Occurrences

Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Rasendracūḍāmaṇi
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 68, 44.1 saṃsarantam api pretaṃ viṣameṣvekapātinam /
MBh, 4, 65, 10.1 saṃsaranti diśaḥ sarvā yaśaso 'sya gabhastayaḥ /
MBh, 12, 270, 20.1 evaṃ saṃsaramāṇāni jīvānyaham adṛṣṭavān /
MBh, 13, 28, 5.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 30, 7.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 14, 17, 2.3 kathaṃ kaṣṭācca saṃsārāt saṃsaran parimucyate //
MBh, 14, 46, 8.2 na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ //
MBh, 14, 53, 12.2 bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama //
Manusmṛti
ManuS, 12, 70.2 pāpān saṃsṛtya saṃsārān preṣyatāṃ yānti śatruṣu //
Bodhicaryāvatāra
BoCA, 6, 134.2 cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran //
BoCA, 9, 13.2 nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret //
BoCA, 9, 14.1 buddho'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā /
Divyāvadāna
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 15, 10.0 kaḥ śakyate iyatkālaṃ saṃsāre saṃsaritumiti //
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Harṣacarita
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kūrmapurāṇa
KūPur, 1, 2, 62.2 tasmānnivṛttaṃ saṃsevyamanyathā saṃsaret punaḥ //
KūPur, 2, 2, 7.1 na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
Saṃvitsiddhi
SaṃSi, 1, 147.2 yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ //
Suśrutasaṃhitā
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 40.2 saṃsarati nirupabhogam bhāvair adhivāsitaṃ liṅgam //
SāṃKār, 1, 62.1 tasmān na badhyate addhā na mucyate nāpi saṃsarati kaścit /
SāṃKār, 1, 62.2 saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.20 saṃsārakāle saṃsarati /
SKBh zu SāṃKār, 10.2, 1.21 trayodaśavidhena karaṇena saṃyuktam sūkṣmaṃ śarīram āśritya saṃsarati /
SKBh zu SāṃKār, 39.2, 1.1 sūkṣmāstanmātrāṇi yat saṃgṛhītaṃ sūkṣmaśarīraṃ mahadādiliṅgaṃ sadā tiṣṭhati saṃsarati ca te sūkṣmāḥ /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 39.2, 1.14 evam etanniyataṃ sūkṣmaśarīraṃ saṃsarati na yāvajjñānam utpadyate /
SKBh zu SāṃKār, 39.2, 1.20 sūkṣmaṃ ca kathaṃ saṃsarati tad āha //
SKBh zu SāṃKār, 40.2, 1.5 parvatādiṣvapratihataprasaraṃ saṃsarati gacchati /
SKBh zu SāṃKār, 40.2, 1.7 yāvanna jñānam utpadyate tāvat saṃsarati /
SKBh zu SāṃKār, 40.2, 1.9 sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīn api lokān /
SKBh zu SāṃKār, 40.2, 1.18 punaḥ sargakāle saṃsarati tasmālliṅgaṃ sūkṣmam /
SKBh zu SāṃKār, 40.2, 1.19 kiṃprayojanena trayodaśavidhaṃ karaṇaṃ saṃsaratītyevaṃ codite satyāha //
SKBh zu SāṃKār, 42.2, 1.16 bhāvair adhivāsitaṃ liṅgaṃ saṃsaratītyuktam /
SKBh zu SāṃKār, 43.2, 1.9 ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati /
SKBh zu SāṃKār, 45.2, 2.0 tato bhūyo 'pi saṃsarati //
SKBh zu SāṃKār, 48.2, 1.7 punaśca tatkṣaye saṃsarantyeṣo 'ṣṭavidho moha iti /
SKBh zu SāṃKār, 61.2, 3.9 tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.2 atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsarati /
SKBh zu SāṃKār, 62.2, 1.4 tena puruṣo badhyate puruṣo mucyate puruṣaḥ saṃsaratīti vyapadiśyate yena saṃsāritvaṃ na vidyate /
SKBh zu SāṃKār, 62.2, 2.2 prakṛtiśca badhyate prakṛtiśca mucyate saṃsaratīti /
Viṣṇusmṛti
ViSmṛ, 5, 74.1 utkrośantam anabhidhāvatāṃ tatsamīpavartināṃ saṃsaratāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 169.2 iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ //
Śatakatraya
ŚTr, 3, 73.2 bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ na brahma saṃsarasi nirvṛtim eṣi yena //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 26.2 jīvanmuktaḥ sukhī śrīmān saṃsarann api śobhate //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 10.2 daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti //
BhāgPur, 3, 32, 14.1 sa saṃsṛtya punaḥ kāle kāleneśvaramūrtinā /
BhāgPur, 4, 2, 24.2 saṃsarantviha ye cāmum anu śarvāvamāninam //
BhāgPur, 11, 9, 20.2 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān //
BhāgPur, 11, 21, 1.3 kṣudrān kāmāṃś calaiḥ prāṇair juṣantaḥ saṃsaranti te //
Bhāratamañjarī
BhāMañj, 6, 157.2 vaicitryādaniśaṃ yeṣāṃ saṃsaranti śarīriṇaḥ //
BhāMañj, 13, 1677.2 tāṃ tāṃ tamomayīṃ yoniṃ saṃsaranti śarīriṇaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 69.1 kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.1 bhuṅkte paravaśo bhogaṃ tadbhāvātsaṃsaredataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Tantrasāra
TantraS, 8, 40.0 prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret //
Tantrāloka
TĀ, 6, 239.2 dvāsaptatāvaṅguleṣu dviguṇatvena saṃsaret //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 69.2, 6.2 saṃsarati nirupabhogaṃ bhāvairadhivāsitaṃ liṅgam iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 4.0 tatpāśitatvād evāsāv aṇuḥ saṃsarati dhruvam //
Haribhaktivilāsa
HBhVil, 1, 161.6 kenedaṃ viśvaṃ saṃsaratīti /
HBhVil, 1, 161.10 svāhayedaṃ saṃsaratīti /
HBhVil, 3, 83.3 smṛtir yathā na viramed api saṃsaratām iha //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 189.1 evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi /
SDhPS, 15, 32.1 na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 221, 5.1 brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ /