Occurrences

Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Harṣacarita
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Garuḍapurāṇa
Hitopadeśa
Sūryaśatakaṭīkā
Āryāsaptaśatī
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 26.1 apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃ padaṃ saṃśliṣyāmaha iti vadantaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 5, 5.2 tad ime dyāvāpṛthivī saṃśliṣyataḥ /
Pañcaviṃśabrāhmaṇa
PB, 13, 4, 6.0 asaṃśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ //
PB, 13, 4, 6.0 asaṃśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 7, 1.2 tāḥ sṛṣṭāḥ samaśliṣyan /
Taittirīyasaṃhitā
TS, 6, 1, 9, 42.0 yat saha sarvābhir mimīta saṃśliṣṭā aṅgulayo jāyeran //
Buddhacarita
BCar, 3, 60.2 aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa //
Mahābhārata
MBh, 1, 64, 20.1 nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ /
MBh, 1, 68, 9.43 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati /
MBh, 1, 151, 11.4 rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat //
MBh, 3, 155, 72.2 saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu //
MBh, 3, 155, 74.2 pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān //
MBh, 3, 223, 5.2 asyāḥ priyo 'smīti yathā viditvā tvām eva saṃśliṣyati sarvabhāvaiḥ //
MBh, 4, 59, 31.2 āgacchan puṅkhasaṃśliṣṭāḥ śvetavāhanapatriṇaḥ //
MBh, 4, 66, 23.1 samupāghrāya mūrdhānaṃ saṃśliṣya ca punaḥ punaḥ /
MBh, 6, 83, 32.2 yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ //
MBh, 7, 29, 11.2 saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ //
MBh, 7, 91, 48.2 vilambamānam avahat saṃśliṣṭaṃ param āsanam //
MBh, 7, 118, 15.1 vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ /
MBh, 7, 164, 12.2 iṣur āsīnna saṃśliṣṭo na pūtir na ca jihmagaḥ //
MBh, 10, 8, 136.3 pāṇinā saha saṃśliṣṭa ekībhūta iva prabho //
MBh, 12, 9, 30.2 kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati //
MBh, 12, 188, 5.1 tatra svādhyāyasaṃśliṣṭam ekāgraṃ dhārayenmanaḥ /
MBh, 12, 308, 98.2 pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatukāṣṭhavat //
MBh, 12, 308, 100.3 saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ //
MBh, 12, 320, 8.2 saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe //
Rāmāyaṇa
Rām, Bā, 10, 22.1 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā /
Rām, Ār, 40, 4.2 pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt //
Saundarānanda
SaundĀ, 5, 51.1 ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam /
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
Amaruśataka
AmaruŚ, 1, 44.1 dūrādutsukamāgate vivalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyatyaruṇaṃ gṛhītavasane kiṃcin natabhrūlatam /
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Matsyapurāṇa
MPur, 155, 1.3 bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau //
MPur, 174, 49.1 tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 132.0 āha kiṃ pratisambandhi doṣahetujālasaṃśliṣṭaṃ bhavati //
Suśrutasaṃhitā
Su, Śār., 4, 15.3 sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Garuḍapurāṇa
GarPur, 1, 157, 27.1 saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam /
Hitopadeśa
Hitop, 1, 89.5 śatruṇā na hi saṃdadhyāt saṃśliṣṭenāpi saṃdhinā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 13.0 tasya yaḥ puṭaḥ sa eva kuṭī śāleva mukulapuṭakuṭī tasyāḥ koṭaramabhyantaraṃ tasya kroḍo'vanamrapradeśastatra līnāṃ saṃśliṣṭām //
Āryāsaptaśatī
Āsapt, 2, 339.1 praṇamati paśyati cumbati saṃśliṣyati pulakamukulitair aṅgaiḥ /
Kokilasaṃdeśa
KokSam, 2, 9.1 śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //