Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.12 abudhyamānā dharmavyasanasaṃvartanīyaṃ karma kurvanti saṃcinvanti ācinvanti upacinvanti /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 10.13 te tena dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena duṣprajñasaṃvartanīyaṃ karmābhisaṃskariṣyanti /
ASāh, 7, 10.14 tena te duṣprajñasaṃvartanīyena karmaṇā abhisaṃskṛtena saṃcitenācitenopacitena imāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānāmupadiśyamānāṃ pratyākhyāsyanti pratikṣepsyanti pratikrokṣyanti pratikṣipya ca apakramiṣyanti /
ASāh, 7, 10.22 te sattvānāṃ hitasukhopacchedakriyayā mahānirayavipākasaṃvartanīyaṃ karma upaceṣyanti /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 7, 14.2 duṣprajñasaṃvartanīyena vā karmaṇā gambhīreṣu dharmeṣu nāsya śraddhā nāsya prasādaḥ /
ASāh, 10, 10.9 tatkasya hetoḥ bhūyastvena hi bhagavan dharmavyasanasaṃvartanīyaiḥ sattvāḥ karmopacayairavihitāḥ teṣāṃ bhūyastvena asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ cittāni pratikūlāni bhaviṣyanti cittāni parivellayiṣyanti /
ASāh, 11, 12.2 tasmāttarhi subhūte yāvanto 'ntarāyā visāmagryāṃ saṃvartante tāni sarvāṇi bodhisattvena mahāsattvena mārakarmāṇīti boddhavyāni buddhvā ca vivarjayitavyānīti //