Occurrences

Hiraṇyakeśigṛhyasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
Carakasaṃhitā
Ca, Indr., 5, 30.2 saṃsajati hi yaḥ svapne yo gacchan prapatatyapi //
Mahābhārata
MBh, 1, 99, 3.2 tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā /
MBh, 1, 109, 8.1 saṃsaktastu tayā mṛgyā mānuṣīm īrayan giram /
MBh, 1, 121, 4.5 tatra saṃsaktamanaso bharadvājasya dhīmataḥ /
MBh, 1, 154, 4.1 tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ /
MBh, 1, 212, 1.441 saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthur balam /
MBh, 2, 21, 16.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 3, 17, 10.2 saṃsaktāḥ śālvarājasya bahubhir yodhapuṃgavaiḥ //
MBh, 3, 17, 22.1 cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ /
MBh, 3, 154, 45.2 bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau //
MBh, 3, 268, 19.1 tās tathāṅgeṣu saṃsaktān aṅgado rajanīcarān /
MBh, 3, 295, 8.2 mṛgasya gharṣamāṇasya viṣāṇe samasajjata //
MBh, 4, 59, 35.1 paśyemān arinirdārān saṃsaktān iva gacchataḥ /
MBh, 5, 55, 9.2 na saṃsajet tarubhiḥ saṃvṛto 'pi tathā hi māyā vihitā bhauvanena //
MBh, 5, 164, 4.2 śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ //
MBh, 6, 43, 69.2 sasenaṃ sasutaṃ vīraṃ saṃsasajjatur āhave //
MBh, 6, 44, 10.1 prabhinnair api saṃsaktāḥ kecit tatra mahāgajāḥ /
MBh, 6, 48, 38.1 ubhau śvetahayau rājan saṃsaktau dṛśya pārthivāḥ /
MBh, 6, 51, 2.2 samasajjata pāñcālyastribhir etair mahārathaiḥ //
MBh, 6, 51, 5.1 dhṛṣṭadyumnaṃ tu saṃsaktaṃ drauṇinā dṛśya bhārata /
MBh, 6, 51, 17.1 saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ /
MBh, 6, 53, 12.2 saṃsaktāḥ pātayāmāsus tava teṣāṃ ca saṃghaśaḥ //
MBh, 6, 57, 2.1 saṃsaktam atitejobhistam ekaṃ dadṛśur janāḥ /
MBh, 6, 66, 18.2 bahudhā samasajjanta āyasaiḥ parighair iva //
MBh, 6, 67, 1.2 dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃśca pārthivān /
MBh, 6, 67, 18.2 balena mahatā bhīṣmaḥ samasajat kirīṭinā //
MBh, 6, 67, 19.3 sahaputraḥ sahāmātyaḥ śalyena samasajjata //
MBh, 6, 67, 21.2 droṇena samasajjanta saputreṇa mahātmanā /
MBh, 6, 67, 22.2 sainyāni samasajjanta prayuddhāni samantataḥ //
MBh, 6, 67, 39.1 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ /
MBh, 6, 68, 7.2 trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ //
MBh, 6, 70, 21.2 yad eko bahubhir yuddhe samasajad abhītavat //
MBh, 6, 89, 32.2 saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 91, 75.2 prāgjyotiṣeṇa saṃsaktau bhīmasenaghaṭotkacau //
MBh, 6, 111, 34.1 tānyanīkānyanīkeṣu samasajjanta bhārata /
MBh, 6, 113, 2.1 na hyanīkam anīkena samasajjata saṃkule /
MBh, 7, 19, 39.1 teṣāṃ saṃsaktagātrāṇāṃ karṣatām itaretaram /
MBh, 7, 28, 2.2 prāgjyotiṣeṇa saṃsaktāvubhau dāśārhapāṇḍavau /
MBh, 7, 31, 25.1 narasyāśvasya nāgasya samasajjata śoṇitam /
MBh, 7, 31, 71.2 saṃsaktāḥ samadṛśyanta pattayaścāpi pattibhiḥ //
MBh, 7, 32, 19.2 ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ //
MBh, 7, 72, 9.2 saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ //
MBh, 7, 107, 36.1 saṃsaktaṃ sūtaputreṇa dṛṣṭvā bhīmam ariṃdamam /
MBh, 7, 111, 27.1 vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ /
MBh, 7, 114, 39.2 vāyubhūtānyadṛśyanta saṃsaktānītaretaram //
MBh, 7, 117, 38.2 bāhubhiḥ samasajjetām āyasaiḥ parighair iva //
MBh, 7, 129, 6.2 pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām //
MBh, 7, 129, 20.1 narasyāśvasya nāgasya samasajjata śoṇitam /
MBh, 7, 145, 56.2 saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ //
MBh, 7, 150, 1.3 niśīthe samasajjetāṃ tad yuddham abhavat katham //
MBh, 7, 150, 15.1 saṃsakta iva cābhreṇa yathādrir mahatā mahān /
MBh, 7, 159, 19.2 yoddhavyam iti tiṣṭhanto nidrāsaṃsaktalocanāḥ //
MBh, 7, 161, 18.2 keśeṣu samasajjanta kavaceṣu bhujeṣu ca //
MBh, 7, 161, 28.2 samasajjanta rājendra samare bhṛśavedanāḥ //
MBh, 7, 161, 49.1 saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa /
MBh, 7, 161, 51.1 tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam /
MBh, 7, 162, 3.1 dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt /
MBh, 7, 162, 3.2 tānyevābhyudite sūrye samasajjanta bhārata //
MBh, 7, 162, 4.3 saṃsaktāśca viyuktāśca yodhāḥ saṃnyapatan raṇe //
MBh, 7, 162, 14.2 nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam //
MBh, 7, 162, 22.2 pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃcana //
MBh, 7, 162, 26.2 paśyāma rājan saṃsaktān sainyena rajasāvṛtān //
MBh, 7, 162, 32.2 pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ //
MBh, 7, 162, 33.1 duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata /
MBh, 7, 164, 16.2 samasajjanta catvāro vātāḥ parvatayor iva //
MBh, 7, 164, 18.2 yamābhyāṃ tāṃśca saṃsaktāṃstadantaram upādravat //
MBh, 8, 2, 19.2 agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ //
MBh, 8, 8, 27.1 saṃsaktanāgau tau vīrau tomarair itaretaram /
MBh, 8, 11, 24.1 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata /
MBh, 8, 19, 67.1 saṃsakteṣu ca yodheṣu vartamāne ca saṃkule /
MBh, 8, 20, 5.2 saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ /
MBh, 8, 21, 35.1 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām /
MBh, 8, 31, 68.2 te sene samasajjetāṃ gaṅgāyamunavad bhṛśam //
MBh, 8, 32, 1.2 tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya /
MBh, 8, 34, 4.2 bhīmasenarathaṃ prāpya samasajjanta vājinaḥ //
MBh, 8, 35, 20.2 bhīmasenarathaṃ prāpya samasajjanta vegitāḥ //
MBh, 8, 35, 48.2 saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ //
MBh, 8, 36, 2.2 gajaughāś ca mahārāja saṃsaktāḥ sma parasparam //
MBh, 8, 63, 7.1 dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata /
MBh, 9, 11, 44.2 svargasaṃsaktamanaso yodhā yuyudhire tadā //
MBh, 9, 15, 8.1 tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha /
MBh, 12, 5, 3.2 bāhubhiḥ samasajjetām ubhāvapi balānvitau //
MBh, 12, 188, 8.1 tato manasi saṃsajya pañcavargaṃ vicakṣaṇaḥ /
MBh, 12, 200, 43.2 rājānaḥ samasajjanta samāsādyetaretaram //
MBh, 12, 208, 19.1 tābhiḥ saṃsaktamanaso brahmavat saṃprakāśate /
MBh, 12, 290, 19.2 mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam //
MBh, 12, 290, 21.1 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 290, 22.1 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam /
MBh, 12, 290, 23.2 devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit //
MBh, 14, 82, 9.2 śikhaṇḍinā tu saṃsaktastam āśritya hatastvayā //
MBh, 14, 82, 14.2 ayudhyamānaḥ saṃgrāme saṃsakto 'nyena bhāmini //
Rāmāyaṇa
Rām, Ay, 84, 14.2 paryaśrunayano duḥkhād vācā saṃsajjamānayā //
Rām, Ār, 16, 4.1 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
Rām, Ki, 1, 10.2 saṃsaktaśikharāḥ śailā virājanti mahādrumaiḥ //
Rām, Ki, 1, 35.1 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ /
Rām, Ki, 34, 7.1 ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa /
Rām, Su, 7, 61.2 anyonyamālāgrathitaṃ saṃsaktakusumoccayam //
Rām, Su, 13, 31.1 saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ /
Rām, Yu, 62, 42.2 vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam //
Rām, Yu, 76, 3.2 saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ //
Rām, Yu, 87, 31.1 tataḥ saṃsaktahastastu rāvaṇo lokarāvaṇaḥ /
Rām, Yu, 90, 29.2 adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā //
Saundarānanda
SaundĀ, 14, 51.2 tataḥ pītvā prajñārasamamṛtavattṛptahṛdayo viviktaḥ saṃsaktaṃ viṣayakṛpaṇaṃ śocati jagat //
Agnipurāṇa
AgniPur, 8, 7.2 sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 19.2 ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 4.1 uttarīyāntasaṃsaktam ākarṣantīṃ śikhaṇḍakam /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 2, 6, 91.1 avaplutya hatavidhvastayodhamasmatpotasaṃsaktapotamamutra nāvikanāyakam anabhisaram abhipatya jīvagrāhamagrahīṣam //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
Kirātārjunīya
Kir, 7, 37.1 śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram /
Kumārasaṃbhava
KumSaṃ, 3, 43.2 prānteṣu saṃsaktanameruśākhaṃ dhyānāspadaṃ bhūtapater viveśa //
KumSaṃ, 7, 79.2 meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam //
Kātyāyanasmṛti
KātySmṛ, 1, 738.1 saṃsaktās tv atha sāmantās tatsaṃsaktās tathottarāḥ /
KātySmṛ, 1, 738.1 saṃsaktās tv atha sāmantās tatsaṃsaktās tathottarāḥ /
KātySmṛ, 1, 738.2 saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ //
KātySmṛ, 1, 738.2 saṃsaktasaktasaṃsaktāḥ padmākārāḥ prakīrtitāḥ //
KātySmṛ, 1, 739.2 tatsaṃsaktais tu kartavya uddhāro nātra saṃśayaḥ //
KātySmṛ, 1, 740.1 saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ /
KātySmṛ, 1, 740.1 saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ /
Kūrmapurāṇa
KūPur, 1, 15, 84.2 mumoha rājyasaṃsaktaḥ so 'pi śāpabalāt tataḥ //
KūPur, 1, 15, 89.1 hiraṇyakaśipoḥ putre yogasaṃsaktacetasi /
KūPur, 1, 22, 27.1 saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ /
Matsyapurāṇa
MPur, 150, 109.1 kujambhenātha saṃsakto rajanīcaranandanaḥ /
Meghadūta
Megh, Uttarameghaḥ, 46.2 gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni //
Suśrutasaṃhitā
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Utt., 49, 27.1 dadhittharasasaṃsaktāṃ pippalīṃ mākṣikānvitām /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 23.1 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ /
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 4.2 upasthetyantasaṃsakto mālinyam adhigacchati //
Aṣṭāvakragīta, 10, 6.2 saṃsaktasyāpi naṣṭāni tava janmani janmani //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 56.1 evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ /
Bhāratamañjarī
BhāMañj, 1, 807.2 lalāṭatalasaṃsaktapraṇāmāñjalipallavāḥ //
BhāMañj, 6, 245.2 saṃsaktāḥ samadṛśyanta pūrvadevairivāmarāḥ //
BhāMañj, 6, 314.1 ghaṭotkacena saṃsaktaṃ dṛṣṭvā prāgjyotiṣeśvaram /
BhāMañj, 6, 332.1 vīreṇa bhūriśravasā saṃsaktaṃ vīkṣya sātyakim /
BhāMañj, 6, 414.2 saṃsaktā gaganaṃ cakrurdivyāstradahanākulam //
BhāMañj, 7, 132.1 te sātyakiprabhṛtibhiḥ saṃsaktā dhanvināṃ varāḥ /
BhāMañj, 7, 662.1 alāyudhena saṃsaktaṃ rajanyāṃ kūṭayodhinā /
BhāMañj, 13, 558.2 ādāya kelisaṃsaktaṃ cakāra gatajīvitam //
BhāMañj, 16, 15.2 āpānakelisaṃsakte tato vṛṣṇikule 'bhavat //
BhāMañj, 16, 28.2 taṃ svajyotiṣi saṃsaktaṃ lubdhako mṛgaśaṅkayā //
Kathāsaritsāgara
KSS, 3, 3, 1.2 padmāvatyā ca saṃsaktapānalīlo viviktagaḥ //
KSS, 3, 4, 108.1 niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ /
Āryāsaptaśatī
Āsapt, 2, 245.1 tvayi saṃsaktaṃ tasyāḥ kaṭhoratara hṛdayam asamaśarataralam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 43.2 aparā nṛtyagīteṣu saṃsaktā vārayoṣitaḥ //