Occurrences

Bodhicaryāvatāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Spandakārikānirṇaya
Tantrasāra

Bodhicaryāvatāra
BoCA, 9, 2.1 saṃvṛtiḥ paramārthaśca satyadvayamidaṃ matam /
Laṅkāvatārasūtra
LAS, 2, 101.21 punaraparaṃ mahāmate saptavidhaḥ paramārtho yaduta cittagocaro jñānagocaraḥ prajñāgocaro dṛṣṭidvayagocaro dṛṣṭidvayātikrāntagocaraḥ sutabhūmyanukramaṇagocaras tathāgatasya pratyātmagatigocaraḥ /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.20 punarapi mahāmatirāha kiṃ punarbhagavan vacanameva paramārthaḥ uta yadvacanenābhilapyate sa paramārthaḥ bhagavānāha na mahāmate vacanaṃ paramārthaḥ na ca yadvacanenābhilapyate sa paramārthaḥ /
LAS, 2, 148.21 tatkasya hetoḥ yaduta paramārthāryasukhābhilāpapraveśitvāt paramārthasya vacanaṃ na paramārthaḥ /
LAS, 2, 148.22 paramārthastu mahāmate āryajñānapratyātmagatigamyo na vāgvikalpabuddhigocaraḥ /
Liṅgapurāṇa
LiPur, 1, 98, 81.1 paramārthaḥ paramayaḥ śambaro vyāghrako 'nalaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 38.1 paramārthas tvam evaiko nānyo 'sti jagataḥ pate /
Garuḍapurāṇa
GarPur, 1, 15, 10.1 apāraḥ paramārthaśca parāṇāṃ ca paraḥ prabhuḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 17.0 ucyate vedyasyaiṣā gatiḥ yasmāt tadidaṃtāsāramidaṃtayā yāvatpramātrā svātmopāroheṇa na niścitaṃ tāvan na smaryate vedakastu kalpitaśūnyādyavasthāsu saṃkucito 'py asāṃketikāhaṃtāparamārtha eveti na tasya svātmani pṛthaktāstīti tanniścāyako vikalpaḥ ityahaṃvimṛśyam eva tadā svasaṃvedane naiva siddhaṃ śūnyapramātṛrūpaṃ viśvapratiyogitvāc ca saṃkocasāra //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
Tantrasāra
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //