Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 1, 102, 2.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
Atharvaveda (Śaunaka)
AVŚ, 7, 79, 1.1 yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā /
AVŚ, 7, 80, 1.2 tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 23.0 saṃvatsaraṃ saṃvaseyuḥ //
Gautamadharmasūtra
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
Kāṭhakasaṃhitā
KS, 19, 4, 23.0 saṃvasāthāṃ svarvidau samīcī urasā tmaneti tasmād ime nānā satī samīcī //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 2.2 vyacasvatī saṃvasethāṃ bhartam agniṃ purīṣyam //
MS, 2, 7, 3, 3.1 saṃvasethāṃ svarvidā samīcī urasā tmanā /
MS, 2, 7, 11, 7.10 iṣam ūrjam abhi saṃvasānau //
Mānavagṛhyasūtra
MānGS, 1, 14, 6.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
MānGS, 2, 11, 17.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.4 ābhiḥ prajābhir iha saṃvaseya /
Vasiṣṭhadharmasūtra
VasDhS, 12, 5.1 na malinavāsasā saha saṃvaseta //
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 30.2 vyacasvatī saṃvasāthāṃ bhṛtam agniṃ purīṣyam //
VSM, 11, 31.1 saṃvasāthāṃ svarvidā samīcī urasā tmanā /
VSM, 12, 57.2 iṣam ūrjam abhi saṃvasānau //
Vārāhagṛhyasūtra
VārGS, 6, 7.0 na saṃvaset //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 20.1 vyacasvatī saṃvasethām ity uttaraloma kṛṣṇājinam adhastād adhi puṣkaraparṇe //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 11.1 saṃvasāthāṃ svarvidā /
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 10, 2, 6, 16.6 śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti /
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 1, 10.0 anenādhītenāhorātrān saṃvasāmi //
Ṛgveda
ṚV, 4, 6, 8.1 dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu /
Carakasaṃhitā
Ca, Śār., 8, 5.3 tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu duhitṛkāmau //
Ca, Śār., 8, 8.6 ityuktvā saṃvaseyātām //
Ca, Śār., 8, 11.7 tatastau saha saṃvaseyātām aṣṭarātraṃ tathāvidhaparicchadāveva ca syātāṃ tatheṣṭaputraṃ janayetām //
Mahābhārata
MBh, 1, 110, 26.2 āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ /
MBh, 3, 263, 41.1 saṃvasatyatra sugrīvaś caturbhiḥ sacivaiḥ saha /
MBh, 4, 4, 21.1 nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset /
MBh, 12, 15, 47.2 saṃvasantaḥ priyair dārair bhuñjānāścānnam uttamam //
MBh, 12, 37, 28.2 evaṃvṛttaḥ priyair dāraiḥ saṃvasan dharmam āpnuyāt //
MBh, 12, 205, 16.1 bhāvān sarvān yathāvṛttān saṃvaseta yathākramam /
MBh, 12, 287, 6.2 saṃvasatyeva durbuddhir asatsu viṣayeṣvapi //
MBh, 12, 306, 82.1 brahmādīnāṃ khecarāṇāṃ kṣitau ca ye cādhastāt saṃvasante narendra /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
Manusmṛti
ManuS, 4, 79.1 na saṃvasec ca patitair na cāṇḍālair na pulkasaiḥ /
ManuS, 9, 76.2 ūrdhvaṃ saṃvatsarāt tv enāṃ dāyaṃ hṛtvā na saṃvaset //
ManuS, 11, 191.2 śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset //
Rāmāyaṇa
Rām, Ār, 10, 25.2 tathā saṃvasatas tasya munīnām āśrameṣu vai /
Rām, Yu, 10, 2.2 na tu mitrapravādena saṃvasecchatrusevinā //
Kūrmapurāṇa
KūPur, 2, 15, 41.2 na vedadevatānindāṃ kuryāt taiśca na saṃvaset //
KūPur, 2, 16, 27.1 na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
KūPur, 2, 27, 20.1 mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
KūPur, 2, 30, 8.2 mahāpātakinastvete yaścaitaiḥ saha saṃvaset //
Tantrākhyāyikā
TAkhy, 2, 173.1 vasen mānādhikaṃ sthānaṃ mānahīnaṃ na saṃvaset /
Viṣṇusmṛti
ViSmṛ, 54, 32.2 śaraṇāgatahantṝṃśca strīhantṝṃśca na saṃvaset //
ViSmṛ, 71, 66.1 na saṃvased vaidyahīne //
Yājñavalkyasmṛti
YāSmṛ, 3, 15.2 saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset //
YāSmṛ, 3, 210.1 yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate /
YāSmṛ, 3, 227.2 ete mahāpātakino yaś ca taiḥ saha saṃvaset //
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
YāSmṛ, 3, 296.2 jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ //
YāSmṛ, 3, 299.1 śaraṇāgatabālastrīhiṃsakān saṃvasen na tu /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 8.2 ye saṃvasanto na vidur hariṃ mīnā ivoḍupam //
Hitopadeśa
Hitop, 3, 37.5 tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 21.2 vrataṃ carati tad yāvat tāvat saṃvasate bahiḥ //