Occurrences

Ṛgveda

Ṛgveda
ṚV, 3, 54, 6.2 nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne //
ṚV, 6, 75, 4.2 apa śatrūn vidhyatāṃ saṃvidāne ārtnī ime viṣphurantī amitrān //
ṚV, 7, 44, 4.2 saṃvidāna uṣasā sūryeṇādityebhir vasubhir aṅgirobhiḥ //
ṚV, 8, 48, 13.1 tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha /
ṚV, 10, 14, 4.1 imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 30, 13.2 adhvaryubhir manasā saṃvidānā indrāya somaṃ suṣutam bharantīḥ //
ṚV, 10, 30, 14.2 ni barhiṣi dhattana somyāso 'pāṃ naptrā saṃvidānāsa enāḥ //
ṚV, 10, 97, 14.2 tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ //
ṚV, 10, 162, 1.1 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
ṚV, 10, 169, 4.1 prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ /