Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 13, 21.1 asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanam //
BaudhDhS, 2, 1, 25.1 etad evāsaṃskṛte //
BaudhDhS, 2, 3, 14.1 savarṇāyāṃ saṃskṛtāyāṃ svayamutpāditam aurasaṃ putraṃ vidyāt /
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
BaudhDhS, 2, 3, 25.1 yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 3, 1, 20.1 viśvebhyo devebhyo juṣṭaṃ nirvapāmīti vā tūṣṇīṃ vā tāḥ saṃskṛtya sādhayati //
BaudhDhS, 4, 1, 15.1 balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā /