Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 11, 8.0 predam brahma predaṃ kṣatram ity ete eva samasyed brahmakṣatrayoḥ saṃśrityai tasmād brahma ca kṣatraṃ ca saṃśrite //
Atharvaveda (Śaunaka)
AVŚ, 1, 3, 6.1 yad āntreṣu gavīnyor yad vastāv adhi saṃśritam /
AVŚ, 11, 7, 21.2 abhrāṇi vidyuto varṣam ucchiṣṭe saṃśritā śritā //
AVŚ, 12, 3, 6.2 teṣāṃ jyotiṣmān madhumān yo agre tasmin putrair jarasi saṃśrayethām //
AVŚ, 12, 3, 7.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye daṃpatī saṃśrayethām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 12.1 yasyai nadyās tīre saṃśritā vasanti tasyai nāma gṛhṇāti //
Kauśikasūtra
KauśS, 11, 7, 11.0 yathā yamāyeti saṃśritya //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 4.0 naktam āsīta saṃśritaḥ //
Vaitānasūtra
VaitS, 3, 6, 11.1 havirdhāne pūrveṇātītya khare copaviśya divas pṛthivyā iti madhusūktena rājānaṃ saṃśrayati //
Vasiṣṭhadharmasūtra
VasDhS, 12, 23.3 yā syād anityacāreṇa ratiḥ sādharmasaṃśritā //
Arthaśāstra
ArthaŚ, 4, 3, 19.1 niṣpannasasyam anyaviṣayaṃ vā sajanapado yāyāt samudrasarastaṭākāni vā saṃśrayeta //
Carakasaṃhitā
Ca, Sū., 5, 105.2 mātrā dravyāṇi mātrāṃ saṃśritya gurulāghavam /
Ca, Sū., 24, 43.2 saṃnyasyantyabalaṃ jantuṃ prāṇāyatanasaṃśritāḥ //
Ca, Sū., 29, 10.3 vītaṃsamiva saṃśritya vane śākuntikā dvijān //
Ca, Sū., 30, 4.2 ātmā ca saguṇaścetaścintyaṃ ca hṛdi saṃśritam //
Ca, Sū., 30, 6.2 yaddhi tat sparśavijñānaṃ dhāri tattatra saṃśritam //
Ca, Śār., 2, 33.2 catvāri tatrātmani saṃśritāni sthitastathātmā ca caturṣu teṣu //
Ca, Indr., 1, 22.1 puṣpāṇi nakhadanteṣu paṅko vā dantasaṃśritaḥ /
Ca, Cik., 3, 65.2 anyedyuṣkaṃ jvaraṃ kuryādapi saṃśritya śoṇitam //
Ca, Cik., 3, 66.2 saṃśrito medaso mārgaṃ doṣaścāpi caturthakam //
Ca, Cik., 5, 136.1 śamaprakopau doṣāṇāṃ sarveṣāmagnisaṃśritau /
Ca, Cik., 2, 1, 22.1 yaśo lokāḥ sukhodarkāstuṣṭiś cāpatyasaṃśritāḥ /
Ca, Cik., 2, 1, 22.2 tasmādapatyamanvicchan guṇāṃścāpatyasaṃśritān //
Mahābhārata
MBh, 1, 1, 11.1 śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 1, 15.1 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ /
MBh, 1, 1, 63.28 iti naikāśrayaṃ janma divyamānuṣasaṃśritam /
MBh, 1, 2, 151.2 udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam //
MBh, 1, 56, 32.8 svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān /
MBh, 1, 65, 23.3 tapastasya mahāghoraṃ brahmacaryaṃ ca saṃśritam //
MBh, 1, 81, 2.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ /
MBh, 1, 138, 26.1 yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ /
MBh, 1, 192, 7.17 yam ete saṃśritā vastuṃ kāmayante ca bhūmipam /
MBh, 1, 197, 10.1 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam /
MBh, 2, 4, 29.1 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ /
MBh, 2, 5, 69.2 vārttāyāṃ saṃśritastāta loko 'yaṃ sukham edhate //
MBh, 2, 13, 9.1 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ /
MBh, 2, 15, 11.2 jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam //
MBh, 3, 37, 9.2 saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāmpratam //
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 141, 2.2 tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha //
MBh, 3, 187, 13.1 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ /
MBh, 3, 188, 43.2 tān deśān saṃśrayiṣyanti yugānte paryupasthite //
MBh, 3, 188, 83.2 kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite //
MBh, 3, 189, 2.2 vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati //
MBh, 3, 197, 6.2 ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ //
MBh, 3, 198, 55.1 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ /
MBh, 3, 199, 25.1 caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn /
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 4, 27, 3.1 yudhiṣṭhire samāsaktāṃ dharmajñe dharmasaṃśritām /
MBh, 4, 50, 12.1 yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ /
MBh, 5, 9, 48.3 tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā //
MBh, 5, 22, 20.2 śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam //
MBh, 5, 27, 18.2 rājānaśca ye vijitāḥ purastāt tvām eva te saṃśrayeyuḥ samastāḥ //
MBh, 5, 30, 43.1 ye cāpyanye saṃśritā dhārtarāṣṭrān nānādigbhyo 'bhyāgatāḥ sūtaputra /
MBh, 5, 35, 45.1 etān guṇāṃstāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
MBh, 5, 57, 23.2 taṃ sarve saṃśrayiṣyanti prākāram akutobhayam //
MBh, 5, 70, 3.1 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam /
MBh, 5, 90, 24.2 tavodvegāt saṃśritā dhārtarāṣṭrān susaṃhatāḥ saha karṇena vīrāḥ //
MBh, 5, 133, 7.2 avidyā vai mahatyasti yām imāṃ saṃśritāḥ prajāḥ //
MBh, 5, 147, 26.2 mamāra taṃ mṛtaṃ dṛṣṭvā devāpiḥ saṃśrito vanam //
MBh, 6, 19, 11.1 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam /
MBh, 6, BhaGī 16, 18.1 ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ /
MBh, 7, 51, 33.1 saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam /
MBh, 7, 156, 3.2 te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuśca kauravān //
MBh, 8, 49, 35.1 so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān /
MBh, 10, 3, 22.1 kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇyasaṃśritam /
MBh, 12, 7, 7.1 vayaṃ tu lobhānmohācca stambhaṃ mānaṃ ca saṃśritāḥ /
MBh, 12, 18, 28.1 gṛhasthebhyo 'bhinirvṛttā gṛhasthān eva saṃśritāḥ /
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 45, 6.1 tathānujīvino bhṛtyān saṃśritān atithīn api /
MBh, 12, 45, 9.2 sarvān saṃtoṣayāmāsa saṃśritān dadatāṃ varaḥ //
MBh, 12, 51, 5.1 matsaṃśritaṃ yad āttha tvaṃ vacaḥ puruṣasattama /
MBh, 12, 55, 8.1 saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃśca yaḥ /
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 68, 55.2 medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim //
MBh, 12, 88, 22.1 paurajānapadān sarvān saṃśritopāśritāṃstathā /
MBh, 12, 111, 27.1 ya enaṃ saṃśrayantīha bhaktyā nārāyaṇaṃ harim /
MBh, 12, 114, 14.2 saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam //
MBh, 12, 132, 7.1 anīśvare balaṃ dharmo drumaṃ vallīva saṃśritā /
MBh, 12, 136, 22.1 śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ /
MBh, 12, 136, 41.2 tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai //
MBh, 12, 138, 27.2 andhaḥ syād andhavelāyāṃ bādhiryam api saṃśrayet //
MBh, 12, 161, 33.2 etat sāraṃ mahārāja dharmārthāvatra saṃśritau //
MBh, 12, 180, 23.2 tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare //
MBh, 12, 187, 27.2 sattvaṃ rajastamaścaiva prāṇināṃ saṃśritāḥ sadā //
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 189, 7.3 mārgau tāvapyubhāvetau saṃśritau na ca saṃśritau //
MBh, 12, 189, 19.2 nirīhastyajati prāṇān brāhmīṃ saṃśrayate tanum //
MBh, 12, 205, 33.1 sattvasthaḥ sāttvikān bhāvāñ śuddhān paśyati saṃśritaḥ /
MBh, 12, 224, 40.2 pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam //
MBh, 12, 228, 17.1 śaiśirastu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ /
MBh, 12, 233, 18.1 devo yaḥ saṃśritastasminn abbindur iva puṣkare /
MBh, 12, 235, 12.2 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ //
MBh, 12, 255, 19.1 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam /
MBh, 12, 261, 20.1 anārambhāḥ sudhṛtayaḥ śucayo brahmasaṃśritāḥ /
MBh, 12, 267, 26.2 sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ //
MBh, 12, 267, 29.2 saṃśritāstadviyoge hi saśarīrā na santi te //
MBh, 12, 271, 45.2 saṃśritya saṃdhāvati śuklam etam aṣṭāparān arcyatamān sa lokān //
MBh, 12, 290, 19.2 mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam //
MBh, 12, 290, 21.2 nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam //
MBh, 12, 290, 26.1 indriyāṇīndriyārthāṃśca sarvān ātmani saṃśritān /
MBh, 12, 290, 51.1 ātmadoṣāṃśca vijñāya sarvān ātmani saṃśritān /
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 12, 295, 37.2 apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam //
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 309, 5.2 devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya //
MBh, 13, 2, 73.1 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 15, 43.1 tvayi buddhir matir lokāḥ prapannāḥ saṃśritāśca ye /
MBh, 13, 27, 45.2 patato narake gaṅgā saṃśritān pretya tārayet //
MBh, 13, 27, 83.2 trilokagoptrīṃ ye gaṅgāṃ saṃśritāste divaṃ gatāḥ //
MBh, 13, 48, 43.2 saṃśrayatyeva tacchīlaṃ naro 'lpam api vā bahu //
MBh, 13, 61, 33.1 ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ /
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 99, 8.2 sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam //
MBh, 13, 99, 29.2 tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān //
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 134, 20.1 ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ /
MBh, 13, 137, 15.1 brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam /
MBh, 14, 17, 20.2 yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati /
MBh, 14, 26, 13.2 gurur boddhā ca śatruśca dveṣṭā ca hṛdi saṃśritaḥ //
MBh, 15, 5, 20.1 anujñātastvayā vīra saṃśrayeyaṃ vanānyaham /
MBh, 15, 45, 20.2 varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān //
Manusmṛti
ManuS, 2, 24.1 etān dvijātayo deśān saṃśrayeran prayatnataḥ /
ManuS, 4, 179.1 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ /
ManuS, 7, 174.2 tadā tu saṃśrayet kṣipraṃ dhārmikaṃ balinaṃ nṛpam //
ManuS, 10, 60.2 saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu //
Rāmāyaṇa
Rām, Bā, 6, 16.2 dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ //
Rām, Ay, 4, 41.2 yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati //
Rām, Ay, 10, 6.1 na te 'ham abhijānāmi krodham ātmani saṃśritam /
Rām, Ay, 18, 33.2 dharmasaṃśritam etac ca pitur vacanam uttamam //
Rām, Ay, 34, 7.2 svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām //
Rām, Ay, 41, 20.2 svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ //
Rām, Ay, 54, 17.2 nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā //
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 60, 9.2 niśamya nūnaṃ saṃtrastā rāghavaṃ saṃśrayiṣyati //
Rām, Ay, 94, 40.2 vārttāyāṃ saṃśritas tāta loko hi sukham edhate //
Rām, Ay, 110, 14.2 tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate //
Rām, Ār, 10, 63.1 atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam /
Rām, Ki, 2, 10.2 babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān //
Rām, Ki, 36, 4.2 padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ //
Rām, Ki, 39, 24.1 mandarasya ca ye koṭiṃ saṃśritāḥ kecid āyatām /
Rām, Su, 14, 32.2 saṃśritya tasminniṣasāda vṛkṣe balī harīṇām ṛṣabhastarasvī //
Rām, Su, 25, 9.2 uvāca vacanaṃ kāle trijaṭā svapnasaṃśritam //
Rām, Yu, 33, 44.2 cakrākṣayugadaṇḍaiśca bhagnair dharaṇisaṃśritaiḥ /
Rām, Yu, 68, 32.2 vyāditāsyasya nadatastad durgaṃ saṃśritasya tu //
Rām, Yu, 70, 29.1 adharmasaṃśrito dharmo vināśayati rāghava /
Rām, Yu, 101, 15.1 priyam etad upaśrutya bhartur vijayasaṃśritam /
Rām, Utt, 9, 29.1 kumbhakarṇaḥ pramattastu maharṣīn dharmasaṃśritān /
Rām, Utt, 77, 15.2 tāṃścaturthena bhāgena saṃśrayiṣye surarṣabhāḥ //
Saundarānanda
SaundĀ, 8, 28.1 spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām /
SaundĀ, 8, 31.1 saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
SaundĀ, 15, 34.1 pratiśrayaṃ bahuvidhaṃ saṃśrayanti yathādhvagāḥ /
SaundĀ, 16, 81.2 yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 6.1 aṣṭāv aṅgāni tasyāhuś cikitsā yeṣu saṃśritā /
AHS, Sū., 11, 34.1 svasthānasthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ /
AHS, Sū., 28, 8.2 ceṣṭānivṛttiśca bhaved āṭopaḥ koṣṭhasaṃśrite //
AHS, Nidānasthāna, 6, 9.1 madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ /
AHS, Nidānasthāna, 11, 40.2 piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ //
AHS, Utt., 1, 32.2 nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ //
AHS, Utt., 24, 59.1 sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ /
AHS, Utt., 25, 16.2 bhagandaro 'ntarvadanastathā kaṭyasthisaṃśritaḥ //
AHS, Utt., 29, 6.1 sirāmāṃsaṃ ca saṃśritya sasvāpaḥ pittalakṣaṇaḥ /
AHS, Utt., 37, 67.2 karkaśaṃ bhinnaromāṇaṃ marmasaṃdhyādisaṃśritam //
AHS, Utt., 40, 1.4 tuṣṭiḥ puṣṭirapatyaṃ ca guṇavat tatra saṃśritam //
Daśakumāracarita
DKCar, 2, 5, 61.1 kathāsaṃśritā ca sā deśātithirasi //
DKCar, 2, 7, 65.0 iha jagati hi na nirīhaṃ dehinaṃ śriyaḥ saṃśrayante //
Divyāvadāna
Divyāv, 3, 115.0 tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati //
Divyāv, 3, 116.0 yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati //
Divyāv, 3, 141.0 so 'pareṇa samayena jīrṇāturamṛtasaṃdarśanādudvigno vanaṃ saṃśritaḥ //
Divyāv, 3, 142.0 yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Harivaṃśa
HV, 9, 28.1 dattvā jagāma śikharaṃ meros tapasi saṃśritaḥ /
HV, 26, 12.2 rukmeṣur abhavad rājā pṛthurukmaś ca saṃśritaḥ /
Kirātārjunīya
Kir, 13, 29.1 avivekavṛthāśramāvivārthaṃ kṣayalobhāv iva saṃśritānurāgam /
Kāmasūtra
KāSū, 2, 5, 40.1 unnamya kaṇṭhe kāntasya saṃśritā vakṣasaḥ sthalīm /
Kātyāyanasmṛti
KātySmṛ, 1, 727.1 kāmāt tu saṃśritāṃ yas tu dāsīṃ kuryāt kulastriyam /
KātySmṛ, 1, 761.1 anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ /
KātySmṛ, 1, 761.2 svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 89.2 aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ //
KūPur, 2, 11, 91.2 māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam //
KūPur, 2, 27, 15.3 brahmacārī bhavennityaṃ na patnīmapi saṃśrayet //
KūPur, 2, 27, 38.1 yastu samyagimamāśramaṃ śivaṃ saṃśrayedaśivapuñjanāśanam /
Liṅgapurāṇa
LiPur, 1, 59, 9.1 so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ /
LiPur, 2, 5, 85.2 strībhiḥ parivṛtāṃ divyāṃ śrīmatīṃ saṃśritāṃ tadā //
Matsyapurāṇa
MPur, 30, 19.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ brahmaṇi saṃśritam /
MPur, 35, 2.1 uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ /
MPur, 50, 5.2 ete hy aṅgirasaḥ pakṣaṃ saṃśritāḥ kāṇvamudgalāḥ //
MPur, 106, 12.1 tatra te dvādaśādityāstapanti rudrasaṃśritāḥ /
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 144, 74.2 saṃśrayanti ca deśāṃstāṃścakravatparivartanāḥ //
MPur, 144, 76.2 samudraṃ saṃśritā yāstu nadīścaiva prajāstu tāḥ //
MPur, 154, 453.1 tato harirdrutapadapaddhatiḥ puraḥ puraḥsarāndrumanikareṣu saṃśritān /
MPur, 166, 6.2 gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ //
MPur, 166, 7.1 jihvā rasaśca snehaśca saṃśritāḥ salile guṇāḥ /
MPur, 166, 8.1 sparśaḥ prāṇaśca ceṣṭā ca pavane saṃśritā guṇāḥ /
MPur, 166, 8.2 śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ //
MPur, 171, 20.2 tato ghoratamaṃ bhūyaḥ saṃśritaḥ paramaṃ vratam //
Nāṭyaśāstra
NāṭŚ, 3, 71.1 yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ /
NāṭŚ, 4, 67.2 svastikau recitāviddhau viśliṣṭau kaṭisaṃśritau //
Saṃvitsiddhi
SaṃSi, 1, 13.2 kiṃca tatra bahuvrīhau samāse saṃśrite sati //
Suśrutasaṃhitā
Su, Sū., 1, 8.3 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 6, 8.3 tāv ubhāv api saṃśritya vāyuḥ pālayati prajāḥ //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 1, 54.2 aṅgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ //
Su, Nid., 5, 23.2 kaṇḍūrvipūyakaścaiva kuṣṭhe śoṇitasaṃśrite //
Su, Nid., 10, 16.1 dhamanyaḥ saṃvṛtadvārāḥ kanyānāṃ stanasaṃśritāḥ /
Su, Nid., 13, 5.1 yavākārā sukaṭhinā grathitā māṃsasaṃśritā /
Su, Nid., 13, 30.2 pādayoḥ kurute dārīṃ sarujāṃ talasaṃśritaḥ //
Su, Nid., 13, 53.2 vātopasṛṣṭamevaṃ tu carma saṃśrayate maṇim //
Su, Nid., 13, 60.1 snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ /
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 39.2 daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 1, 54.2 antaḥśalyānaṇumukhān gambhīrān māṃsasaṃśritān //
Su, Utt., 54, 34.1 śirohṛdghrāṇakarṇākṣisaṃśritāṃśca pṛthagvidhān /
Tantrākhyāyikā
TAkhy, 1, 411.1 tad ahaṃ pratyutpannamatiṃ yadbhaviṣyaṃ ca gṛhītvānyam achinnasrotaskaṃ hradaṃ saṃśrayāmīti //
Viṣṇupurāṇa
ViPur, 2, 13, 40.2 tadapyasaṃskāraguṇaṃ grāmyavākyoktisaṃśritam //
ViPur, 3, 12, 5.2 na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet //
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 16.1 sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 10.2 apradhānāḥ pṛthak tasmādrasādyāḥ saṃśritāstu te //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 49.1 kṣattuḥ kauśāraves tasya saṃvādo 'dhyātmasaṃśritaḥ /
Bhāratamañjarī
BhāMañj, 6, 183.1 so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
BhāMañj, 13, 313.2 haredarthānna sādhubhyaḥ saṃśrayeta na durjanam //
BhāMañj, 13, 512.2 nirutsāhatayā bhraṣṭaḥ kiṃ śreyaḥ saṃśrayediti //
Garuḍapurāṇa
GarPur, 1, 35, 2.1 brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā /
GarPur, 1, 108, 1.2 nītisāraṃ pravakṣyāmi arthaśāstrādisaṃśritam /
GarPur, 1, 145, 21.1 yayurvirāṭanagaraṃ guptarūpeṇa saṃśritāḥ /
GarPur, 1, 147, 72.1 dāharāgabhramamadapralāpo raktasaṃśrite /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 7.2 sthāne dūtyaṃ tad api bhavataḥ saṃśritatrāṇahetoḥ sarvasraṣṭā vidhir api yataḥ sārathitvena tasthau //
Hitopadeśa
Hitop, 3, 151.5 nītimantrapavanaiḥ samāhatāḥ saṃśrayantu girigahvaraṃ dviṣaḥ //
Skandapurāṇa
SkPur, 13, 108.1 phullāśokalatāstatra rejire śālasaṃśritāḥ /
Tantrāloka
TĀ, 6, 16.1 tāmeva bālamūrkhastrīprāyaveditṛsaṃśritām /
TĀ, 16, 36.2 tathāhyādau paraṃ rūpamekībhāvena saṃśrayet //
TĀ, 17, 4.2 bāhū karmāspadaṃ viṣṇurmāyātmā galasaṃśritaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
Śukasaptati
Śusa, 5, 16.2 rājānameva saṃśritya vidvānyāti paronnatim /
Haribhaktivilāsa
HBhVil, 1, 34.3 vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta //
Rasakāmadhenu
RKDh, 1, 1, 155.1 tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam /
Rasataraṅgiṇī
RTar, 4, 26.1 tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 12.2 tatsaṃśritāni tīrthāni yāni tāni vadasva me //
SkPur (Rkh), Revākhaṇḍa, 12, 11.2 mahānilodbhūtataraṅgabhaṅgaṃ yāvattavāmbho na hi saṃśrayanti //
SkPur (Rkh), Revākhaṇḍa, 21, 12.1 ahaṃ ca paramaṃ sthānaṃ tataḥ prabhṛti saṃśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 27.2 idānīṃ tava pādānte saṃśritaḥ pātakānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 29.1 bhramanti tāvannarakeṣu martyā yāvattavāmbho nahi saṃśrayanti /
SkPur (Rkh), Revākhaṇḍa, 232, 22.2 narakāntakarī śaśvatsaṃśritā śarvanirmitā //