Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa
Tantrāloka

Kūrmapurāṇa
KūPur, 1, 3, 27.2 tṛptaye parameśasya tat padaṃ yāti śāśvatam //
Liṅgapurāṇa
LiPur, 1, 35, 30.2 prabhāvātparameśasya vajrabaddhaśarīriṇaḥ //
LiPur, 1, 70, 67.2 rātriścaitāvatī jñeyā parameśasya kṛtsnaśaḥ //
LiPur, 1, 70, 70.2 ahastiṣṭhanti sarvāṇi parameśasya dhīmataḥ //
LiPur, 1, 75, 30.2 trividhaṃ parameśasya vapurloke praśasyate //
LiPur, 1, 84, 33.2 sthāpayetparameśasya bhavasyāyatane śubhe //
Matsyapurāṇa
MPur, 154, 179.2 tasyaite parameśasya sarve krīḍanakā gire //
Viṣṇupurāṇa
ViPur, 1, 9, 53.2 jānanti parameśasya tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 14, 25.2 saṃdhyā ca parameśasya tasmai kālātmane namaḥ //
Skandapurāṇa
SkPur, 6, 1.3 ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ //
Tantrāloka
TĀ, 3, 193.1 tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate /