Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 45.2 tās tvā jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 11.2 tās tvā devīr jarasā saṃvyayantvāyuṣmānidaṃ paridhatsva vāsaḥ iti //
BaudhGS, 2, 5, 12.4 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva /
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmān idaṃ paridhatsva vāsa iti //
BhārGS, 1, 13, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 11.2 tāstvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
Jaiminīyabrāhmaṇa
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 8.0 atha yaḥ saṃvīto 'tigāhate na mṛdā lipyate na nāyati //
Kauśikasūtra
KauśS, 3, 1, 18.0 tṛtīyayā channaṃ caturthyā saṃvītam //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
Kāṭhakasaṃhitā
KS, 19, 5, 21.0 vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi vā agner vāsaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 18, 20.0 saṃvyayate vai manuṣyebhyaḥ kariṣyan //
MS, 2, 7, 4, 3.2 vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso //
Mānavagṛhyasūtra
MānGS, 1, 10, 8.3 tās tvā devyo jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ /
MānGS, 1, 22, 3.4 tās tvā devyo jarase saṃvyayantv āyuṣmann idaṃ paridhatsva vāsaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 13.4 tās tvā devīr jarase saṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 40.2 vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso //
Vārāhagṛhyasūtra
VārGS, 5, 9.2 yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām /
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 16, 1.7 indreṇa devairvīrudhaḥ saṃvyayantāṃ bahūnāṃ puṃsāṃ pitarau syāva /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 10.0 alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam //
Ṛgveda
ṚV, 1, 130, 4.2 saṃvivyāna ojasā śavobhir indra majmanā /
ṚV, 5, 29, 4.1 ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛgaṃ kaḥ /
Buddhacarita
BCar, 4, 49.2 pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva //
BCar, 6, 65.2 yenāśramastena yayau mahātmā saṃdhyābhrasaṃvīta ivoḍurājaḥ //
Carakasaṃhitā
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Mahābhārata
MBh, 1, 57, 68.66 snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām /
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 142, 16.1 vasudhāreṇusaṃvītau vasudhādharasaṃnibhau /
MBh, 1, 176, 20.1 suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ /
MBh, 1, 191, 3.1 kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā /
MBh, 1, 200, 14.2 kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā //
MBh, 2, 16, 37.1 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave /
MBh, 2, 31, 21.1 suvarṇajālasaṃvītānmaṇikuṭṭimaśobhitān /
MBh, 3, 7, 11.2 rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram //
MBh, 3, 11, 12.1 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam /
MBh, 3, 59, 4.1 tāv ekavastrasaṃvītāvaṭamānāvitas tataḥ /
MBh, 3, 59, 20.1 iyaṃ vastrāvakartena saṃvītā cāruhāsinī /
MBh, 3, 60, 31.1 tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām /
MBh, 3, 61, 60.1 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ /
MBh, 3, 61, 101.1 ekavastrārdhasaṃvītaṃ sukumāratanutvacam /
MBh, 3, 108, 11.2 svaphenapaṭasaṃvītā matteva pramadāvrajat /
MBh, 3, 123, 4.1 tataḥ sukanyā saṃvītā tāvuvāca surottamau /
MBh, 3, 139, 4.2 kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane //
MBh, 3, 216, 4.3 pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam //
MBh, 3, 218, 2.1 lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam /
MBh, 3, 221, 63.1 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ /
MBh, 4, 1, 24.12 kṣemā cābhayasaṃvītā saikacakrā tvayā kṛtā /
MBh, 4, 25, 9.1 carantu deśān saṃvītāḥ sphītāñ janapadākulān /
MBh, 4, 29, 23.2 prāg eva hi susaṃvīto matsyasya viṣayaṃ prati //
MBh, 5, 180, 4.2 susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana //
MBh, 6, 93, 22.1 arajo'mbarasaṃvītaḥ siṃhakhelagatir nṛpaḥ /
MBh, 6, 102, 57.1 pītakauśeyasaṃvīto maṇiśyāmo janārdanaḥ /
MBh, 7, 101, 66.2 samare śarasaṃvītā bhāradvājena māriṣa //
MBh, 7, 155, 3.2 nanarta harṣasaṃvīto vātoddhūta iva drumaḥ //
MBh, 8, 30, 22.2 kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ //
MBh, 9, 53, 16.1 jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ /
MBh, 12, 45, 14.2 pītakauśeyasaṃvītaṃ hemnīvopahitaṃ maṇim //
MBh, 12, 50, 6.2 svaraśmijālasaṃvītaṃ sāyaṃsūryam ivānalam //
MBh, 12, 287, 25.1 nīhāreṇa hi saṃvītaḥ śiśnodaraparāyaṇaḥ /
MBh, 13, 7, 8.2 cīravalkalasaṃvīte vāsāṃsyābharaṇāni ca //
MBh, 13, 77, 12.2 suvratāṃ vastrasaṃvītām ubhau lokau jayanti te //
MBh, 13, 78, 8.2 suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate //
MBh, 13, 78, 9.2 suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate //
MBh, 13, 78, 10.2 suvratāṃ vastrasaṃvītāṃ somaloke mahīyate //
MBh, 13, 78, 11.2 suvratāṃ vastrasaṃvītām indraloke mahīyate //
MBh, 13, 78, 12.2 suvratāṃ vastrasaṃvītām agniloke mahīyate //
MBh, 13, 78, 13.2 suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate //
MBh, 13, 78, 14.2 pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute //
MBh, 13, 78, 15.2 pradāya vastrasaṃvītāṃ vāyuloke mahīyate //
MBh, 13, 78, 16.2 pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute //
MBh, 13, 78, 17.2 pradāya vastrasaṃvītāṃ pitṛloke mahīyate //
MBh, 13, 78, 19.2 suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute //
MBh, 13, 78, 20.2 pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute //
MBh, 13, 130, 12.1 cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ /
MBh, 14, 46, 10.1 carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet /
MBh, 14, 63, 2.2 svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ //
MBh, 14, 67, 10.2 susaṃvītābhavad devī devavat kṛṣṇam īkṣatī //
MBh, 14, 80, 11.2 mameha sunṛśaṃsasya saṃvītasyāsya carmaṇā //
Manusmṛti
ManuS, 4, 49.2 niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ //
ManuS, 8, 23.1 dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ /
Rāmāyaṇa
Rām, Ay, 6, 7.2 vimalakṣaumasaṃvīto vācayāmāsa ca dvijān //
Rām, Ay, 66, 16.1 tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ /
Rām, Ār, 42, 7.1 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam /
Rām, Ār, 44, 3.1 ślakṣṇakāṣāyasaṃvītaḥ śikhī chattrī upānahī /
Rām, Ki, 16, 13.2 susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam //
Rām, Ki, 16, 15.1 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān /
Rām, Ki, 23, 14.1 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ /
Rām, Ki, 60, 8.2 āpagābhiśca saṃvītā sūtrair iva vasuṃdharā //
Rām, Su, 8, 25.2 mahārheṇa susaṃvītaṃ pītenottamavāsasā //
Rām, Su, 13, 18.1 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām /
Rām, Su, 13, 20.1 pītenaikena saṃvītāṃ kliṣṭenottamavāsasā /
Rām, Su, 47, 4.1 mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam /
Rām, Su, 57, 10.1 tadekavāsaḥsaṃvītā rajodhvastā tathaiva ca /
Rām, Yu, 53, 24.2 ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ //
Rām, Utt, 15, 30.1 kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam /
Rām, Utt, 16, 2.2 gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram //
Rām, Utt, 18, 30.2 pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ //
Rām, Utt, 41, 12.2 kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha //
Agnipurāṇa
AgniPur, 16, 7.1 dharmakañcukasaṃvītā adharmarucayas tathā /
Amarakośa
AKośa, 2, 520.2 pāṇḍukambalasaṃvītaḥ syandanaḥ pāṇḍukambalī //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 18.1 kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ /
BKŚS, 8, 14.1 dhavalāmbarasaṃvītaṃ sajyotsnam iva mandiram /
BKŚS, 17, 145.2 abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam //
BKŚS, 20, 82.2 nīlārdhorukasaṃvītaviśālajaghanasthalām //
Harṣacarita
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Liṅgapurāṇa
LiPur, 2, 5, 100.2 hiraṇyāṃbarasaṃvītaṃ tuṅgaratnanakhaṃ śubham /
Matsyapurāṇa
MPur, 154, 307.2 saṃvītā valkalairdivyairdarbhanirmitamekhalā //
Suśrutasaṃhitā
Su, Sū., 6, 28.2 dakṣiṇānilasaṃvītāḥ sumukhāḥ pallavojjvalāḥ //
Su, Utt., 32, 10.1 malināmbarasaṃvītā malinā rūkṣamūrdhajā /
Su, Utt., 39, 291.2 pelavakṣaumasaṃvītāś candanārdrapayodharāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 36.2 ātmano bibhratīṃ rūpaṃ saṃvītarucirastanīm //
BhāgPur, 8, 8, 46.1 virajāmbarasaṃvītanitambadvīpaśobhayā /
Bhāratamañjarī
BhāMañj, 1, 142.2 mārtāṇḍaśatasaṃvītaḥ sumeruriva jaṃgamaḥ //
BhāMañj, 13, 210.2 tatkāntivalayeneva saṃvītaṃ pītavāsasā //
Ānandakanda
ĀK, 1, 19, 122.2 sāndrāṃbareṇa saṃvītaṃ tālavṛntaiḥ suśītalam //
ĀK, 1, 21, 36.2 ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 10.1 vimalāmbarasaṃvītāṃ vyālayajñopavītinīm /
SkPur (Rkh), Revākhaṇḍa, 11, 74.2 apsarogaṇasaṃvītā yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 13, 3.2 vimalāmbarasaṃvītā divyamālāvibhūṣitā //
SkPur (Rkh), Revākhaṇḍa, 54, 68.1 divyavastraiśca saṃvītān divyābharaṇabhūṣitān /
SkPur (Rkh), Revākhaṇḍa, 135, 3.2 apsarogaṇasaṃvīto jayaśabdādimaṅgalaiḥ //