Occurrences

Kauṣītakibrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kirātārjunīya
Yājñavalkyasmṛti
Bhāratamañjarī
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakibrāhmaṇa
KauṣB, 9, 1, 22.0 yathaivaivaṃ mithaḥ saṃśṛṇvīran //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
Buddhacarita
BCar, 8, 73.1 niśāmya ca chandakakanthakāvubhau sutasya saṃśrutya ca niścayaṃ sthiram /
BCar, 10, 16.2 saṃśrutya rājā sa ca bāhumānyāttatra pratasthe nibhṛtānuyātraḥ //
BCar, 13, 70.1 tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /
Carakasaṃhitā
Ca, Cik., 1, 4, 55.1 cikitsitastu saṃśrutya yo vāsaṃśrutya mānavaḥ /
Ca, Cik., 1, 4, 55.1 cikitsitastu saṃśrutya yo vāsaṃśrutya mānavaḥ /
Lalitavistara
LalVis, 7, 33.9 upariṣṭāccāntarikṣādadṛśyā gambhīrā mahābrahmaghoṣāḥ saṃśrūyante sma /
Mahābhārata
MBh, 1, 34, 5.1 ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā /
MBh, 1, 59, 37.2 asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā //
MBh, 1, 67, 17.5 tasyāstu sarvaṃ saṃśrutya yathoktaṃ sa viśāṃ patiḥ /
MBh, 1, 68, 69.21 tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ /
MBh, 1, 92, 53.1 devānāṃ samayastveṣa vasūnāṃ saṃśruto mayā /
MBh, 2, 31, 2.2 saṃśrutya dharmarājasya yajñaṃ yajñavidastadā //
MBh, 2, 40, 6.1 saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ /
MBh, 3, 52, 8.2 kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha /
MBh, 3, 219, 4.2 asatyam etat saṃśrutya tasmān nas trātum arhasi //
MBh, 4, 2, 20.6 saṃśuśruve ca dharmātmā yastam arthaṃ cakāra ha /
MBh, 5, 13, 8.1 tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ /
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 92, 26.1 sampūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ /
MBh, 5, 110, 16.1 gurave saṃśrutānīha śatānyaṣṭau hi vājinām /
MBh, 6, 101, 27.2 tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ //
MBh, 7, 122, 70.2 punardyūte ca pārthena vadhaḥ karṇasya saṃśrutaḥ //
MBh, 8, 61, 16.1 duḥśāsane yad raṇe saṃśrutaṃ me tad vai sarvaṃ kṛtam adyeha vīrau /
MBh, 10, 8, 20.1 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt /
MBh, 12, 126, 40.1 saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ /
MBh, 12, 149, 57.1 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate /
MBh, 12, 189, 8.1 yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate /
MBh, 12, 192, 58.1 saṃśrutaṃ ca mayā pūrvaṃ dadānītyavicāritam /
MBh, 12, 192, 72.1 saṃśrutya yo na ditseta yācitvā yaśca necchati /
MBh, 13, 31, 36.1 vaitahavyāstu saṃśrutya rathaghoṣaṃ samuddhatam /
MBh, 14, 56, 7.1 saṃśrutaśca mayā yo 'rtho gurave rājasattama /
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 14, 77, 28.2 tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam /
MBh, 15, 19, 2.2 sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ //
Rāmāyaṇa
Rām, Bā, 10, 20.1 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ /
Rām, Bā, 20, 8.1 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava /
Rām, Ay, 12, 2.1 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam /
Rām, Ay, 12, 4.1 saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ /
Rām, Ay, 18, 34.1 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā /
Rām, Ay, 69, 19.1 saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām /
Rām, Ār, 9, 16.2 ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje //
Rām, Ār, 9, 17.1 saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam /
Rām, Ār, 9, 18.2 na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ //
Rām, Ār, 59, 7.1 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ /
Rām, Ki, 29, 38.2 āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ //
Rām, Ki, 29, 42.2 nirghoṣam iva vajrasya punaḥ saṃśrotum icchati //
Rām, Yu, 23, 21.1 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā /
Rām, Utt, 1, 21.1 vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam /
Rām, Utt, 11, 25.1 prahastād api saṃśrutya devo vaiśravaṇo vacaḥ /
Saundarānanda
SaundĀ, 5, 36.2 saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ //
SaundĀ, 6, 35.1 tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ /
SaundĀ, 18, 59.1 dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ /
Divyāvadāna
Divyāv, 19, 87.1 evamāyuṣmanniti te bhikṣavaḥ sarve saṃśrutya bhagavatsakāśamupagatāḥ //
Kirātārjunīya
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 12.1 iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ /
YāSmṛ, 3, 150.1 vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām /
YāSmṛ, 3, 150.1 vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām /
Bhāratamañjarī
BhāMañj, 1, 1122.2 saṃśuśrāva pṛthakteṣāṃ vivāhe dharmasaṃśayam //
Skandapurāṇa
SkPur, 5, 56.1 tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata /
Ānandakanda
ĀK, 1, 4, 68.3 tvatprasādād asaṃdehaṃ saṃśṛṇve cāraṇādikam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 1.0 saṃśrutyeti pratijñāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 55.1 ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti /
SkPur (Rkh), Revākhaṇḍa, 199, 5.3 saṃśrutaṃ devadevasya mārtaṇḍasya mahātmanaḥ //