Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 64, 20.1 nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ /
MBh, 1, 68, 9.43 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 3, 155, 72.2 saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu //
MBh, 3, 155, 74.2 pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān //
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 4, 59, 31.2 āgacchan puṅkhasaṃśliṣṭāḥ śvetavāhanapatriṇaḥ //
MBh, 4, 66, 23.1 samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ /
MBh, 6, 83, 32.2 yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ //
MBh, 7, 29, 11.2 saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ //
MBh, 7, 91, 48.2 vilambamānam avahat saṃśliṣṭaṃ param āsanam //
MBh, 7, 118, 15.1 vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ /
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 10, 8, 136.3 pāṇinā saha saṃśliṣṭa ekībhūta iva prabho //
MBh, 12, 9, 30.2 kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati //
MBh, 12, 188, 5.1 tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayenmanaḥ /
MBh, 12, 308, 98.2 pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat //
MBh, 12, 308, 100.3 saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ //
MBh, 12, 320, 8.2 saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe //