Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 61, 58.2 arcayāmaḥ sadā viṣṇo parameśaṃ maheśvaram //
Kūrmapurāṇa
KūPur, 1, 1, 74.2 namaste parameśāya brahmaṇe paramātmane //
KūPur, 1, 3, 27.2 tṛptaye parameśasya tat padaṃ yāti śāśvatam //
KūPur, 2, 37, 156.1 asmākam eṣā parameśapatnī gatistathātmā gaganābhidhānā /
KūPur, 2, 37, 157.1 nirīkṣitāste parameśapatnyā tadantare devamaśeṣahetum /
Liṅgapurāṇa
LiPur, 1, 35, 30.2 prabhāvātparameśasya vajrabaddhaśarīriṇaḥ //
LiPur, 1, 38, 2.2 parameśo jagannāthaḥ śaṅkarastveṣa sarvagaḥ /
LiPur, 1, 70, 67.2 rātriścaitāvatī jñeyā parameśasya kṛtsnaśaḥ //
LiPur, 1, 70, 70.2 ahastiṣṭhanti sarvāṇi parameśasya dhīmataḥ //
LiPur, 1, 75, 30.2 trividhaṃ parameśasya vapurloke praśasyate //
LiPur, 1, 78, 26.2 sakṛtprasaṃgādyatitāpasānāṃ teṣāṃ na dūraḥ parameśalokaḥ //
LiPur, 1, 84, 33.2 sthāpayetparameśasya bhavasyāyatane śubhe //
LiPur, 1, 96, 80.2 parāya parameśāya parātparatarāya te //
LiPur, 1, 104, 24.1 aṃbāyāḥ parameśāya sarvoparicarāya te /
Matsyapurāṇa
MPur, 154, 179.2 tasyaite parameśasya sarve krīḍanakā gire //
Viṣṇupurāṇa
ViPur, 1, 9, 53.2 jānanti parameśasya tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 14, 25.2 saṃdhyā ca parameśasya tasmai kālātmane namaḥ //
Garuḍapurāṇa
GarPur, 1, 18, 11.2 parameśamukhodīritaṃ yo jānāti sa pūjakaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 1.1 parameśaṃ namaskṛtya bharadvājam ṛṣiṃ tataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 3.1 parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti //
Skandapurāṇa
SkPur, 5, 33.1 parameśo mahādevo rudraḥ sarvagataḥ prabhuḥ /
SkPur, 6, 1.3 ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ //
SkPur, 10, 4.3 tenaiva parameśo 'sau patiḥ śambhuravāpyate //
SkPur, 13, 24.3 dakṣasya kopāddhimavadgṛhaṃ sā kāryārthamāgātparameśapatnī //
SkPur, 13, 135.1 yogenaiva tayorvyāsa tadomāparameśayoḥ /
Tantrasāra
TantraS, 4, 22.0 sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 9, 1.0 sa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 24.0 evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Viṃśam āhnikam, 47.0 yadā prāpyāpi vijñānaṃ dūṣitaṃ parameśaśāsanaṃ tadā prāyaścittī //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
Tantrāloka
TĀ, 1, 194.1 ucyate dvaitaśāstreṣu parameśādvibheditā /
TĀ, 3, 193.1 tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate /
TĀ, 3, 226.2 aitareyākhyavedānte parameśena vistarāt //
TĀ, 3, 288.2 ke 'pyeva yānti viśvāsaṃ parameśena bhāvitāḥ //
TĀ, 5, 86.1 taduktaṃ parameśena triśirobhairavāgame /
TĀ, 5, 128.2 taccetthaṃ triśiraḥśāstre parameśena bhāṣitam //
TĀ, 5, 135.2 taduktaṃ parameśena bhairavo vyāpako 'khile //
TĀ, 6, 74.1 te coktāḥ parameśena śrīmadvīrāvalīkule /
TĀ, 8, 29.2 ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam //
TĀ, 8, 228.1 parameśaniyogācca codyamānāśca māyayā /
TĀ, 16, 120.1 śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā /
TĀ, 16, 252.1 śrīsāraśāstre tadidaṃ parameśena bhāṣitam /
TĀ, 17, 68.2 parameśamahātejaḥśeṣamātratvam aśnute //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 166.2 mandiraṃ parayā bhaktyā parameśamathāpi vā //