Occurrences

Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Garuḍapurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 2.1 madhyamaṃ palāśapalāśaṃ saṃveṣṭya tenāsya dakṣiṇaṃ karṇam ājapati bhūs tvayi dadhāmīti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
Jaiminīyabrāhmaṇa
JB, 1, 258, 32.0 te ha śvānaṃ saṃveṣṭitaṃ śayānam upeyuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 13.0 adhīvāsaṃ pratimucyoṣṇīṣaṃ saṃveṣṭya nivīte //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 6.1 saṃveṣṭya raśanāṃ grīvāsu nidhāyaikaśūlayopasajya cātvāla udasyaty arātīyantam adharaṃ karomīti //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
Mahābhārata
MBh, 3, 120, 6.1 tvaṃ hyeva kopāt pṛthivīm apīmāṃ saṃveṣṭayes tiṣṭhatu śārṅgadhanvā /
MBh, 3, 174, 19.2 amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram //
MBh, 3, 186, 75.2 saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ //
MBh, 7, 9, 60.1 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat /
MBh, 7, 27, 14.1 saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ /
MBh, 8, 51, 96.1 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat /
MBh, 12, 29, 35.2 ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat //
MBh, 14, 9, 28.2 divaṃ devendra pṛthivīṃ caiva sarvāṃ saṃveṣṭayestvaṃ svabalenaiva śakra /
Rāmāyaṇa
Rām, Ār, 65, 13.1 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā /
Kūrmapurāṇa
KūPur, 1, 47, 1.3 saṃveṣṭayitvā kṣārodaṃ plakṣadvīpo vyavasthitaḥ //
KūPur, 1, 47, 12.2 saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ //
KūPur, 1, 47, 19.2 saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ //
Liṅgapurāṇa
LiPur, 1, 88, 57.1 navamāsāt parikliṣṭaḥ saṃveṣṭitaśirodharaḥ /
Suśrutasaṃhitā
Su, Cik., 3, 44.2 tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pradāpayet //
Su, Ka., 7, 54.2 unmattakasya patraistu saṃveṣṭyāpūpakaṃ pacet //
Viṣṇupurāṇa
ViPur, 2, 4, 1.3 saṃveṣṭya kṣāram udadhiṃ plakṣadvīpastathā sthitaḥ //
ViPur, 6, 5, 10.2 ulbasaṃveṣṭito bhugnapṛṣṭhagrīvāsthisaṃhatiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 9.1 guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca /
Garuḍapurāṇa
GarPur, 1, 42, 14.2 gṛhaṃ saṃveṣṭya sūtreṇa dadyādrandhapavitrakam //
Mātṛkābhedatantra
MBhT, 9, 14.2 paṭṭavastreṇa yugmena saṃveṣṭya bahuyatnataḥ //
Rasahṛdayatantra
RHT, 17, 1.2 saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ //
Rasamañjarī
RMañj, 2, 31.1 saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /
RMañj, 6, 186.1 kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /
Rasaprakāśasudhākara
RPSudh, 7, 61.1 vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /
Rasaratnasamuccaya
RRS, 4, 67.1 punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
Rasaratnākara
RRĀ, Ras.kh., 5, 16.2 śiraḥ saṃveṣṭya vastreṇa prātaḥ snānaṃ samācaret //
RRĀ, Ras.kh., 8, 54.1 tadvadraktapaṭaṃ tatra kṣiptvā saṃveṣṭya sādhakaḥ /
RRĀ, V.kh., 3, 58.1 patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /
RRĀ, V.kh., 20, 132.2 naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //
Rasendracūḍāmaṇi
RCūM, 4, 67.1 sakāñjikena saṃveṣṭya puṭayogena śoṣayet /
RCūM, 12, 61.1 punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca /
Rasādhyāya
RAdhy, 1, 288.2 taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //
RAdhy, 1, 310.2 tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
Rasārṇava
RArṇ, 12, 329.2 pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //
RArṇ, 15, 187.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
RArṇ, 15, 190.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 192.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 194.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 196.1 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 16.2 mālākāreṇa talliṅgaṃ saṃveṣṭya kuṇḍalī sadā //
Ānandakanda
ĀK, 1, 15, 47.1 kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet /
ĀK, 1, 16, 64.2 eraṇḍapatraiḥ saṃveṣṭya punarvastreṇa bandhayet //
ĀK, 1, 23, 44.2 samyaksūtreṇa saṃveṣṭya tamayaskāntasaṃpuṭe //
ĀK, 1, 23, 703.1 vajrīkṣīreṇa saṃveṣṭya puṭaṃ dadyāccaturdaśa /
ĀK, 1, 24, 175.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
ĀK, 2, 1, 44.2 tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 4.0 manaḥśilāṃ kaṇaśaḥ kṛtvā kadalīdalaiḥ saṃveṣṭya tadanu caturguṇena vastreṇa ca poṭṭalīṃ baddhvā mūtrapūrite bhāṇḍe vidhivat svedayet yāvaddinatrayaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 13.0 etanmāṣaparimitaṃ pañcāśanmaricaiḥ saha guḍagadyānakayutaṃ ca tulasīpatradvayaṃ ca saṃveṣṭya bhakṣayedityarthaḥ //
Haribhaktivilāsa
HBhVil, 2, 81.2 saṃveṣṭya vastrayugmena tataḥ kumbhaṃ ca maṇḍayet //
HBhVil, 5, 213.1 śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
Mugdhāvabodhinī
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
Rasataraṅgiṇī
RTar, 4, 8.2 saṃveṣṭya śoṣayet sandhiṃ cullyāmāropayettataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 66.2 vastraiḥ saṃveṣṭitaṃ divyaṃ sraṅmālyairupaśobhitam //
Yogaratnākara
YRā, Dh., 59.1 yāmadvayaṃ tasya golaṃ saṃveṣṭyairaṇḍajairdalaiḥ /
YRā, Dh., 65.2 saṃveṣṭya ca mṛdā liptvā puṭedgajapuṭe pacet //