Occurrences

Kāṭhakagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Haṃsasaṃdeśa
Nāṭyaśāstravivṛti
Śyainikaśāstra
Paraśurāmakalpasūtra
Sātvatatantra

Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.11 priyāḥ śrutasya bhūyāsma medhayā saṃvidhīmahi /
Aṣṭasāhasrikā
ASāh, 3, 3.2 vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 5.1 brahmāpi sahāpatiḥ sārdhaṃ brahmakāyikair devaputrair bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 23.1 evamukte śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasyāpi kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayiṣyati sthāpayiṣyati saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 8, 18.6 api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ /
ASāh, 8, 18.6 api ca kauśika ākāśasya sa rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta yo bodhisattvasya mahāsattvasya rakṣāvaraṇaguptiṃ saṃvidhātavyāṃ manyeta prajñāpāramitāyāṃ carataḥ /
ASāh, 8, 18.7 tatkiṃ manyase kauśika pratibalastvaṃ pratiśrutkāyā rakṣāvaraṇaguptiṃ saṃvidhātum śakra āha na hyetadārya subhūte /
ASāh, 9, 3.9 tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya /
Carakasaṃhitā
Ca, Cik., 2, 4, 10.2 vastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām //
Mahābhārata
MBh, 1, 33, 28.2 yathā vā manyase rājaṃstat kṣipraṃ saṃvidhīyatām //
MBh, 1, 33, 31.1 kiṃ tvatra saṃvidhātavyaṃ bhavatāṃ yad bhaveddhitam /
MBh, 1, 96, 53.98 tasyāpanayane hetuṃ saṃvidhātum ahaṃ prabhuḥ /
MBh, 2, 48, 35.2 yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ //
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 103, 2.2 bhavadbhir yad anuṣṭheyaṃ tacchīghraṃ saṃvidhīyatām //
MBh, 3, 166, 10.2 saṃvidhāya pure rakṣāṃ na sma kaścana dṛśyate //
MBh, 3, 254, 11.2 vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva //
MBh, 4, 24, 6.1 saṃvidhāya yathādiṣṭaṃ yathādeśapradarśanam /
MBh, 4, 44, 4.1 ānukūlyena kāryāṇām antaraṃ saṃvidhīyatām /
MBh, 4, 47, 11.3 tat saṃvidhīyatāṃ kṣipraṃ mā no hyartho 'tigāt parān //
MBh, 4, 47, 15.3 yuddhāvacārikaṃ yat tu tacchīghraṃ saṃvidhīyatām //
MBh, 5, 70, 13.2 saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana //
MBh, 5, 83, 9.1 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa /
MBh, 5, 93, 16.1 svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate /
MBh, 5, 191, 16.2 śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmyahaṃ tathā //
MBh, 7, 105, 10.2 tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām //
MBh, 8, 65, 24.1 ity ūcivān brāhmam asahyam astraṃ prāduścakre manasā saṃvidheyam /
MBh, 11, 8, 22.3 pratijñātaṃ mahābhāgāstacchīghraṃ saṃvidhīyatām //
MBh, 12, 138, 33.1 bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam /
MBh, 12, 164, 24.2 sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām //
MBh, 12, 309, 33.2 atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām //
MBh, 13, 92, 8.3 prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām //
MBh, 13, 110, 52.1 ādityair dvādaśaistasya vimānaṃ saṃvidhīyate /
MBh, 14, 7, 25.1 saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam /
MBh, 14, 71, 12.3 cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām //
Manusmṛti
ManuS, 7, 180.2 tathā sarvaṃ saṃvidadhyād eṣa sāmāsiko nayaḥ //
Rāmāyaṇa
Rām, Bā, 36, 4.2 saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ //
Rām, Bā, 51, 21.3 bhojanena mahārheṇa satkāraṃ saṃvidhatsva me //
Rām, Ay, 85, 11.2 ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām //
Rām, Ki, 25, 5.2 saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ //
Rām, Su, 11, 64.2 siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha //
Rām, Su, 37, 11.2 parākramavidhiṃ vīro vidhivat saṃvidhāsyati //
Rām, Utt, 20, 25.1 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 38.1 susaṃvihitarakṣaṃ mām anujñāpya rumaṇvati /
BKŚS, 10, 241.2 tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti //
BKŚS, 18, 569.2 acirāt saṃvidhāsyāmi tat tyajākulatām iti //
Divyāvadāna
Divyāv, 18, 575.1 tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye //
Kirātārjunīya
Kir, 9, 32.1 saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ /
Matsyapurāṇa
MPur, 154, 187.2 naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate //
MPur, 156, 7.1 tato'haṃ saṃvidhāsyāmi yatkṛtyaṃ tadanantaram /
Nāṭyaśāstra
NāṭŚ, 2, 11.2 śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate //
Suśrutasaṃhitā
Su, Utt., 37, 12.1 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai /
Śatakatraya
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 34.2 saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 40.0 apratyakṣakṛtāni praveśakaiḥ saṃvidheyāni //
Śyainikaśāstra
Śyainikaśāstra, 5, 79.1 ityagadair uditair upacāraiḥ saṃvihitaiḥ suhitaiśca yathāvat /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Sātvatatantra
SātT, 9, 57.2 dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam /