Occurrences

Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 53.1 aśaktau piṣṭānnaṃ saṃsidhyet //
Jaiminīyabrāhmaṇa
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
Kauśikasūtra
KauśS, 13, 43, 9.23 yo nakṣatraiḥ sarathaṃ yāti devaḥ saṃsiddhena rathena saha saṃvidānaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 26, 11.1 jāpyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
Vārāhagṛhyasūtra
VārGS, 9, 20.3 asaṃsidhyamānāyāṃ vā vaiśyavṛttiḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 15.0 asaṃsidhyamānāyāṃ vaiśyavṛttir vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 9, 5.0 tad yad ete antataḥ śaṃsati saṃsiddhābhir bṛhatībhir auṣṇihīm aśītiṃ samārohāṇīti //
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
ŚāṅkhĀ, 2, 11, 3.0 tena saṃsiddhenānantaryaṃ jigamiṣet //
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
Carakasaṃhitā
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Lalitavistara
LalVis, 7, 68.4 iti hi ye kecidrājñaḥ śuddhodanasyārthābhipretā abhūvan te sarve samṛddhābhipretā abhūvan saṃsiddhāḥ //
LalVis, 7, 69.2 tato 'syaitadabhūd asya hi jātamātreṇa mama sarvārthāḥ saṃsiddhāḥ /
Mahābhārata
MBh, 1, 71, 46.2 saṃsiddharūpo 'si bṛhaspateḥ suta yat tvāṃ bhaktaṃ bhajate devayānī /
MBh, 1, 123, 67.1 tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam /
MBh, 3, 38, 44.2 darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi //
MBh, 3, 155, 71.2 amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara //
MBh, 3, 164, 33.1 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam /
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 3, 281, 18.3 niyamavratasaṃsiddhā mahābhāgā pativratā //
MBh, 5, 47, 94.1 tathā hi no manyate 'jātaśatruḥ saṃsiddhārtho dviṣatāṃ nigrahāya /
MBh, 5, 81, 63.2 bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha //
MBh, 5, 111, 21.2 yathā saṃsidhyate vipra sa mārgastu niśamyatām //
MBh, 6, 17, 10.2 saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ //
MBh, 6, BhaGī 4, 38.2 tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati //
MBh, 6, BhaGī 6, 45.2 anekajanmasaṃsiddhastato yāti parāṃ gatim //
MBh, 8, 30, 72.2 rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram //
MBh, 12, 11, 5.2 saṃsiddhāste gatiṃ mukhyāṃ prāptā dharmaparāyaṇāḥ //
MBh, 12, 25, 25.2 aśvagrīvaḥ karmaśīlo mahātmā saṃsiddhātmā modate devaloke //
MBh, 12, 174, 18.2 dharmanirdhūtapāpānāṃ saṃsidhyante manorathāḥ //
MBh, 12, 187, 48.1 svabhāvasiddhyā saṃsiddhān sa nityaṃ sṛjate guṇān /
MBh, 12, 193, 14.2 saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa //
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 12, 262, 5.2 manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ //
MBh, 12, 279, 12.2 svabhāvato hi saṃsiddhā devagandharvadānavāḥ //
MBh, 12, 281, 12.1 prayatnena ca saṃsiddhā dhanair api vivarjitāḥ /
MBh, 12, 283, 6.1 saṃsiddhaḥ puruṣo loke yad ācarati pāpakam /
MBh, 12, 283, 23.2 saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet //
MBh, 12, 284, 17.2 saṃsiddhāstapasā tāta ye cānye svargavāsinaḥ //
MBh, 12, 319, 15.2 ṛṣayaścaiva saṃsiddhāḥ paraṃ vismayam āgatāḥ //
MBh, 12, 350, 2.3 vasantyāśritya munayaḥ saṃsiddhā daivataiḥ saha //
MBh, 12, 351, 6.3 saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ /
MBh, 13, 80, 38.2 devatvam api ca prāptāḥ saṃsiddhāśca mahābalāḥ //
MBh, 13, 84, 19.2 jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum //
MBh, 13, 103, 35.2 sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ punaḥ //
MBh, 13, 130, 5.1 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ /
MBh, 13, 130, 21.1 siddhivādeṣu saṃsiddhāstathā vananivāsinaḥ /
MBh, 13, 130, 38.3 saṃsiddhāḥ pretya gandharvaiḥ saha modantyanāmayāḥ //
MBh, 14, 35, 14.2 buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ //
MBh, 15, 36, 2.1 vidure cāpi saṃsiddhe dharmarājaṃ vyapāśrite /
MBh, 16, 9, 31.1 kṛtakṛtyāṃś ca vo manye saṃsiddhān kurupuṃgava /
Manusmṛti
ManuS, 2, 87.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
Rāmāyaṇa
Rām, Bā, 50, 25.2 tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ //
Rām, Ay, 85, 62.2 phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ //
Rām, Ay, 86, 29.1 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam /
Rām, Ki, 22, 19.2 saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt //
Abhidharmakośa
AbhidhKo, 1, 12.2 dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ //
Agnipurāṇa
AgniPur, 5, 6.1 prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 231.2 kāryasaṃsiddhasambaddhair darśitāśām ayāpayam //
BKŚS, 12, 77.1 tubhyaṃ kārye ca saṃsiddhe śamīlājasugandhinā /
Divyāvadāna
Divyāv, 1, 95.0 so 'nuguṇena vāyunā śroṇaḥ saṃsiddhayānapātro jambudvīpamanuprāptaḥ //
Divyāv, 2, 68.0 te 'pi saṃsiddhayānapātrā āgatāḥ //
Divyāv, 2, 128.0 yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ //
Divyāv, 2, 228.0 yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni //
Divyāv, 2, 234.0 tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti //
Divyāv, 2, 295.0 sa saṃsiddhayānapātraśca pratyāgataḥ //
Divyāv, 2, 298.0 pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 316.0 sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ //
Divyāv, 2, 462.0 tata āyuṣmān pūrṇo bhrātuḥ kathayati yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tattasya gamyaṃ bhavati //
Divyāv, 8, 153.0 tataḥ saṃsiddhayānapātro 'bhyāgato 'ṭavīkāntāramadhyagatastenaiva caurasahasreṇāsāditaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 18, 78.1 te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 82.1 dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati //
Divyāv, 18, 286.1 sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 265.2 vṛttānuvādasaṃsiddhaṃ tac ca syāj jayapatrakam //
Kūrmapurāṇa
KūPur, 1, 11, 29.1 asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat /
Liṅgapurāṇa
LiPur, 1, 70, 62.2 tasminkāryasya karaṇaṃ saṃsiddhaṃ svecchayaiva tu //
LiPur, 1, 70, 85.1 saṃsiddhaḥ kāryakaraṇe rudraścāgre hyavartata /
LiPur, 1, 70, 87.1 saṃsiddhaḥ kāryakāraṇe tathā vai samavartata /
LiPur, 1, 73, 9.1 arcayitvā liṅgamūrti saṃsiddhā nātra saṃśayaḥ /
LiPur, 1, 92, 123.1 śrutimadbhiś ca viprendraiḥ saṃsiddhaiś ca tapasvibhiḥ /
Matsyapurāṇa
MPur, 25, 54.2 saṃsiddharūpo'si bṛhaspateḥ suta yattvāṃ bhaktaṃ bhajate devayānī /
Suśrutasaṃhitā
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 16, 30.1 ebhir eva gaṇaiścāpi saṃsiddhaṃ snehasaṃyutam /
Su, Cik., 19, 67.1 eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam /
Su, Ka., 6, 13.1 sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ param /
Su, Utt., 9, 9.1 triphalākvāthasaṃsiddhaṃ kevalaṃ jīrṇam eva vā /
Su, Utt., 39, 289.1 tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane hitāḥ /
Su, Utt., 39, 314.1 kaphaghnaireva saṃsiddhā dravyaiścāpyanuvāsanāḥ /
Su, Utt., 40, 59.2 śatāvaryāṃ ca saṃsiddhāḥ suśītā madhusaṃyutāḥ //
Su, Utt., 51, 16.2 ghṛtaṃ purāṇaṃ saṃsiddhamabhayāviḍarāmaṭhaiḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 32.1 saṃsiddhāyāṃ tu vārtāyāṃ prajāḥ sṛṣṭvā prajāpatiḥ /
ViPur, 4, 8, 9.1 sa hi saṃsiddhakāryakaraṇaḥ sakalasaṃbhūtiṣv aśeṣajñānavidā bhagavatā nārāyaṇena cātītasaṃbhūtau tasmai varo dattaḥ //
Viṣṇusmṛti
ViSmṛ, 55, 21.1 japyenaiva tu saṃsidhyed brāhmaṇo nātra saṃśayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 36.2 nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ //
BhāgPur, 11, 18, 25.2 saṃsidhyaty āśv asaṃmohaḥ śuddhasattvaḥ śilāndhasā //
BhāgPur, 11, 19, 3.1 jñānavijñānasaṃsiddhāḥ padaṃ śreṣṭhaṃ vidur mama /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.3 yadyanādi na saṃsiddhaṃ vaicitryaṃ kena hetunā //
Rasahṛdayatantra
RHT, 19, 63.1 evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān /
Rasaratnasamuccaya
RRS, 8, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RRS, 8, 20.2 iti saṃsiddhametaddhi śulvanāgaṃ prakīrtyate //
Rasendracūḍāmaṇi
RCūM, 4, 2.1 ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /
RCūM, 4, 23.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtyate //
Skandapurāṇa
SkPur, 1, 13.1 evamuktastadā sūtaḥ saṃsiddhairmunipuṃgavaiḥ /
SkPur, 1, 18.2 munibhiryogasaṃsiddhaistapoyuktairmahātmabhiḥ //
SkPur, 12, 6.1 athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam /
Tantrāloka
TĀ, 1, 236.2 yuktyāgamābhyāṃ saṃsiddhaṃ tāvāneko yato muniḥ //
TĀ, 6, 152.1 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhas tadaharmukhe /
Ānandakanda
ĀK, 1, 25, 21.2 iti saṃsiddhametaddhi śulbanāgaṃ prakīrtitam //
ĀK, 1, 25, 103.2 saṃsiddhabījasattvādijāraṇena rasasya hi //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 1.0 idānīṃ saṃsiddharasānām adhyāyaṃ prakaṭayannāha tatrādau jvarāṅkuśanāmarasaṃ vyācaṣṭe khaṇḍitamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
Dhanurveda
DhanV, 1, 94.1 vāmahastena saṃsiddhe paścāddakṣiṇam ārabhet /
Gheraṇḍasaṃhitā
GherS, 3, 42.2 sakṛt tadbhāvasaṃsiddhaḥ samādhisthaḥ sa eva hi //
Haribhaktivilāsa
HBhVil, 1, 133.1 yatrāṣṭākṣarasaṃsiddho mahābhāgo mahīyate /
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 55.1 ṣaḍbhirmāsaistu saṃsiddhās tribhir māsais tathāpare /
SkPur (Rkh), Revākhaṇḍa, 11, 80.1 ye pūrvamiha saṃsiddhā ṛṣayo vedapāragāḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 1.3 dāruko yatra saṃsiddha indrasya dayitaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 72, 58.1 narmadātoyasaṃsiddhaṃ bhojyaṃ vipre dadāti yaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 5.2 kubero yatra saṃsiddho yakṣāṇāmadhipaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 169, 1.3 māṇḍavyo yatra saṃsiddha ṛṣirnārāyaṇastathā //
SkPur (Rkh), Revākhaṇḍa, 186, 12.2 yoginīṃ yogasaṃsiddhāṃ vasāmāṃsāsavapriyām //
Uḍḍāmareśvaratantra
UḍḍT, 9, 58.4 kṣīrājyahomaiḥ saṃsiddhā siddhiṃ yacchati bhūnidhim //