Aṣṭāvakragīta
Devīkālottarāgama
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā

Mahābhārata
MBh, 1, 152, 19.11 ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ /
Saundarānanda
SaundĀ, 9, 40.1 śarīramārtaṃ parikarṣataścalaṃ na cāsti kiṃcit paramārthataḥ sukham /
Kumārasaṃbhava
KumSaṃ, 5, 75.1 uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām /
Kāvyālaṃkāra
KāvyAl, 6, 11.2 pratyakṣamanumānaṃ vā yatra tat paramārthataḥ //
Kūrmapurāṇa
KūPur, 1, 2, 93.1 ahaṃ caiva mahādevo na bhinnau paramārthataḥ /
KūPur, 1, 9, 79.2 varaṃ vṛṇīṣva nahyāvāṃ vibhinnau paramārthataḥ //
KūPur, 1, 11, 43.1 śaktiśaktimatorbhedaṃ vadanti paramārthataḥ /
KūPur, 1, 16, 34.1 na yasya devā jānanti svarūpaṃ paramārthataḥ /
KūPur, 2, 2, 13.1 paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ /
KūPur, 2, 2, 23.1 tasmādadvaitamevāhurmunayaḥ paramārthataḥ /
KūPur, 2, 2, 35.1 yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ /
Liṅgapurāṇa
LiPur, 1, 43, 20.2 vatsainattava dehaṃ ca laukikaṃ paramārthataḥ //
LiPur, 1, 86, 46.1 śramārthamāśramaścāpi varṇānāṃ paramārthataḥ /
LiPur, 1, 86, 59.1 parāpareti kathite naiveha paramārthataḥ /
LiPur, 1, 86, 98.1 viditaṃ nāsti vedyaṃ ca nirvāṇaṃ paramārthataḥ /
LiPur, 1, 86, 107.1 jīvanmukto yatas tasmād brahmavit paramārthataḥ /
LiPur, 1, 86, 115.1 jñānaṃ gurorhi saṃparkānna vācā paramārthataḥ /
LiPur, 1, 86, 139.1 vyomādīni ca bhūtāni naiveha paramārthataḥ /
LiPur, 1, 87, 13.2 umāśaṅkarayorbhedo nāstyeva paramārthataḥ //
LiPur, 1, 91, 52.1 mātrā cārdhaṃ ca tisrastu vijñeyāḥ paramārthataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
Saṃvitsiddhi
SaṃSi, 1, 101.2 hantaivaṃ saty avidyaiva vidyā syāt paramārthataḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 6.1 jñānasvarūpam atyantanirmalaṃ paramārthataḥ /
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 16.1 tavaivājñānato viśvaṃ tvam ekaḥ paramārthataḥ /
Devīkālottarāgama
DevīĀgama, 1, 7.1 paṇḍitaḥ sa mahābhāgaḥ kṛtārthaḥ paramārthataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 5.1, 1.0 pṛthivyādau pṛthivyādimahābhūtārabdhe dravye rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ na tu raseṣu madhurādiṣu //
SarvSund zu AHS, Sū., 9, 5.1, 7.0 na punaḥ paramārthato raseṣu gurvādayaḥ santi //
Spandakārikā
SpandaKār, 1, 5.2 na cāsti mūḍhabhāvo'pi tadasti paramārthataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.1 evaṃ ca yatra sthitam ityataḥ prabhṛti yattattvaṃ vicāritaṃ tadevāsti tac cāstyeva paramārthato yuktyanubhavāgamasiddhena rūpeṇa paramārthata eva cākalpitena pūrṇena rūpeṇāsti na tu nīlādivat kalpitena /
SpandaKārNir zu SpandaKār, 1, 13.2, 6.3 sarvakleśāśayaiḥ śūnyaṃ na śūnyaṃ paramārthataḥ //
Tantrāloka
TĀ, 5, 139.1 svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ /
TĀ, 11, 110.2 paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit //
TĀ, 16, 144.2 tattvamārgavidhānena jñātavyaḥ paramārthataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 3.0 melakaśca buddhyā vyavahriyate na tu paramārthataḥ ṛtūnāṃ melako'sti //
ĀVDīp zu Ca, Sū., 26, 114, 1.0 saṃgrahe dravyasaṃkhyā rasāśrayā iti bhedaścaiṣām ityādinā rasasaṃkhyā hi paramārthato dravyasaṃkhyaiva nirguṇatvād rasānām iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Śār., 1, 64.2, 12.0 pañcārthā iti sthūlā ākāśādayaḥ śabdādirūpāḥ guṇaguṇinorhi paramārthato bhedo nāstyevāsmin darśane //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 4.0 asvam iti sarvaṃ kāraṇavad evātmavyatiriktaṃ paramārthataḥ //