Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauṣītakyupaniṣad
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
Gautamadharmasūtra
GautDhS, 1, 5, 39.1 yajñe saṃvṛtaś cet //
Kauṣītakyupaniṣad
KU, 1, 1.4 gautamasya putrāsti saṃvṛtaṃ loke yasmin mā dhāsyasyanyatamo vādhvā tasya /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 18.3 yanme kiṃcidasty upahūtaḥ sarvagaṇasakhāyasādhusaṃvṛtaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 6, 9.1 āhāranirhāravihārayogāḥ susaṃvṛtā dharmavidā tu kāryāḥ /
Āpastambagṛhyasūtra
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
ĀpGS, 20, 6.1 odanapiṇḍaṃ saṃvṛtya parṇapuṭe 'vadhāyottareṇa yajuṣā vṛkṣa āsajati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 3.0 taṃ hābhyāgataṃ papraccha gotamasya putra asti saṃvṛtaṃ loke yasmin mā dhāsyasi anyatamo vādhvā tasya mā loke dhāsyasīti //
Ṛgveda
ṚV, 8, 17, 7.1 ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ /
Arthaśāstra
ArthaŚ, 1, 15, 3.1 taduddeśaḥ saṃvṛtaḥ kathānām aniḥśrāvī pakṣibhir apyanālokyaḥ syāt /
ArthaŚ, 2, 25, 15.1 vaṇijastu saṃvṛteṣu kakṣyāvibhāgeṣu svadāsībhiḥ peśalarūpābhir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bhāvaṃ vidyuḥ //
Aṣṭasāhasrikā
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
Buddhacarita
BCar, 3, 28.2 bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛcchā //
BCar, 5, 82.1 guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradair apāvriyante /
Carakasaṃhitā
Ca, Sū., 6, 15.1 śīteṣu saṃvṛtaṃ sevyaṃ yānaṃ śayanamāsanam /
Ca, Sū., 14, 11.2 padmotpalapalāśairvā svedyaḥ saṃvṛtya cakṣuṣī //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 49.2 kauravājinakauśeyaprāvārādyaiḥ susaṃvṛtaḥ //
Ca, Sū., 14, 58.2 susaṃvṛtāṅgaḥ svabhyaktaḥ snehairanilanāśanaiḥ //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 5, 15.1 jvalatyātmani saṃruddhaṃ tat sattvaṃ saṃvṛtāyane /
Ca, Indr., 4, 20.1 saṃvṛtyāṅgulibhiḥ karṇau jvālāśabdaṃ ya āturaḥ /
Ca, Indr., 8, 11.1 atyarthavivṛtā yasya yasya cātyarthasaṃvṛtā /
Ca, Indr., 8, 13.1 asthiśvetā dvijā yasya puṣpitāḥ paṅkasaṃvṛtāḥ /
Ca, Indr., 9, 5.1 haritāśca sirā yasya lomakūpāśca saṃvṛtāḥ /
Lalitavistara
LalVis, 3, 42.1 karmekṣiṇī mithyaprayogahīnā satye sthitā kāyamanaḥsusaṃvṛtā /
LalVis, 12, 99.1 ye kāyasaṃvṛta susaṃvṛtakāyadoṣāḥ ye vācasaṃvṛta sadānavakīrṇavācaḥ /
Mahābhārata
MBh, 1, 25, 33.2 khagottamo drutam abhipatya vegavān babhañja tām aviralapatrasaṃvṛtām //
MBh, 1, 43, 6.1 śayanaṃ tatra vai kᄆptaṃ spardhyāstaraṇasaṃvṛtam /
MBh, 1, 55, 12.3 upāyair bahubhiḥ kṣudraiḥ saṃvṛtair vivṛtair api /
MBh, 1, 55, 15.1 yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api /
MBh, 1, 57, 68.2 tato ramye vanoddeśe divyāstaraṇasaṃvṛtam /
MBh, 1, 58, 38.1 sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ /
MBh, 1, 63, 27.1 tad vanaṃ balameghena śaradhāreṇa saṃvṛtam /
MBh, 1, 68, 11.19 vratino jaṭilān muṇḍān valkalājinasaṃvṛtān /
MBh, 1, 68, 13.33 brāhmaṇaiḥ kṣatriyaiścāpi mantribhiścāpi saṃvṛtaḥ /
MBh, 1, 77, 24.5 ṛtvikpurohitācāryair mantribhiścaiva saṃvṛtaḥ /
MBh, 1, 107, 37.33 kṛtakṛtyā bhaveyaṃ vai putradauhitrasaṃvṛtā /
MBh, 1, 116, 22.17 tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam /
MBh, 1, 116, 30.6 tasmin kṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam /
MBh, 1, 118, 4.2 yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām //
MBh, 1, 118, 6.3 pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte //
MBh, 1, 118, 10.2 avahan yānamukhyena saha mādryā susaṃvṛtam //
MBh, 1, 132, 8.1 tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam /
MBh, 1, 134, 27.1 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam /
MBh, 1, 135, 18.1 purocanabhayāccaiva vyadadhāt saṃvṛtaṃ mukham /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 176, 19.2 sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ //
MBh, 1, 191, 12.1 yathā ca tvābhinandāmi vadhvadya kṣaumasaṃvṛtām /
MBh, 1, 192, 7.61 guptaṃ puravaraṃ śreṣṭham etad adbhiśca saṃvṛtam /
MBh, 1, 192, 7.64 bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam /
MBh, 1, 192, 7.65 dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam /
MBh, 1, 192, 7.69 sālenānekatālena sarvataḥ saṃvṛtaṃ puram /
MBh, 1, 199, 32.1 vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ /
MBh, 1, 200, 9.45 cikīrṣitaṃ ca yo vettā yathā lokena saṃvṛtam /
MBh, 1, 212, 1.11 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
MBh, 1, 212, 1.15 evamādibhir anyaiśca saṃvṛte sa śilātale /
MBh, 1, 213, 20.16 so 'bhiyāya puraśreṣṭhaṃ dāśārhagaṇasaṃvṛtaḥ /
MBh, 1, 213, 34.2 vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ //
MBh, 1, 214, 17.14 veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam /
MBh, 2, 5, 17.2 susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ /
MBh, 2, 10, 6.1 divākaranibhe puṇye divyāstaraṇasaṃvṛte /
MBh, 2, 12, 18.7 draupadeyaiḥ paraṃ śūrair mantrayāmāsa saṃvṛtaḥ //
MBh, 2, 19, 35.2 āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān //
MBh, 2, 31, 20.2 sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ //
MBh, 2, 32, 12.1 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ /
MBh, 2, 32, 16.1 annavān bahubhakṣyaśca bhuktavajjanasaṃvṛtaḥ /
MBh, 2, 43, 10.2 saṃvṛtaṃ ceti manvāno dvāradeśād upāramat //
MBh, 2, 48, 31.1 saṃvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ /
MBh, 2, 52, 27.2 snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm //
MBh, 2, 68, 2.1 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān /
MBh, 2, 71, 3.2 vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 8, 10.2 chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ //
MBh, 3, 12, 13.2 rajasā saṃvṛtaṃ tena naṣṭarkṣam abhavan nabhaḥ //
MBh, 3, 13, 98.2 ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ //
MBh, 3, 28, 28.1 yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ /
MBh, 3, 36, 22.2 channam icchasi kaunteya yo 'smān saṃvartum icchasi //
MBh, 3, 40, 18.1 ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ /
MBh, 3, 49, 42.1 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ /
MBh, 3, 59, 3.3 sāntvayāmāsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām //
MBh, 3, 61, 110.1 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā /
MBh, 3, 63, 15.1 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati /
MBh, 3, 65, 16.2 candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām //
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 108, 3.2 saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ //
MBh, 3, 122, 4.1 tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaśaḥ /
MBh, 3, 143, 17.1 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ /
MBh, 3, 151, 13.1 ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ /
MBh, 3, 161, 5.1 sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ /
MBh, 3, 166, 4.2 dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ //
MBh, 3, 168, 14.1 tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca /
MBh, 3, 201, 20.1 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ /
MBh, 3, 205, 24.2 sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ /
MBh, 3, 214, 10.2 apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam //
MBh, 3, 214, 19.1 lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā /
MBh, 3, 220, 21.1 sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā /
MBh, 3, 221, 13.2 kamaṇḍaluś cāpyanu taṃ maharṣigaṇasaṃvṛtaḥ //
MBh, 3, 228, 24.2 saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ //
MBh, 3, 229, 20.2 vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ //
MBh, 3, 229, 21.1 tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ /
MBh, 3, 234, 22.2 saṃvṛtya vidyayātmānaṃ yodhayāmāsa pāṇḍavam /
MBh, 3, 242, 19.1 dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ /
MBh, 3, 248, 7.1 mahatā paribarheṇa rājayogyena saṃvṛtaḥ /
MBh, 3, 268, 8.2 śuśubhe meghamālābhir āditya iva saṃvṛtaḥ //
MBh, 3, 274, 2.1 saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ /
MBh, 3, 275, 52.2 kāmagena yathā mukhyair amātyaiḥ saṃvṛto vaśī //
MBh, 3, 281, 78.2 na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane //
MBh, 3, 284, 7.1 mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte /
MBh, 3, 296, 43.2 ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam /
MBh, 4, 2, 21.3 jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau /
MBh, 4, 5, 4.9 rathān aśvāṃśca rakṣantaḥ sukham ūṣuḥ susaṃvṛtāḥ //
MBh, 4, 5, 13.3 dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam /
MBh, 4, 5, 13.4 udbandhanam iva kṛtvā ca dhanur jyāpāśasaṃvṛtam /
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 4, 18, 10.2 so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ //
MBh, 4, 21, 40.2 praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat //
MBh, 4, 25, 11.1 vividhaistatparaiḥ samyak tajjñair nipuṇasaṃvṛtaiḥ /
MBh, 4, 37, 4.2 bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ //
MBh, 4, 43, 9.2 dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam //
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 4, 53, 31.2 nādṛśyata tadā droṇo nīhāreṇeva saṃvṛtaḥ //
MBh, 4, 53, 32.1 tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ /
MBh, 4, 53, 38.2 ākāśaṃ saṃvṛtaṃ vīrāvulkābhir iva cakratuḥ //
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 5, 17, 18.2 tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ /
MBh, 5, 19, 15.1 tasya cīnaiḥ kirātaiśca kāñcanair iva saṃvṛtam /
MBh, 5, 19, 24.1 āvantyau ca mahīpālau mahābalasusaṃvṛtau /
MBh, 5, 20, 6.2 na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam //
MBh, 5, 55, 9.2 na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena //
MBh, 5, 56, 48.1 ye kecit pārthivāstatra dhārtarāṣṭreṇa saṃvṛtāḥ /
MBh, 5, 82, 8.1 tamaḥsaṃvṛtam apyāsīt sarvaṃ jagad idaṃ tadā /
MBh, 5, 92, 14.1 kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiścābhirakṣitaḥ /
MBh, 5, 118, 11.2 cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā //
MBh, 6, 7, 32.2 saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ //
MBh, 6, 52, 15.1 tathaiva dharmarājo 'pi gajānīkena saṃvṛtaḥ /
MBh, 6, 65, 5.2 mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ //
MBh, 6, 71, 11.1 śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī /
MBh, 6, 71, 27.2 tavāpi vibabhau senā grahair dyaur iva saṃvṛtā //
MBh, 6, 72, 14.2 apakṣaiḥ pakṣasaṃkāśai rathair nāgaiśca saṃvṛtam //
MBh, 6, 80, 41.2 saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam //
MBh, 6, 86, 15.2 kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa //
MBh, 6, 86, 67.1 sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe /
MBh, 6, 87, 11.1 tam āpatantaṃ samprekṣya gajānīkena saṃvṛtam /
MBh, 6, 92, 58.2 gatāsubhir amitraghna vibabhau saṃvṛtā mahī //
MBh, 6, 93, 34.2 kāñcane sarvatobhadre spardhyāstaraṇasaṃvṛte /
MBh, 6, 104, 8.1 virāṭastu tataḥ paścāt svena sainyena saṃvṛtaḥ /
MBh, 6, 104, 13.1 bhagadattastataḥ paścād gajānīkena saṃvṛtaḥ /
MBh, 7, 12, 25.1 madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ /
MBh, 7, 12, 28.1 sa diśaḥ sarvato ruddhvā saṃvṛtya kham ajihmagaiḥ /
MBh, 7, 18, 18.2 pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ //
MBh, 7, 21, 10.1 tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ /
MBh, 7, 24, 42.1 naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ /
MBh, 7, 48, 24.1 vicitraiśca paristomaiḥ patākābhiśca saṃvṛtā /
MBh, 7, 48, 26.2 vividhair āyudhaiścānyaiḥ saṃvṛtā bhūr aśobhata //
MBh, 7, 55, 6.1 śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam /
MBh, 7, 68, 34.2 babhau kanakapāṣāṇā bhujagair iva saṃvṛtā //
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 70, 9.1 nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ /
MBh, 7, 70, 17.1 sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ /
MBh, 7, 71, 10.2 abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 73, 52.2 rajasā saṃvṛte loke śarajālasamāvṛte //
MBh, 7, 75, 34.1 divākare 'tha rajasā sarvataḥ saṃvṛte bhṛśam /
MBh, 7, 78, 32.2 astravarṣeṇa mahatā janaughaiścāpi saṃvṛtau //
MBh, 7, 80, 5.1 te dhvajāḥ saṃvṛtāsteṣāṃ patākābhiḥ samantataḥ /
MBh, 7, 80, 26.1 nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ /
MBh, 7, 80, 38.1 saṃvṛte narasiṃhaistaiḥ kurūṇām ṛṣabhe 'rjune /
MBh, 7, 81, 1.2 arjune saindhavaṃ prāpte bhāradvājena saṃvṛtāḥ /
MBh, 7, 85, 73.1 saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhiḥ /
MBh, 7, 87, 57.2 saṃvṛte ketanair hemair maṇividrumacitritaiḥ /
MBh, 7, 88, 1.3 dharmarājo mahārāja svenānīkena saṃvṛtaḥ /
MBh, 7, 89, 11.2 apakṣaiḥ pakṣisaṃkāśai rathair aśvaiśca saṃvṛtam //
MBh, 7, 95, 41.2 kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam //
MBh, 7, 103, 4.1 sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata /
MBh, 7, 107, 39.2 kṣaṇena bhūmiḥ saṃjajñe saṃvṛtā bharatarṣabha //
MBh, 7, 110, 37.2 saṃvāryādhirathiṃ bāṇair yajjaghāna tavātmajān //
MBh, 7, 113, 16.2 saṃvṛtā gatasattvaiśca manuṣyagajavājibhiḥ //
MBh, 7, 114, 17.2 savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm //
MBh, 7, 114, 37.3 taistaiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ //
MBh, 7, 135, 36.2 sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ //
MBh, 7, 136, 2.1 tato duryodhano rājā bhāradvājena saṃvṛtaḥ /
MBh, 7, 136, 18.2 tamasā saṃvṛte loke vyadravat sarvatomukhī //
MBh, 7, 138, 1.3 tamasā saṃvṛte loke rajasā ca mahīpate /
MBh, 7, 138, 7.2 vyamuhyanta raṇe tatra tamasā saṃvṛte sati //
MBh, 7, 138, 9.2 babhūva loke tamasā tathā saṃjaya saṃvṛte //
MBh, 7, 141, 26.2 babhau niśāmukhe vyoma khadyotair iva saṃvṛtam //
MBh, 7, 145, 53.2 sarvataḥ saṃvṛto yodhai rājan puruṣasattamaiḥ //
MBh, 7, 147, 10.1 tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ /
MBh, 7, 147, 20.1 tamasā saṃvṛte loke na prājñāyata kiṃcana /
MBh, 7, 147, 34.1 rajasā tamasā caiva saṃvṛte bhṛśadāruṇe /
MBh, 7, 165, 81.2 duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ //
MBh, 7, 170, 61.2 bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā //
MBh, 7, 171, 2.1 nālakṣayata taṃ kaścid vāruṇāstreṇa saṃvṛtam /
MBh, 7, 171, 2.2 arjunasya laghutvācca saṃvṛtatvācca tejasaḥ //
MBh, 7, 171, 3.1 sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ /
MBh, 7, 171, 5.2 saṃvṛtā droṇaputreṇa pāvakāntargatābhavan //
MBh, 7, 172, 25.2 tresustathāpare ghore vane dāvāgnisaṃvṛtāḥ //
MBh, 7, 172, 30.2 tamasā saṃvṛte loke nādṛśyata mahāhave //
MBh, 8, 6, 38.1 audumbare samāsīnam āsane kṣaumasaṃvṛtam /
MBh, 8, 7, 18.2 trigartaiś ca maheṣvāsair dākṣiṇātyaiś ca saṃvṛtaḥ //
MBh, 8, 14, 38.2 gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ //
MBh, 8, 24, 99.1 rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ /
MBh, 8, 37, 15.1 tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ /
MBh, 8, 40, 1.2 bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam /
MBh, 8, 51, 22.1 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam /
MBh, 9, 7, 22.1 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ /
MBh, 9, 7, 26.1 hayānīkena mahatā saubalaścāpi saṃvṛtaḥ /
MBh, 9, 7, 29.1 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ /
MBh, 9, 8, 22.2 hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam //
MBh, 9, 18, 43.1 sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ /
MBh, 9, 22, 12.2 rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ /
MBh, 9, 22, 48.3 aśvān rājanmanuṣyāṃśca rajasā saṃvṛte sati //
MBh, 9, 23, 6.3 sarvataḥ saṃvṛto vīraiḥ samareṣvanivartibhiḥ //
MBh, 9, 23, 50.1 śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam /
MBh, 9, 25, 31.1 tatastu saṃvṛto bhīmastāvakair niśitaiḥ śaraiḥ /
MBh, 9, 35, 28.2 udapāne mahārāja nirjale pāṃsusaṃvṛte //
MBh, 9, 37, 23.2 pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ /
MBh, 9, 44, 88.1 cīrasaṃvṛtagātrāśca tathā phalakavāsasaḥ /
MBh, 9, 54, 16.1 varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāvubhau /
MBh, 10, 8, 13.1 kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte /
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 14, 8.2 prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam //
MBh, 11, 19, 20.1 duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ /
MBh, 11, 26, 41.2 nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ //
MBh, 12, 3, 13.1 aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam /
MBh, 12, 38, 32.1 tato rathaṃ navaṃ śubhraṃ kambalājinasaṃvṛtam /
MBh, 12, 38, 46.2 saṃvṛto rājamārgaśca dhūpanaiśca sudhūpitaḥ //
MBh, 12, 39, 16.1 sa saṃvṛtastadā viprair āśīrvādavivakṣubhiḥ /
MBh, 12, 39, 23.1 tatra duryodhanasakhā bhikṣurūpeṇa saṃvṛtaḥ /
MBh, 12, 40, 2.1 tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte /
MBh, 12, 57, 14.1 trayyā saṃvṛtarandhraśca rājā bhavitum arhati /
MBh, 12, 71, 14.2 idaṃ vacaḥ śāṃtanavasya śuśruvān yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ /
MBh, 12, 83, 47.2 tatastaṃ saṃvṛṇotyeva tam atītya ca vardhate //
MBh, 12, 111, 3.1 ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā /
MBh, 12, 112, 56.1 putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam /
MBh, 12, 116, 5.1 abhiṣikto hi yo rājā rājyastho mitrasaṃvṛtaḥ /
MBh, 12, 119, 19.1 jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ /
MBh, 12, 159, 59.2 śvabhistāṃ khādayed rājā saṃsthāne bahusaṃvṛte //
MBh, 12, 160, 12.1 tamaḥsaṃvṛtam asparśam atigambhīradarśanam /
MBh, 12, 161, 16.1 kāṣāyavasanāścānye śmaśrulā hrīsusaṃvṛtāḥ /
MBh, 12, 180, 27.1 evaṃ sarveṣu bhūteṣu gūḍhaścarati saṃvṛtaḥ /
MBh, 12, 194, 13.1 svenātmanā cakṣur iva praṇetā niśātyaye tamasā saṃvṛtātmā /
MBh, 12, 210, 12.1 uṣṇīṣavān yathā vastraistribhir bhavati saṃvṛtaḥ /
MBh, 12, 210, 12.2 saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ //
MBh, 12, 216, 12.1 tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam /
MBh, 12, 258, 61.2 śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti //
MBh, 12, 262, 16.2 svakarmabhiḥ saṃvṛtānāṃ tapo ghoratvam āgatam //
MBh, 12, 271, 38.2 sa caiva tasminnivasatyanīśo yugakṣaye tamasā saṃvṛtātmā //
MBh, 12, 284, 36.2 dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām //
MBh, 12, 311, 5.1 sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām /
MBh, 13, 14, 36.2 viśālaiścāgniśaraṇair bhūṣitaṃ kuśasaṃvṛtam //
MBh, 13, 20, 37.3 manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ //
MBh, 13, 30, 4.2 mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ /
MBh, 13, 69, 3.2 śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte //
MBh, 13, 76, 4.2 vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām /
MBh, 13, 80, 22.1 karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ /
MBh, 13, 127, 23.1 tam abhyayācchailasutā bhūtastrīgaṇasaṃvṛtā /
MBh, 13, 127, 27.1 saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam /
MBh, 13, 127, 43.2 netre me saṃvṛte devi tvayā bālyād anindite /
MBh, 13, 153, 11.1 mahatā rājabhogyena paribarheṇa saṃvṛtaḥ /
MBh, 14, 17, 26.1 tamasā saṃvṛtajñānaḥ saṃvṛteṣvatha marmasu /
MBh, 14, 17, 26.1 tamasā saṃvṛtajñānaḥ saṃvṛteṣvatha marmasu /
MBh, 14, 57, 48.2 nīhārasaṃvṛtānīva vanāni girayastathā //
MBh, 14, 59, 14.2 saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ //
MBh, 14, 91, 30.1 pāṇḍavāśca mahīpālaiḥ sametaiḥ saṃvṛtāstadā /
MBh, 15, 5, 12.1 bhūmau śaye japyaparo darbheṣvajinasaṃvṛtaḥ /
MBh, 15, 9, 22.1 susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ /
MBh, 15, 12, 14.1 sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam /
MBh, 15, 21, 3.1 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ /
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /
MBh, 15, 30, 10.1 mādrīputrāvapi tathā hayārohaiḥ susaṃvṛtau /
MBh, 15, 47, 11.2 gaṅgāṃ prajagmur abhito vāsasaikena saṃvṛtāḥ //
MBh, 16, 1, 3.1 pratyagūhur mahānadyo diśo nīhārasaṃvṛtāḥ /
MBh, 18, 2, 17.1 tamasā saṃvṛtaṃ ghoraṃ keśaśaivalaśādvalam /
MBh, 18, 2, 23.2 asipatravanaṃ caiva niśitakṣurasaṃvṛtam //
Manusmṛti
ManuS, 2, 193.1 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
ManuS, 7, 102.2 nityaṃ saṃvṛtasaṃvāryo nityaṃ chidrānusāry areḥ //
ManuS, 7, 104.2 budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
ManuS, 11, 109.2 kṛtavāpo vased goṣṭhe carmaṇā tena saṃvṛtaḥ //
Rāmāyaṇa
Rām, Bā, 19, 3.2 anayā saṃvṛto gatvā yoddhāhaṃ tair niśācaraiḥ //
Rām, Bā, 53, 21.1 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ /
Rām, Bā, 73, 14.1 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ /
Rām, Ay, 5, 14.2 nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam //
Rām, Ay, 15, 3.2 saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api //
Rām, Ay, 31, 13.2 utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ //
Rām, Ay, 37, 20.1 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām /
Rām, Ay, 74, 18.1 prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ /
Rām, Ay, 75, 14.1 hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ /
Rām, Ay, 83, 12.1 tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām /
Rām, Ay, 94, 11.2 susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ //
Rām, Ār, 10, 40.2 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
Rām, Ār, 15, 18.1 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ /
Rām, Ār, 17, 25.1 tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā /
Rām, Ār, 50, 9.2 jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam //
Rām, Ār, 60, 42.2 vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam //
Rām, Ār, 65, 21.2 mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam //
Rām, Ki, 13, 19.1 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam /
Rām, Ki, 24, 30.1 puline girinadyās tu vivikte jalasaṃvṛte /
Rām, Ki, 25, 28.1 tato hemapratiṣṭhāne varāstaraṇasaṃvṛte /
Rām, Ki, 27, 2.2 saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ //
Rām, Ki, 32, 17.1 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ /
Rām, Ki, 38, 27.2 ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ //
Rām, Ki, 38, 31.1 nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ /
Rām, Ki, 50, 2.1 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam /
Rām, Ki, 51, 14.2 idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam //
Rām, Su, 1, 12.2 sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā //
Rām, Su, 2, 43.1 ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ /
Rām, Su, 7, 33.1 tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ /
Rām, Su, 7, 34.2 punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā //
Rām, Su, 8, 4.1 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam /
Rām, Su, 12, 40.2 tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām //
Rām, Su, 15, 27.1 saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ /
Rām, Su, 15, 33.1 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat //
Rām, Su, 16, 27.2 patraguhyāntare sakto hanūmān saṃvṛto 'bhavat //
Rām, Su, 20, 26.1 śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ /
Rām, Su, 29, 11.1 tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam /
Rām, Su, 33, 52.2 prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ //
Rām, Su, 35, 58.1 athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām /
Rām, Su, 37, 19.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 43, 8.2 abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ //
Rām, Su, 44, 1.2 rāvaṇaḥ saṃvṛtākāraścakāra matim uttamām //
Rām, Su, 51, 15.1 tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim /
Rām, Su, 51, 18.1 saṃvṛtān bhūmibhāgāṃśca suvibhaktāṃśca catvarān /
Rām, Su, 56, 132.1 tataste rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam /
Rām, Su, 66, 3.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Yu, 29, 18.2 salakṣmaṇo yūthapayūthasaṃvṛtaḥ suvelapṛṣṭhe nyavasad yathāsukham //
Rām, Yu, 31, 43.2 sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā //
Rām, Yu, 31, 81.2 bahubhiḥ saṃvṛtastatra vānaraiḥ kāmarūpibhiḥ //
Rām, Yu, 43, 4.2 rākṣasaiḥ saṃvṛto ghoraistadā niryātyakampanaḥ //
Rām, Yu, 43, 16.2 saṃvṛtāni ca bhūtāni dadṛśur na raṇājire //
Rām, Yu, 70, 4.1 ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ /
Rām, Yu, 72, 19.1 yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ /
Rām, Yu, 72, 20.1 jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ /
Rām, Yu, 76, 32.1 tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam /
Rām, Yu, 81, 6.2 niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ //
Rām, Yu, 102, 14.1 āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām /
Rām, Yu, 108, 13.1 savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nirvraṇaiḥ punaḥ /
Rām, Yu, 116, 37.1 dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ /
Rām, Yu, 116, 51.1 raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam /
Rām, Utt, 5, 40.1 tatastu te rākṣasapuṃgavāstrayo niśācaraiḥ putraśataiśca saṃvṛtāḥ /
Rām, Utt, 11, 35.2 kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā //
Rām, Utt, 13, 16.1 tasyopanīte paryaṅke varāstaraṇasaṃvṛte /
Rām, Utt, 27, 35.1 saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram /
Rām, Utt, 29, 39.1 tvaritam upanayasva vāsavaṃ nagaram ito vraja sainyasaṃvṛtaḥ /
Rām, Utt, 32, 22.2 saṃvṛto rākṣasendrastu tatrāgād yatra so 'rjunaḥ //
Rām, Utt, 41, 3.2 jambūbhiḥ pāṭalībhiśca kovidāraiśca saṃvṛtām //
Saundarānanda
SaundĀ, 8, 16.1 vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ /
SaundĀ, 11, 5.1 saṃvṛtena ca śāntena tīvreṇa madanena ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 8.2 nāsikātyarthavivṛtā saṃvṛtā piṭikācitā //
AHS, Śār., 5, 16.2 haritābhāḥ sirā yasya romakūpāśca saṃvṛtāḥ //
AHS, Nidānasthāna, 15, 30.1 karoti vivṛtāsyatvam athavā saṃvṛtāsyatām /
AHS, Cikitsitasthāna, 9, 79.1 tvakpiṇḍād dīrghavṛntasya śrīparṇīpattrasaṃvṛtāt /
AHS, Cikitsitasthāna, 21, 42.1 nāmayet saṃvṛte śeṣam ekāyāmavad ācaret /
AHS, Utt., 19, 18.1 niḥśvāsocchvāsasaṃrodhāt srotasī saṃvṛte iva /
AHS, Utt., 25, 2.2 saṃvṛtatvaṃ vivṛtatā kāṭhinyaṃ mṛdutāti vā //
AHS, Utt., 34, 25.1 pāṇinā namayejjihmāṃ saṃvṛtāṃ vyadhayet punaḥ /
Bodhicaryāvatāra
BoCA, 8, 166.2 sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ //
BoCA, 9, 15.1 pratyayānāṃ tu vicchedāt saṃvṛtyāpi na sambhavaḥ /
BoCA, 9, 168.2 saṃvṛtyānupalambhena puṇyasambhāramādarāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 29.1 tair ahaṃ saṃvṛto 'nyaiś ca gṛhītachattracāmaraiḥ /
BKŚS, 9, 101.1 suratānubhave yogyaṃ dṛṣṭvā tac ca susaṃvṛtam /
BKŚS, 18, 355.1 prātaḥ krośadvayātītaḥ kadalīṣaṇḍasaṃvṛtam /
BKŚS, 28, 39.2 nārīvarṣavaraprāyajanavṛndaiś ca saṃvṛtam //
Daśakumāracarita
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
Divyāvadāna
Divyāv, 8, 214.0 nīlodo mahāparvata ekanīlo 'khaṇḍo 'cchidro 'suṣiraḥ saṃvṛta ekaghanaḥ //
Divyāv, 8, 255.0 ucchritaśca sarvataḥ saṃvṛto 'dvārakaśca //
Divyāv, 8, 257.0 aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nadī grāhamakarākulā saṃvṛtā ca //
Divyāv, 8, 265.0 saṃvṛtā ca sā nadī //
Divyāv, 19, 102.1 anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ /
Harivaṃśa
HV, 21, 3.1 satyavādī puṇyamatiḥ kāmyaḥ saṃvṛtamaithunaḥ /
Kirātārjunīya
Kir, 13, 63.2 akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā //
Kir, 13, 65.1 yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ /
Kāmasūtra
KāSū, 1, 4, 6.6 sātatyācca saṃvṛtakakṣāsvedāpanodaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 3.2 saṃvṛtastamasā caiva bījakambhuvanāvṛtaḥ //
KūPur, 1, 8, 3.2 rajaḥsattvaṃ ca saṃvṛtya vartamānāṃ svadharmataḥ //
KūPur, 1, 24, 52.2 śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa //
KūPur, 1, 25, 41.2 ātmajairabhito mukhyaiḥ strīsahasraiśca saṃvṛtaḥ //
KūPur, 1, 27, 4.1 śiṣyaiḥ praśiṣyairabhitaḥ saṃvṛtaṃ brahmavādinam /
KūPur, 1, 30, 1.2 sa śiṣyaiḥ saṃvṛto dhīmān gururdvaipāyano muniḥ /
KūPur, 1, 31, 8.2 vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā //
KūPur, 1, 42, 12.2 yogibhiḥ śatasāhasrairbhūtai rudraiśca saṃvṛtaḥ //
KūPur, 1, 45, 24.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
KūPur, 1, 46, 39.1 gandharvakiṃnarākīrṇaṃ saṃvṛtaṃ siddhapuṅgavaiḥ /
KūPur, 1, 46, 41.2 trinetrā sarvaśasaktībhiḥ saṃvṛtā sadasanmayā /
KūPur, 1, 48, 1.3 kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ //
KūPur, 2, 35, 21.2 jvālāmālāsaṃvṛtaṃ vyāpya viśvaṃ prādurbhūtaṃ saṃsthitaṃ saṃdadarśa //
KūPur, 2, 42, 13.2 devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ //
KūPur, 2, 43, 39.3 saptadhā saṃvṛtātmānastamagniṃ śamayantyuta //
Liṅgapurāṇa
LiPur, 1, 8, 88.1 saṃvṛtāsyopabaddhākṣa uro viṣṭabhya cāgrataḥ /
LiPur, 1, 34, 14.1 indriyairajitairnagno dukūlenāpi saṃvṛtaḥ /
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 36, 2.2 pītāṃbaraś ca bhagavāndevairdaityaiś ca saṃvṛtaḥ //
LiPur, 1, 44, 21.1 staṃbhaiś ca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
LiPur, 1, 62, 25.1 sunītir asya yā mātā tasyā rūpeṇa saṃvṛtā /
LiPur, 1, 64, 88.1 brahmendraviṣṇurudrādyaiḥ saṃvṛtaḥ parameśvaraḥ /
LiPur, 1, 70, 142.1 saṃvṛtastamasā caiva bījāṅkuravadāvṛtaḥ /
LiPur, 1, 70, 143.2 tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ //
LiPur, 1, 70, 148.1 te sukhaprītibahulā bahirantaś ca saṃvṛtāḥ /
LiPur, 1, 70, 155.1 saṃvṛtā bahirantaś ca manuṣyāḥ sādhakāś ca te //
LiPur, 1, 71, 82.2 muniḥ śiṣyaiḥ praśiṣyaiś ca saṃvṛtaḥ sarvataḥ svayam //
LiPur, 1, 71, 152.2 kusumaiḥ saṃvṛto nandī vṛṣapṛṣṭhe rarāja saḥ //
LiPur, 1, 72, 64.2 devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ //
LiPur, 1, 76, 23.1 bhṛgvādyairbhūtasaṃghaiś ca saṃvṛtaṃ parameśvaram /
LiPur, 1, 76, 24.2 mātṛbhir munibhiścaiva saṃvṛtaṃ parameśvaram //
LiPur, 1, 76, 60.1 liṅgamūrtiṃ mahājvālāmālāsaṃvṛtam avyayam /
LiPur, 1, 77, 76.1 grahaiś ca saṃvṛtaṃ vāpi sūryasāyujyamuttamam /
LiPur, 1, 80, 17.2 nṛtyadbhir apsaraḥsaṃghair bhūtasaṃghaiś ca saṃvṛtam /
LiPur, 1, 84, 69.1 lokapālais tathā siddhaiḥ saṃvṛtaṃ sthāpya yatnataḥ /
LiPur, 1, 98, 155.1 nivṛttaḥ saṃvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ /
LiPur, 1, 102, 26.2 cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā //
LiPur, 1, 108, 10.2 divyāḥ pāśupatāḥ sarve tasthuḥ saṃvṛtya sarvadā //
LiPur, 2, 1, 47.1 sevyamāno 'tha madhye vai sahasradvārasaṃvṛte /
LiPur, 2, 1, 49.1 tasminkāle 'tha bhagavān kauśikādyaiśca saṃvṛtaḥ /
LiPur, 2, 28, 64.2 madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam //
LiPur, 2, 47, 22.1 saṃskṛte vedisaṃyukte navakuṇḍena saṃvṛte /
LiPur, 2, 50, 24.2 saṃvṛtaṃ gajacarmeṇa ca sarpabhūṣaṇabhūṣitam //
Matsyapurāṇa
MPur, 13, 7.3 krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ //
MPur, 31, 3.2 vāsobhirannapānaiśca saṃvibhajya susaṃvṛtām //
MPur, 47, 77.1 vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane /
MPur, 47, 178.2 adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtaḥ prabhuḥ //
MPur, 47, 180.1 yadā gatā na paśyanti māyayā saṃvṛtaṃ gurum /
MPur, 61, 37.2 sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram //
MPur, 114, 9.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
MPur, 122, 79.1 ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ /
MPur, 131, 43.2 bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā //
MPur, 135, 13.2 yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ //
MPur, 142, 49.2 svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge /
MPur, 143, 6.1 daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ /
MPur, 150, 13.1 jambho ruṣā tam āyāntaṃ dānavānīkasaṃvṛtaḥ /
MPur, 156, 25.2 sarvāvayavasampūrṇaṃ sarvābhijñānasaṃvṛtam //
MPur, 161, 52.2 raktaiḥ kuvalayairnīlaiḥ kumudaiḥ saṃvṛtāni ca //
MPur, 163, 28.1 tamasā saṃvṛte loke daityeṣvāttāyudheṣu ca /
MPur, 166, 17.2 naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte //
MPur, 167, 3.1 ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ /
MPur, 175, 62.1 evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 17, 2.0 āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt //
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
Suśrutasaṃhitā
Su, Sū., 11, 11.10 athainam āgatapākam avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ //
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Nid., 10, 16.1 dhamanyaḥ saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ /
Su, Śār., 3, 9.2 ṛtau vyatīte nāryāstu yoniḥ saṃvriyate tathā //
Su, Śār., 5, 38.3 peśībhiḥ saṃvṛtānyatra balavanti bhavantyataḥ //
Su, Cik., 1, 43.1 saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Utt., 12, 10.1 kaśerumadhukābhyāṃ vā cūrṇamambarasaṃvṛtam /
Su, Utt., 38, 19.1 vivṛtātimahāyoniḥ sūcīvaktrātisaṃvṛtā /
Su, Utt., 39, 275.1 praveśyaurṇikakārpāsakauśeyāmbarasaṃvṛtam /
Viṣṇupurāṇa
ViPur, 1, 5, 6.2 bahir antaś cāprakāśaḥ saṃvṛtātmā nagātmakaḥ //
ViPur, 1, 14, 42.1 arajo 'śabdam amṛtam aplutaṃ yad asaṃvṛtam /
ViPur, 2, 3, 7.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
ViPur, 2, 4, 24.2 vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ //
ViPur, 2, 4, 45.2 ghṛtodaśca samudro vai krauñcadvīpena saṃvṛtaḥ //
ViPur, 2, 4, 58.1 dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ /
ViPur, 6, 4, 20.1 arcirbhiḥ saṃvṛte tasmiṃstiryag ūrdhvam adhas tathā /
Yājñavalkyasmṛti
YāSmṛ, 3, 199.2 tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 30.1 saṃhatyānyonyam ubhayostejasī śarasaṃvṛte /
BhāgPur, 1, 19, 30.1 sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
BhāgPur, 3, 31, 8.1 ulbena saṃvṛtas tasminn antraiś ca bahir āvṛtaḥ /
BhāgPur, 4, 4, 24.3 spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā nimīlya dṛgyogapathaṃ samāviśat //
BhāgPur, 4, 16, 10.2 anantamāhātmyaguṇaikadhāmā pṛthuḥ pracetā iva saṃvṛtātmā //
BhāgPur, 4, 25, 31.1 tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam /
BhāgPur, 8, 6, 16.3 jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān //
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
BhāgPur, 11, 7, 65.1 kapotī svātmajān vīkṣya bālakān jālasaṃvṛtān /
Bhāratamañjarī
BhāMañj, 1, 246.1 tatra mā bhagavānkaṇvaḥ śakuntairvīkṣya saṃvṛtām /
BhāMañj, 1, 1154.1 tataḥ sa saṃvṛtākāro bahirharṣamivāvahan /
BhāMañj, 1, 1177.1 yuktyā saṃvriyatām etad bandhuvairam upasthitam /
BhāMañj, 6, 51.1 āste kūrma ivāṅgāni kāmānsaṃvṛtyayaḥ śrayam /
BhāMañj, 9, 52.2 nirāloko 'bhavalloko rajasā saṃvṛte ravau //
BhāMañj, 13, 185.1 prāyaścittaṃ na tu strīṇāṃ rajasā saṃvṛtā hitāḥ /
BhāMañj, 13, 329.1 tasya saṃvṛtamantrasya prajākāryāṇi paśyataḥ /
BhāMañj, 13, 490.2 āśā viphalatāṃ nītā sā tena mama saṃvṛtā //
Garuḍapurāṇa
GarPur, 1, 55, 5.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
GarPur, 1, 65, 42.2 saṃvṛtaiścaiva nimnaiśca dhaninaḥ parikīrtitāḥ //
GarPur, 1, 65, 56.2 kṛṣṇe ca paruṣo vakraṃ samaṃ saumyaṃ ca saṃvṛtam //
GarPur, 1, 65, 76.1 saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ /
GarPur, 1, 166, 28.2 karoti vivṛtāsyatvamathavā saṃvṛtāsyatām //
Hitopadeśa
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 2, 147.3 mantro yodhaḥ ivādhīraḥ sarvāṅgaiḥ saṃvṛtair api /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 14.0 indriyasaṃyamalabdhapratiṣṭhaṃ dhyānam āsravanirodhātmakatvāt saṃvṛṇoty āsravam iti saṃvaraḥ //
Narmamālā
KṣNarm, 2, 35.1 kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 2.0 cakārād kāle hṛdi draṣṭuṃ lakṣaṇāni nāḍyāṃ ārdratām ṣaṣṭeścārvāg saṃvriyate sāraḥ pumān śukraśoṇitaṃ divaseṣu //
Rasaratnasamuccaya
RRS, 5, 4.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RRS, 9, 41.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
Rasendracūḍāmaṇi
RCūM, 14, 3.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
Rasārṇava
RArṇ, 4, 58.1 pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 56.1 viṇmūtrāruṇanīlikāviṣahataṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃvṛtam /
Skandapurāṇa
SkPur, 15, 5.2 saṃvṛtya ratibhartāramadahatsaparicchadam //
SkPur, 23, 14.1 stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam /
Ānandakanda
ĀK, 1, 19, 54.2 rasasya balinaḥ śītasaṃvṛtatvāddhimāgame //
ĀK, 1, 26, 131.2 dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam //
ĀK, 2, 2, 5.2 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu //
Āryāsaptaśatī
Āsapt, 2, 445.2 saṃvṛṇute'drīnudadhir nidāghanadyo na bhekam api //
Āsapt, 2, 643.2 śvaśuragṛhagamanamilitaṃ bāṣpajalaṃ saṃvṛṇoty asatī //
Śyainikaśāstra
Śyainikaśāstra, 6, 12.2 svayaṃ viralavikhyātavīrāptaprāyasaṃvṛtaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 41.2 dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //
Gheraṇḍasaṃhitā
GherS, 4, 12.2 saṃvṛtāsyas tathaivorū samyag viṣṭabhya cāgrataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.1 brahmāṇḍaṃ saṃvṛtaṃ yena durlabhaṃ prākṛtaṃ hi tat /
Haribhaktivilāsa
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
Janmamaraṇavicāra
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
Rasakāmadhenu
RKDh, 1, 1, 44.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 39.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 113.2 idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 8.2 gatistvam ambhojasamānavakre dvandvairanekairapi saṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 20, 42.1 apaśyaṃ saṃvṛtāṃ nārīṃ sarvābharaṇabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 26, 151.2 madhuvṛkṣaṃ tato gatvā bahusambhārasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 9.2 yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 5.2 indrayaṣṭisamākīrṇā gopagokulasaṃvṛtā //
SkPur (Rkh), Revākhaṇḍa, 120, 7.2 śākayāvakabhakṣaśca valkalājinasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 102.2 jvalantīmāyasīṃ ghorāṃ bahukaṇṭakasaṃvṛtām //
SkPur (Rkh), Revākhaṇḍa, 158, 6.2 haṃsayuktavimānastho divyastrīśatasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 25.1 susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt //
SkPur (Rkh), Revākhaṇḍa, 202, 6.1 vimānenārkavarṇena hyapsarogaṇasaṃvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 3.1 sravadbudbudagātrastu makṣikākṛmisaṃvṛtaḥ /