Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 7.0 anipadyamānam iti na hy eṣa kadācana saṃviśati //
Aitareyabrāhmaṇa
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 33.1 imaṃ gāvaḥ prajayā saṃviśāthāyaṃ devānāṃ na mināti bhāgam /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 15.1 agne tvaṃ su jāgṛhīti saṃviśañ japati //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 22.1 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BaudhGS, 1, 5, 7.2 irāṃ vahato ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāni iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.5 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
BhārGS, 1, 25, 6.1 saṃviṣṭābhyāṃ paridāṃ karoti nāmayati na rudati yatra vayaṃ vadāmasi yatra cābhimṛśāmasīti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
Chāndogyopaniṣad
ChU, 5, 2, 7.6 nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 5.0 parihṛtāsu vasatīvarīṣu saṃviśeyuḥ //
DrāhŚS, 15, 2, 6.0 dīkṣitaś cet tatraiva saṃviśet //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 3, 9, 19.0 samāptāyāṃ saṃviśanti dakṣiṇaiḥ pārśvaiḥ //
Gopathabrāhmaṇa
GB, 1, 2, 7, 5.0 yat saraṇo bhavaty abhīkṣṇaśaḥ prajāḥ saṃviśante //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.8 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
HirGS, 1, 29, 2.4 irāṃ vahantaḥ sumanasyamānās teṣvahaṃ sumanāḥ saṃviśāmi /
HirGS, 1, 29, 2.5 iti saṃviśati /
HirGS, 2, 17, 9.4 iti dvābhyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśanti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.3 mā te gṛhe niśi ghoṣa utthād anyatra tvad rudatyaḥ saṃviśantu /
Jaiminīyaśrautasūtra
JaimŚS, 7, 13.0 parihṛtāsu vasatīvarīṣu śvaḥ sutyāpravacanīṃ subrahmaṇyām āhūyāgnīdhre patnīśālāyām iti saṃviśanti //
Kauśikasūtra
KauśS, 3, 2, 30.0 sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati //
KauśS, 3, 7, 29.0 yās te śivā iti saṃviśati //
KauśS, 4, 11, 26.0 dīrghotpale 'vagṛhya saṃviśati //
KauśS, 5, 10, 55.2 ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhad ity abhyavakāśe saṃviśatyabhyavakāśe saṃviśati //
KauśS, 5, 10, 55.2 ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhad ity abhyavakāśe saṃviśatyabhyavakāśe saṃviśati //
KauśS, 7, 1, 5.0 diṣṭyā mukhaṃ vimāya saṃviśati //
KauśS, 9, 4, 24.1 paścād agner vāgyataḥ saṃviśati //
KauśS, 13, 11, 2.1 revatīḥ śubhrā iṣirā madantīs tvaco dhūmam anu tāḥ saṃviśantu /
KauśS, 13, 11, 2.2 pareṇāpaḥ pṛthivīṃ saṃviśantv āpa imāṃllokān anusaṃcarantu /
Khādiragṛhyasūtra
KhādGS, 3, 3, 24.0 samāptāyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśeyus tristrirabhyātmamāvṛtya //
KhādGS, 4, 4, 2.0 snātakaḥ saṃviśan vaiṇavaṃ daṇḍamupanidadhyāt tura gopāyeti svastyayanam //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 17.0 agnyādheyavat praviśya hute 'gnihotre 'pareṇa gārhapatyam udakśirāḥ saṃviśati //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.3 tāṃ tvā sthūṇe sarvavīrāḥ suvīrā ariṣṭavīrā iha saṃviśema /
KāṭhGS, 27, 3.6 irāṃ vahato ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi /
KāṭhGS, 28, 4.6 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
KāṭhGS, 30, 2.1 tau saṃviśataḥ //
KāṭhGS, 30, 4.1 evam evartau prajākāmau saṃviśataḥ //
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 9.1 eṣo 'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśa /
Pāraskaragṛhyasūtra
PārGS, 3, 2, 13.0 syonā pṛthivi no bhaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 8.1 eṣo uṣā apūrvyeti saṃviśan sadā prayuñjītākālaṃ svastyayanam /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 18.8 indram iva devā abhi saṃviśantu /
TB, 2, 2, 10, 6.3 upainaṃ samānāḥ saṃviśanti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 24.0 gṛhān aham iti saṃviśati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
Vārāhagṛhyasūtra
VārGS, 15, 17.2 irāṃ vahantī ghṛtam ukṣamāṇāṃs teṣv ahaṃ sumanāḥ saṃviśāmi /
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 1.2 tāṃ viśve devā ajuṣanta sarve rāyaspoṣā yajamānaṃ saṃviśantu /
VārŚS, 2, 2, 2, 12.2 tasyāṃ devāya saṃviśaty uttame nāka iha mādayatām /
Āpastambadharmasūtra
ĀpDhS, 1, 4, 24.0 sa guptvā saṃviśan brūyād dharmagopāyam ājūgupam aham iti //
ĀpDhS, 1, 6, 2.0 anujñātaḥ saṃviśet //
ĀpDhS, 1, 6, 5.0 na cāsya sakāśe saṃviṣṭo bhāṣet //
ĀpDhS, 1, 6, 27.0 āsīne ca na saṃviśet //
ĀpDhS, 1, 32, 15.0 nāpararātram utthāyānadhyāya iti saṃviśet //
Āpastambagṛhyasūtra
ĀpGS, 15, 5.0 uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam //
ĀpGS, 19, 9.1 uttareṇa yajuṣā pratyavaruhyottarair dakṣiṇaiḥ pārśvaiḥ navasvastare saṃviśanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 27, 5.2 irāṃ vahanto ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāmīti praviśya japati /
ĀpŚS, 6, 27, 5.3 saṃviśan vā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
ŚBM, 13, 4, 1, 9.0 sāyamāhutyāṃ hutāyām jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati tad evāpītarāḥ saṃviśanti so'ntarorū asaṃvartamānaḥ śete 'nena tapasā svasti saṃvatsarasyodṛcaṃ samaśnavā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 5, 3.2 irāṃ vahanto ghṛtam ukṣamāṇā anyeṣv ahaṃ sumanāḥ saṃviśeyam iti sadā pravacanīyaḥ //
ŚāṅkhGS, 4, 18, 6.0 jyeṣṭhadakṣiṇāḥ pārśvaiḥ saṃviśanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 10, 1.1 atha saṃvekṣyan jāyāyai hṛdayam abhimṛśet /
ŚāṅkhĀ, 7, 21, 9.0 pratnaṃ jātaṃ jyotir yad asya priyaṃ priyāḥ samaviśanta pañca //
ŚāṅkhĀ, 9, 8, 5.0 tat savitur vareṇyam iti pacchaḥ prāśya tat savitur vṛṇīmaha iti paccha ācāmati mahāvyāhṛtibhiś caturthaṃ nirṇijya kāṃsyaṃ carmaṇi vā sthaṇḍile vā saṃviśati //
Ṛgvedakhilāni
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
Arthaśāstra
ArthaŚ, 1, 19, 19.1 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta //
Buddhacarita
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
Carakasaṃhitā
Ca, Cik., 3, 261.2 himāmbusikte sadane dāhārtaḥ saṃviśet sukham //
Mahābhārata
MBh, 1, 3, 22.1 sa tatra saṃviveśa kedārakhaṇḍe /
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 100, 24.2 saṃviveśābhyanujñātā satkṛtyopacacāra ha /
MBh, 1, 112, 31.2 aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha //
MBh, 1, 115, 15.4 tato rājasutā snātā śayane saṃviveśa ha //
MBh, 1, 138, 29.14 viśvastān iva saṃviṣṭān pṛthagjanasamān iva //
MBh, 1, 166, 24.2 so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ /
MBh, 1, 166, 43.2 tadāgnim iddhvā bhagavān saṃviveśa mahāvane //
MBh, 2, 58, 35.1 caramaṃ saṃviśati yā prathamaṃ pratibudhyate /
MBh, 3, 80, 124.3 praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā //
MBh, 3, 82, 131.2 samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet //
MBh, 3, 190, 79.3 yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam /
MBh, 3, 222, 23.1 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari /
MBh, 3, 222, 23.2 na saṃviśāmi nāśnāmi sadā karmakareṣvapi //
MBh, 3, 222, 56.1 prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca /
MBh, 5, 58, 15.2 indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata //
MBh, 5, 189, 9.2 patnī drupadarājasya drupadaṃ saṃviveśa ha //
MBh, 12, 269, 13.2 ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet //
MBh, 13, 20, 48.1 atha tāṃ saṃviśan prāha śayane bhāsvare tadā /
MBh, 13, 20, 49.2 dvitīye śayane divye saṃviveśa mahāprabhe //
MBh, 13, 52, 30.2 saṃviveśa narendrastu sapatnīkaḥ sthito 'bhavat //
MBh, 13, 55, 18.2 yogam āsthāya saṃviṣṭo divasān ekaviṃśatim //
MBh, 13, 77, 18.1 gomayena sadā snāyād gokarīṣe ca saṃviśet /
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 34.3 svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet //
MBh, 13, 107, 88.1 vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana /
MBh, 14, 45, 19.2 niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet //
MBh, 16, 5, 16.2 vane śūnye vicaraṃścintayāno bhūmau tataḥ saṃviveśāgryatejāḥ //
Manusmṛti
ManuS, 2, 194.2 uttiṣṭhet prathamaṃ cāsya caramaṃ caiva saṃviśet //
ManuS, 3, 48.2 tasmād yugmāsu putrārthī saṃviśed ārtave striyam //
ManuS, 4, 55.1 nāśnīyāt saṃdhivelāyāṃ na gacchen nāpi saṃviśet /
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 7, 225.2 saṃviśet taṃ yathākālam uttiṣṭhec ca gataklamaḥ //
Rāmāyaṇa
Rām, Ay, 9, 44.2 saṃviśya bhūmau kaikeyī mantharām idam abravīt //
Rām, Ay, 41, 12.2 rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha //
Rām, Ay, 45, 10.2 taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ay, 47, 5.1 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ /
Rām, Ay, 80, 11.2 taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā //
Rām, Ār, 29, 33.2 giridurgād viniṣkramya saṃviveśāśramaṃ sukhī //
Rām, Ki, 54, 16.2 saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ //
Rām, Ki, 54, 17.1 tasya saṃviśatas tatra rudanto vānararṣabhāḥ /
Rām, Ki, 54, 20.1 sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ /
Rām, Su, 7, 64.1 rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ /
Rām, Su, 8, 12.2 gandhahastini saṃviṣṭe yathā prasravaṇaṃ mahat //
Rām, Su, 9, 5.2 tathāstaraṇamukhyeṣu saṃviṣṭāścāparāḥ striyaḥ //
Rām, Yu, 13, 23.2 saṃviveśa tadā rāmo vedyām iva hutāśanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 34.1 sāntvayitvā tato 'nyonyaṃ saṃviśetāṃ mudānvitau /
Daśakumāracarita
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 2, 8, 59.0 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta kila //
Kāmasūtra
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 6, 1.1 rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate //
KāSū, 2, 6, 32.1 jale ca saṃviṣṭopaviṣṭasthitātmakāṃścitrān yogān upalakṣayet /
Kūrmapurāṇa
KūPur, 2, 16, 65.2 nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret //
KūPur, 2, 30, 14.1 asaṃkalpitayogyāni saptāgārāṇi saṃviśet /
Liṅgapurāṇa
LiPur, 1, 64, 44.2 adṛśyantyā ca puṇyātmā saṃviveśa sa cintayan //
LiPur, 2, 6, 44.2 gṛhe yasmin samāsante deśe vā tatra saṃviśa //
Matsyapurāṇa
MPur, 131, 44.2 saṃviśanti ca śayyāsu śaucācāravivarjitāḥ //
MPur, 135, 69.2 tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ //
MPur, 135, 71.2 ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 487.2 tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet //
Su, Cik., 29, 11.2 āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet //
Su, Utt., 47, 64.1 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ //
Su, Utt., 60, 21.1 na te manuṣyaiḥ saha saṃviśanti na vā manuṣyān kvacidāviśanti /
Yājñavalkyasmṛti
YāSmṛ, 1, 79.1 ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet /
YāSmṛ, 1, 114.2 bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet //
YāSmṛ, 1, 138.2 nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet //
YāSmṛ, 1, 332.1 saṃviśet tūryaghoṣeṇa pratibudhyet tathaiva ca /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.2 hutavahaparikhedād āśu nirgatya kakṣādvipulapulinadeśāṃ nimnagāṃ saṃviśanti //
Bhāgavatapurāṇa
BhāgPur, 4, 26, 11.2 kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ //
BhāgPur, 10, 2, 24.1 āsīnaḥ saṃviśaṃstiṣṭhanbhuñjānaḥ paryaṭanmahīm /
Garuḍapurāṇa
GarPur, 1, 95, 24.2 ṣoḍaśartuniśāḥ strīṇāṃ tāsu yugmāsu saṃviśet //
GarPur, 1, 96, 42.2 nākṣaiḥ krījecca kitavairvyādhitaiśca na saṃviśet //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 24.0 daurhṛdaṃ sparśanendriyasya jīvaśoṇitam saṃviśet aparirakṣaṇaṃ śraddhāṃ sparśabodhahetutvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 35.2 tasmād yugmāsu putrārthī saṃviśed ārtave striyam //
Skandapurāṇa
SkPur, 12, 28.2 tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha //
SkPur, 17, 15.2 rākṣaso rudhiro nāma saṃviveśa narādhipam //
Tantrāloka
TĀ, 5, 90.2 tatsthaṃ vicārayet khaṃ khaṃ khasthaṃ khasthena saṃviśet //
TĀ, 16, 44.1 niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 25.0 etena samyaguttānaṃ yathā syāttathā saṃviśedityarthaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 24.0 naiṣa rātrā na divā saṃviśati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 34.1 pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet /
ParDhSmṛti, 8, 34.1 pibantīṣu pibet toyaṃ saṃviśantīṣu saṃviśet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 8.2 dantayantrāntasaṃviṣṭaṃ vicūrṇitaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 85, 52.1 ardhakrośāntarān madhye brahmahatyā na saṃviśet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 7.0 sāyamāhutau hutāyāṃ jaghanena gārhapatyam udaṅ vāvātayā saha saṃviśati //