Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 1, 2.0 kāvyaśabdo'yaṃ guṇālaṃkārasaṃskṛtayoḥ śabdārthayor vartate //
Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 9.0 tāḥ parāgvacanena pañcaviṃśatir bhavanti pañcaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 17.0 tāḥ parāgvacanenaikaviṃśatir bhavanty ekaviṃśo 'yaṃ puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AĀ, 1, 1, 4, 18.0 tās triḥ prathamayā trir uttamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 5, 8.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 3, 8, 5.0 tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
Aitareyabrāhmaṇa
AB, 1, 19, 11.0 ekaviṃśo 'yam puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tam imam ātmānam ekaviṃśaṃ saṃskurute //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 4.0 uta no brahmann aviṣa iti śaṃsati śrotraṃ vai brahma śrotreṇa hi brahma śṛṇoti śrotre brahma pratiṣṭhitaṃ śrotram eva tat saṃbhāvayati śrotraṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur vā ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 7.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāty ātmā vai samastaḥ sahasravāṃs tokavān puṣṭimān ātmānam eva tat samastaṃ saṃbhāvayaty ātmānaṃ samastaṃ saṃskurute //
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 4.0 vāyavyaṃ śaṃsati tasmād āhur vāyuḥ prāṇaḥ prāṇo reto retaḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yad vāyavyaṃ śaṃsati prāṇam evāsya tat saṃskaroti //
AB, 3, 2, 5.0 aindravāyavaṃ śaṃsati yatra vāva prāṇas tad apāno yad aindravāyavaṃ śaṃsati prāṇāpānāv evāsya tat saṃskaroti //
AB, 3, 2, 6.0 maitrāvaruṇaṃ śaṃsati tasmād āhuś cakṣuḥ puruṣasya prathamaṃ sambhavataḥ sambhavatīti yan maitrāvaruṇaṃ śaṃsati cakṣur evāsya tat saṃskaroti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
AB, 3, 24, 2.0 tam madhyamayā vācā śaṃsaty ātmānam eva tat saṃskurute //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 6, 27, 5.0 ātmasaṃskṛtir vāva śilpāni chandomayaṃ vā etair yajamāna ātmānaṃ saṃskurute //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
Atharvaprāyaścittāni
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 13, 21.1 asaṃskṛtāyāṃ bhūmau nyastānāṃ tṛṇānāṃ prakṣālanam //
BaudhDhS, 2, 1, 25.1 etad evāsaṃskṛte //
BaudhDhS, 2, 3, 14.1 savarṇāyāṃ saṃskṛtāyāṃ svayamutpāditam aurasaṃ putraṃ vidyāt /
BaudhDhS, 2, 3, 24.1 asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ //
BaudhDhS, 2, 3, 25.1 yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ //
BaudhDhS, 3, 1, 20.1 viśvebhyo devebhyo juṣṭaṃ nirvapāmīti vā tūṣṇīṃ vā tāḥ saṃskṛtya sādhayati //
BaudhDhS, 4, 1, 15.1 balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya kūrce kāṃsyaṃ nidhāya tiraḥpavitraṃ madhvānayati //
BaudhGS, 1, 3, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya visrasyedhmaṃ tris sarvābhiḥ prokṣati //
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
BaudhGS, 3, 6, 7.0 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 3.0 praṇītāvat prokṣaṇīḥ saṃskṛtya bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 25, 1.1 athāsmā annaṃ saṃskṛtya bhūtam iti vedayate //
Bhāradvājaśrautasūtra
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
Chāndogyopaniṣad
ChU, 4, 16, 2.1 tayor anyatarāṃ manasā saṃskaroti brahmā /
ChU, 4, 16, 3.1 anyatarām eva vartanīṃ saṃskaroti /
ChU, 4, 16, 4.1 atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti /
ChU, 8, 8, 5.3 pretasya śarīraṃ bhikṣayā vasanenālaṃkāreṇeti saṃskurvanti /
Gautamadharmasūtra
GautDhS, 1, 8, 8.1 catvāriṃśatsaṃskāraiḥ saṃskṛtaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 19.0 barhiṣi sthālīpākam āsādyedhmam abhyādhāyājyaṃ saṃskurute //
GobhGS, 1, 9, 26.0 ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt //
Gopathabrāhmaṇa
GB, 1, 1, 29, 26.0 bhṛgvaṅgirovidā saṃskṛto 'nyān vedān adhīyīta //
GB, 1, 1, 29, 27.0 nānyatra saṃskṛto bhṛgvaṅgiraso 'dhīyīta //
GB, 1, 3, 2, 4.0 sa vā eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate //
GB, 1, 3, 2, 5.0 manasaiva brahmā yajñasyānyataraṃ pakṣaṃ saṃskaroti //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 5, 15.2 hīnāṅgo rakṣasāṃ bhāgo brahmavedād asaṃskṛtaḥ //
GB, 2, 3, 17, 8.0 setuṃ vā etad yajamānaḥ saṃskurute //
GB, 2, 6, 7, 41.0 ātmānam evāsya tat saṃskurvanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 24.0 tiraḥpavitraṃ prokṣaṇīḥ saṃskṛtya yathā purastād bilavantyuttānāni kṛtvā viṣāyedhmaṃ triḥ sarvābhiḥ prokṣati //
HirGS, 1, 13, 14.1 utsarge 'nyena māṃsenānnaṃ saṃskṛtyāthāsmai /
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 15, 13.1 śvobhūte māṃsaśeṣeṇa pitṛbhyo 'nnaṃ saṃskṛtya /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 2.0 ghṛte caruṃ śrapayitvā pṛṣadājyaṃ vā sthālīpākavat saṃskṛtya puruṣasūktena juhuyāt //
JaimGS, 1, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre śvaḥ kariṣyāmīti śvo bhūte vānnaṃ saṃskṛtya śucīn śrotriyān brāhmaṇān anumantrayate /
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 16, 2.1 tasya hotādhvaryur udgātety anyatarāṃ vācā vartaniṃ saṃskurvanti /
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
Kauśikasūtra
KauśS, 1, 6, 32.0 adhiśrayaṇaparyagnikaraṇābhighāraṇodvāsanālaṃkaraṇotpavanaiḥ saṃskṛtya //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 16.1 havīṃṣi ca susaṃskṛtāni bhokṣyāmi //
Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 22.0 tasyai punar utsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
KauṣB, 3, 10, 19.0 eṣa ha vai daiva ātmā yajamānasya yam ṛtvijaḥ saṃskurvanti //
KauṣB, 5, 10, 30.0 atha yat svair agnibhir yajamānaṃ saṃskurvanti //
KauṣB, 6, 5, 9.0 tathā hāsya tribhir vedair haviryajñāḥ saṃskriyanta iti //
KauṣB, 6, 5, 16.0 tad āhuḥ kiyad brahmā yajñasya saṃskaroti kiyad anya ṛtvija iti //
KauṣB, 6, 5, 19.0 vācānyā saṃskriyate //
KauṣB, 6, 5, 21.0 sā yā vācā saṃskriyate //
KauṣB, 6, 5, 22.0 tām anya ṛtvijaḥ saṃskurvanti //
KauṣB, 6, 5, 26.0 ardhaṃ hi tad yajñasya saṃskaroti //
Kāṭhakasaṃhitā
KS, 11, 6, 24.0 taṃ samaskurvan //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 9.1 śyeno bhūtvā parāpata yajamānasya no gṛhe saṃskṛtam /
MS, 1, 3, 37, 7.6 tan naḥ saṃskṛtam //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 27.0 trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkṛtinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 3, 4, 7.1 ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti /
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 8.1 śarīram abhi saṃskṛtāḥ stha /
Taittirīyasaṃhitā
TS, 6, 5, 5, 9.0 āyudhaṃ vā etad yajamānaḥ saṃskurute yan marutvatīyāḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 6.0 niṣekād ā jātakātsaṃskṛtāyāṃ brāhmaṇyāṃ brāhmaṇājjātamātraḥ putramātra upanītaḥ sāvitryadhyayanād brāhmaṇaḥ //
VaikhGS, 1, 1, 7.0 vedamadhītya śārīrair ā pāṇigrahaṇātsaṃskṛtaḥ pākayajñairapi yajan śrotriyaḥ //
Vaitānasūtra
VaitS, 1, 1, 5.1 vācayati yajamānaṃ bhṛgvaṅgirovidā saṃskṛtam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 17, 13.1 svayam utpāditaḥ svakṣetre saṃskṛtāyāṃ prathamaḥ //
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 27.1 yā garbhiṇī saṃskriyate sahoḍhaḥ putro bhavati //
VasDhS, 17, 73.1 balāccet prahṛtā kanyā mantrair yadi na saṃskṛtā /
VasDhS, 17, 74.1 pāṇigrāhe mṛte bālā kevalaṃ mantrasaṃskṛtā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 34.3 śyeno bhūtvā parāpata yajamānasya gṛhān gaccha tan nau saṃskṛtam //
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 14, 8.0 lājān saṃskṛtān śamīparṇamiśrān śūrpeṇa dakṣiṇato mātānyā vāvidhavā //
VārGS, 14, 9.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 9.1 pavitre stho vaiṣṇave ity oṣadhyā chittvā viṣṇor manasā pūte stha ity adbhis trir unmṛjya prokṣaṇīḥ saṃskurute //
VārŚS, 1, 2, 3, 4.1 sakṛd ācchinnasya barhiṣa ekapavitraṃ kṛtvā tūṣṇīṃ prokṣaṇīṃ saṃskṛtya pātrāṇi sakṛt prokṣati //
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 6, 1, 31.0 prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman //
VārŚS, 1, 6, 2, 12.1 pṛṣadājyadhūmair dadhi saṃskaroty upabhṛddharmaiḥ pṛṣadājyadhānīṃ pātrāṇi ca pātradharmaiḥ dvitīyāni //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 4, 16.1 prokṣaṇīḥ saṃskṛtya paśuṃ prokṣati adbhyas tvauṣadhībhya iti //
VārŚS, 3, 1, 2, 28.0 upākṛte brahmasāmni sarasvatīprabhṛtīnāṃ vapāḥ saṃskurvanti //
VārŚS, 3, 2, 7, 56.1 abhiroti saṃskṛtām anvahaṃ parīto ṣiñcatā sutam iti payasā pariṣiñcaty ekasyā dugdhena prathamāyāṃ vyuṣṭāyāṃ dvayor dvitīyasyām //
VārŚS, 3, 3, 1, 58.0 payasi vā saha maitrāvaruṇīm āmikṣāṃ saṃskurvanti //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 9.1 parokṣam annaṃ saṃskṛtam agnāv adhiśrityādbhiḥ prokṣet /
ĀpDhS, 2, 13, 3.1 pūrvavatyām asaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ //
ĀpDhS, 2, 18, 6.0 bahir grāmācchucayaḥ śucau deśe saṃskurvanti //
ĀpDhS, 2, 18, 8.0 yair annaṃ saṃskriyate yeṣu ca bhujyate //
Āpastambaśrautasūtra
ĀpŚS, 7, 8, 5.1 vāgyataḥ pātrāṇi saṃmṛśya prokṣaṇīḥ saṃskṛtya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visṛjate /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 13.1 saṃhāya sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.4 atha yad vanīvāhyate yad evāsya mānuṣaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 4.5 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān vanīvāhyate /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 9.3 tam atraiva sarvaṃ kṛtsnaṃ samaskurvan //
ŚBM, 10, 2, 1, 8.2 atraiṣa sarvo 'gniḥ saṃskṛtaḥ /
ŚBM, 10, 2, 5, 1.7 tāḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ samaskurvata /
ŚBM, 10, 2, 5, 1.8 tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 2.6 tān prapadyābhaye 'nāṣṭra etam ātmānaṃ samaskurvata /
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 4, 1, 1.1 prajāpatiṃ visrastam yatra devāḥ samaskurvaṃs tam ukhāyāṃ yonau reto bhūtam asiñcan /
ŚBM, 10, 4, 1, 1.3 tasmā etat saṃvatsare 'nnaṃ samaskurvan yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 2.3 tasmā etat saṃvatsare 'nnaṃ saṃskaroti yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 19.1 tasmā etasmai saptadaśāya prajāpataye etat saptadaśam annaṃ samaskurvan ya eṣa saumyo 'dhvaraḥ /
ŚBM, 10, 4, 2, 26.2 tasyārdhamāse prathama ātmā samaskriyata davīyasi paro davīyasi paraḥ /
ŚBM, 10, 4, 2, 26.3 saṃvatsara eva sarvaḥ kṛtsnaḥ samaskriyata //
ŚBM, 10, 4, 2, 29.2 tasyārdhamāse prathama ātmā saṃskriyate davīyasi paro davīyasi paraḥ /
ŚBM, 10, 4, 2, 29.3 saṃvatsara eva sarvaḥ kṛtsnaḥ saṃskriyate //
ŚBM, 10, 4, 3, 24.4 sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 5, 3.4 imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti //
ŚBM, 10, 5, 1, 3.7 vācaṃ hy evaitāṃ saṃskurute //
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 6.7 tad etad evaitat trayaṃ saṃskṛtyehopadhatte /
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 8, 1, 17.2 yad vai yajamāno 'gniṃ cinute 'muṣmai tal lokāya yajñenātmānaṃ saṃskurute /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 23.1 nāsaṃskṛtena juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 6.0 atho yam evaitam ṛṅmayaṃ yajurmayaṃ sāmamayaṃ puruṣaṃ saṃskurvanti tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 4, 6, 12.0 tad etad aiṣṭikaṃ karma yam ātmānam adhvaryuḥ saṃskaroti tasmin yajurmayaṃ pravayati //
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //
Ṛgveda
ṚV, 1, 38, 12.2 susaṃskṛtā abhīśavaḥ //
ṚV, 8, 33, 9.1 ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ /
ṚV, 8, 77, 11.2 ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cid ṛdūvṛdhā //
Avadānaśataka
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
Aṣṭasāhasrikā
ASāh, 2, 5.3 sa naiva saṃskṛte dhātau sthito nāpyasaṃskṛte dhātau sthito na ca tato vyutthitaḥ //
ASāh, 11, 8.4 sarvaṃ hi saṃskṛtamanityaṃ sarvaṃ bhayāvagataṃ duḥkhaṃ sarvaṃ traidhātukaṃ śūnyaṃ sarvadharmā anātmānaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 16.0 saṃskṛtaṃ bhakṣāḥ //
Aṣṭādhyāyī, 4, 4, 3.0 saṃskṛtam //
Aṣṭādhyāyī, 4, 4, 134.0 adbhiḥ saṃskṛtam //
Buddhacarita
BCar, 1, 9.1 tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ /
Carakasaṃhitā
Ca, Sū., 6, 38.2 purāṇā jāṅgalair māṃsair bhojyā yūṣaiśca saṃskṛtaiḥ //
Ca, Sū., 21, 30.2 saṃskṛtāni ca māṃsāni dadhi sarpiḥ payāṃsi ca //
Ca, Sū., 25, 49.7 yathāsvaṃ saṃyogasaṃskārasaṃskṛtā hyāsavāḥ svaṃ karma kurvanti /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Cik., 3, 294.2 virecanena payasā sarpiṣā saṃskṛtena ca //
Ca, Cik., 30, 289.2 nāsādyante 'gniveśasya tantre carakasaṃskṛte //
Ca, Si., 12, 38.1 saṃskṛtaṃ tattvasampūrṇaṃ tribhāgenopalakṣyate /
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 4, 13.1 na ca saṃskṛte sahāyā na mitra jñātījano ca parivārāḥ /
LalVis, 6, 40.7 bhagavānāha tena hi tvaṃ brahman upadarśaya taṃ daśamāsikaṃ bodhisattvaparibhogaṃ jñāsyanti kiyatsaṃskṛtamiti //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 33, 24.1 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ /
MBh, 1, 102, 16.1 saṃskāraiḥ saṃskṛtāste tu vratādhyayanasaṃyutāḥ /
MBh, 1, 139, 10.1 eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ /
MBh, 1, 155, 37.2 evam ukte tu yājena hute haviṣi saṃskṛte /
MBh, 1, 166, 30.1 sa tat saṃskṛtya vidhivad annopahitam āśu vai /
MBh, 1, 186, 8.2 śayyāsanānyuttamasaṃskṛtāni tathaiva cāsan vividhāni tatra //
MBh, 3, 4, 3.1 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase /
MBh, 3, 4, 6.1 saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham /
MBh, 3, 28, 15.2 hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam //
MBh, 3, 28, 17.2 abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ //
MBh, 3, 94, 8.1 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam /
MBh, 3, 97, 2.2 sa saṃskṛtena kauravya bhrātrā vātāpinā kila //
MBh, 3, 97, 3.2 vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram //
MBh, 3, 177, 32.1 yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate /
MBh, 3, 199, 9.3 saṃskṛtāḥ kila mantraiśca te 'pi svargam avāpnuvan //
MBh, 3, 200, 41.1 saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ /
MBh, 9, 51, 11.2 asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe //
MBh, 12, 36, 16.2 punar na ca pibed rājan saṃskṛtaḥ śudhyate naraḥ //
MBh, 12, 37, 31.1 na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ /
MBh, 12, 112, 45.1 īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam /
MBh, 12, 155, 4.1 auṣadhānyagadādīni tisro vidyāśca saṃskṛtāḥ /
MBh, 12, 182, 2.2 jātakarmādibhir yastu saṃskāraiḥ saṃskṛtaḥ śuciḥ /
MBh, 12, 186, 13.1 yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt /
MBh, 12, 227, 23.1 saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ /
MBh, 12, 257, 11.2 yaccāpi kiṃcit kartavyam anyaccokṣaiḥ susaṃskṛtam /
MBh, 13, 7, 18.1 salilāśī bhaved yaśca sadāgniḥ saṃskṛto dvijaḥ /
MBh, 13, 8, 9.1 susaṃskṛtāni prayatāḥ śucīni guṇavanti ca /
MBh, 13, 49, 25.2 saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye //
MBh, 13, 49, 26.2 tāvapi svāviva sutau saṃskāryāviti niścayaḥ //
MBh, 13, 53, 24.1 nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani /
MBh, 13, 65, 26.1 śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām /
MBh, 13, 94, 39.2 juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ //
MBh, 13, 112, 95.2 dadhi hṛtvā bakaścāpi plavo matsyān asaṃskṛtān //
MBh, 13, 115, 12.1 asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā /
MBh, 13, 115, 12.1 asaṃskṛtāḥ saṃskṛtāśca lavaṇālavaṇāstathā /
MBh, 13, 116, 50.1 havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci /
MBh, 13, 131, 34.1 sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ /
MBh, 13, 131, 35.1 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ /
MBh, 13, 131, 44.1 jñānavijñānasampannaḥ saṃskṛto vedapāragaḥ /
MBh, 13, 131, 45.2 śūdro 'pyāgamasampanno dvijo bhavati saṃskṛtaḥ //
MBh, 13, 148, 17.1 yajuṣā saṃskṛtaṃ māṃsam upabhuñjanna duṣyati /
MBh, 13, 148, 25.1 saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ /
MBh, 13, 154, 15.1 saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ /
MBh, 14, 26, 11.1 ekaṃ śāstāram āsādya śabdenaikena saṃskṛtāḥ /
MBh, 14, 45, 15.1 saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvaccaritavrataḥ /
MBh, 14, 46, 9.1 saṃskṛtaḥ sarvasaṃskāraistathaiva brahmacaryavān /
MBh, 14, 53, 9.2 adhvaryuḥ kalpakaścāpi haviḥ paramasaṃskṛtam //
MBh, 14, 64, 3.1 ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha /
MBh, 16, 3, 12.1 mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata /
Manusmṛti
ManuS, 2, 164.1 anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ /
ManuS, 3, 245.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ManuS, 5, 36.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ManuS, 5, 150.2 susaṃskṛtopaskarayā vyaye cāmuktahastayā //
ManuS, 8, 412.1 dāsyaṃ tu kārayan lobhād brāhmaṇaḥ saṃskṛtān dvijān /
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 171.1 yā garbhiṇī saṃskriyate jñātājñātāpi vā satī /
ManuS, 10, 68.1 tāv ubhāv apy asaṃskāryāv iti dharmo vyavasthitaḥ /
ManuS, 10, 110.1 yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 1.1 yadi saṃskṛta utpādastatra yuktā trilakṣaṇī /
MMadhKār, 7, 1.2 athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam //
MMadhKār, 7, 2.2 saṃskṛtasya samastāḥ syur ekatra katham ekadā //
MMadhKār, 7, 3.1 utpādasthitibhaṅgānām anyat saṃskṛtalakṣaṇam /
MMadhKār, 7, 3.2 asti ced anavasthaivaṃ nāsti cet te na saṃskṛtāḥ //
MMadhKār, 7, 33.1 utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam /
MMadhKār, 7, 33.2 saṃskṛtasyāprasiddhau ca kathaṃ setsyatyasaṃskṛtam //
MMadhKār, 25, 5.1 bhāvaśca yadi nirvāṇaṃ nirvāṇaṃ saṃskṛtaṃ bhavet /
MMadhKār, 25, 13.2 asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau //
Rāmāyaṇa
Rām, Ay, 45, 18.2 pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam //
Rām, Ay, 66, 23.2 dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam //
Rām, Ay, 80, 18.2 pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam //
Rām, Ay, 85, 66.2 sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ /
Rām, Ay, 95, 13.2 yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ //
Rām, Ār, 10, 55.1 bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam /
Rām, Ār, 64, 30.2 gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja //
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ār, 67, 17.2 mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā //
Rām, Ki, 21, 11.1 saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām /
Rām, Ki, 24, 42.1 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ /
Rām, Ki, 56, 11.2 saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām //
Rām, Su, 9, 18.1 bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ /
Rām, Su, 11, 62.2 aśokavanikā cintyā sarvasaṃskārasaṃskṛtā //
Rām, Su, 28, 17.2 vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām //
Rām, Su, 28, 18.1 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām /
Rām, Su, 47, 9.1 mahati sphāṭike citre ratnasaṃyogasaṃskṛte /
Rām, Yu, 3, 12.1 dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ /
Rām, Yu, 99, 32.2 nāham arho 'smi saṃskartuṃ paradārābhimarśakam //
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /
Rām, Utt, 84, 16.2 samutsukau tau sukham ūṣatur niśāṃ yathāśvinau bhārgavanītisaṃskṛtau //
Saundarānanda
SaundĀ, 2, 63.1 tatastayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca /
SaundĀ, 8, 48.1 yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam /
SaundĀ, 11, 45.1 tathaivelivilo rājā rājavṛttena saṃskṛtaḥ /
SaundĀ, 13, 2.2 mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ //
SaundĀ, 13, 13.2 ājīvasamudācāraṃ śaucāt saṃskartumarhasi //
SaundĀ, 13, 29.1 yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi /
Abhidharmakośa
AbhidhKo, 1, 4.1 sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ /
AbhidhKo, 1, 7.1 te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam /
AbhidhKo, 2, 23.1 cittaṃ caittāḥ sahāvaśyaṃ sarvaṃ saṃskṛtalakṣaṇaiḥ /
Agnipurāṇa
AgniPur, 6, 45.1 pitaraṃ tailadroṇisthaṃ saṃskṛtya sarayūtaṭe /
AgniPur, 7, 22.2 mṛto 'tha saṃskṛtastena kabandhaṃ cāvadhīttataḥ //
AgniPur, 10, 26.2 āśvāsya taṃ ca saṃskṛtya rāmājñapto vibhīṣaṇaḥ //
AgniPur, 14, 25.2 saṃskṛtya prahatān vīrān dattodakadhanādikaḥ //
AgniPur, 15, 7.1 saṃskṛtya yādavān pārtho dattodakadhanādikaḥ /
Amarakośa
AKośa, 2, 425.2 agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ //
AKośa, 2, 632.1 praṇītamupasaṃpannaṃ prayastaṃ syātsusaṃskṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 19.2 naraṃ viśeṣāt kṣīrājyair madhurauṣadhasaṃskṛtaiḥ //
AHS, Śār., 2, 17.1 tayor bṛṃhaṇavātaghnamadhuradravyasaṃskṛtaiḥ /
AHS, Cikitsitasthāna, 1, 77.1 saṃskṛtāḥ pippalīśuṇṭhīdhānyajīrakasaindhavaiḥ /
AHS, Cikitsitasthāna, 1, 108.2 saṃskṛtaṃ śītam uṣṇaṃ vā tasmāddhāroṣṇam eva vā //
AHS, Cikitsitasthāna, 3, 176.1 kaṇṭakārīrase siddho mudgayūṣaḥ susaṃskṛtaḥ /
AHS, Cikitsitasthāna, 5, 66.2 audakānūpapiśitairupanāhāḥ susaṃskṛtāḥ //
AHS, Cikitsitasthāna, 6, 35.2 snigdhāśceha hitāḥ svedāḥ saṃskṛtāni ghṛtāni ca //
AHS, Cikitsitasthāna, 7, 14.2 āmrāmrātakapeśībhiḥ saṃskṛtā rāgaṣāḍavāḥ //
AHS, Cikitsitasthāna, 7, 69.2 anyatra madyān nigadād vividhauṣadhasaṃskṛtāt //
AHS, Cikitsitasthāna, 8, 79.2 śikhitittirilāvānāṃ rasān amlān susaṃskṛtān //
AHS, Cikitsitasthāna, 22, 31.1 audakaprasahānūpavesavārāḥ susaṃskṛtāḥ /
AHS, Utt., 39, 14.1 itthaṃ saṃskṛtakoṣṭhasya rasāyanam upāharet /
AHS, Utt., 39, 67.1 saṃskṛtya tāny aṣṭaguṇe salile 'ṣṭau vipācayet /
AHS, Utt., 39, 140.1 saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam /
AHS, Utt., 39, 140.1 saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam /
Bodhicaryāvatāra
BoCA, 8, 69.1 sa kiṃ saṃskriyate yatnādātmaghātāya śastravat /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 3.2 tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti //
BKŚS, 14, 118.2 sa ca saṃskartum ātmānaṃ kvātra yakṣaḥ kva cājjukā //
BKŚS, 15, 27.2 mayā vegavatīpāṇir gṛhīto mantrasaṃskṛtaḥ //
BKŚS, 17, 167.2 ślāghyo gandharvadattāyāḥ karaḥ saṃskriyatām iti //
BKŚS, 20, 406.2 kuṭumbaṃ cāsya saṃskṛtya pratijagmur yathāgatam //
BKŚS, 21, 93.1 evamādi vimṛśyāsāv asaṃmantryaiva saṃskṛtān /
Daśakumāracarita
DKCar, 2, 7, 67.0 yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt //
Divyāvadāna
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 17, 107.1 niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam //
Kāmasūtra
KāSū, 6, 1, 13.2 tāmbūlāni srajaścaiva saṃskṛtaṃ cānulepanam /
Kātyāyanasmṛti
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 603.1 yaiś ca saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
Kāvyādarśa
KāvĀ, 1, 88.1 iti saṃbhāvyam evaitad viśeṣākhyānasaṃskṛtam /
Kāvyālaṃkāra
KāvyAl, 1, 28.2 saṃskṛtaṃ saṃskṛtā ceṣṭā kathāpabhraṃśabhāktathā //
Kūrmapurāṇa
KūPur, 2, 33, 51.1 punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 146.1 vandhyāsutākāśapuṣpaṃ yadā paśyanti saṃskṛtam /
LAS, 2, 170.8 atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt /
Liṅgapurāṇa
LiPur, 1, 85, 145.1 śuddhānnaṃ snigdham aśnīyāt saṃskṛtaṃ cābhimantritam /
LiPur, 2, 25, 1.3 janayitvāgrataḥ prācīṃ śubhe deśe susaṃskṛte //
LiPur, 2, 25, 89.2 atha saṃskṛte nidhāpayet ājyasaṃskāraḥ //
LiPur, 2, 47, 22.1 saṃskṛte vedisaṃyukte navakuṇḍena saṃvṛte /
Matsyapurāṇa
MPur, 17, 44.1 asaṃskṛtapramītānāṃ tyaktānāṃ kulayoṣitām /
MPur, 23, 28.2 somaḥ prāpyātha duṣprāpyamaiśvaryamṛṣisaṃskṛtam /
MPur, 133, 44.1 saṃskṛto'yaṃ ratho'smābhistava dānavaśatrujit /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
Nāradasmṛti
NāSmṛ, 2, 9, 10.2 kṣayaḥ saṃskriyamāṇānāṃ teṣāṃ dṛṣṭo 'gnisaṃgamāt //
NāSmṛ, 2, 13, 34.2 avaśyakāryāḥ saṃskārā bhrātaraṃ pūrvasaṃskṛtaiḥ //
Nāṭyaśāstra
NāṭŚ, 2, 50.2 prathame brāhmaṇastambhe sarpiḥsarṣapasaṃskṛtaḥ //
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 10, 5.1 asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ /
PABh zu PāśupSūtra, 4, 3, 2.0 pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 21.0 suparīkṣitaṃ brāhmaṇaṃ dīkṣāviśeṣeṇa pañcārthajñānaviśeṣeṇa ca śiṣyaṃ saṃskurvan saṃskartā ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 7.0 paśuḥ saṃskartavyo brāhmaṇaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 30.0 tatra pūrvasaṃdhyayoḥ śaucaṃ kṛtvā bhasma saṃskartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 54.0 tadanu mantraiḥ saṃskṛtya bhasma prabhūtaṃ prastaret //
Suśrutasaṃhitā
Su, Sū., 46, 339.1 aparyuṣitam annaṃ tu saṃskṛtaṃ mātrayā śubham /
Su, Sū., 46, 350.2 svinnaṃ niṣpīḍitaṃ śākaṃ hitaṃ syāt snehasaṃskṛtam //
Su, Sū., 46, 353.1 tadeva gorasādānaṃ surabhidravyasaṃskṛtam /
Su, Sū., 46, 362.1 sa dāḍimayuto vṛṣyaḥ saṃskṛto doṣanāśanaḥ /
Su, Sū., 46, 380.2 yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam //
Su, Śār., 4, 44.1 śāligodhūmapiṣṭānnabhakṣyair aikṣavasaṃskṛtaiḥ /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 12, 14.1 aikadhyamāvapet kumbhe saṃskṛte ghṛtabhāvite /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 40, 135.2 saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ //
Su, Utt., 42, 54.2 peyā vātaharaiḥ siddhāḥ kaulatthāḥ saṃskṛtā rasāḥ //
Su, Utt., 42, 93.1 kulatthayūṣo yuktāmlo lāvakīyūṣasaṃskṛtaḥ /
Su, Utt., 45, 14.2 rasayūṣau pradātavyau surabhisnehasaṃskṛtau /
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 51, 17.1 sauvarcalābhayābilvaiḥ saṃskṛtaṃ vānavaṃ ghṛtam /
Su, Utt., 51, 32.1 hanyuḥ śvāsaṃ ca kāsaṃ ca saṃskṛtāni payāṃsi ca /
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Viṣṇupurāṇa
ViPur, 2, 16, 16.1 nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
ViPur, 3, 10, 12.1 tato 'nantarasaṃskārasaṃskṛto guruveśmani /
ViPur, 3, 11, 71.2 bhojayetsaṃskṛtānnena prathamaṃ caramaṃ gṛhī //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
Viṣṇusmṛti
ViSmṛ, 15, 2.1 svakṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ //
ViSmṛ, 15, 8.1 akṣatā bhūyaḥ saṃskṛtā punarbhūḥ //
ViSmṛ, 15, 16.1 yā garbhiṇī saṃskriyate tasyāḥ putraḥ //
ViSmṛ, 22, 33.1 saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe //
ViSmṛ, 25, 4.1 susaṃskṛtopaskaratā //
ViSmṛ, 51, 59.2 mantrais tu saṃskṛtān adyācchāśvataṃ vidhim āsthitaḥ //
ViSmṛ, 81, 23.1 asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām /
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 67.1 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ /
YāSmṛ, 2, 124.1 asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ /
YāSmṛ, 2, 124.1 asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ /
Śatakatraya
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
Abhidhānacintāmaṇi
AbhCint, 2, 199.1 abhineyaprakārāḥ syurbhāṣāḥ ṣaṭsaṃskṛtādikāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 3.0 saṃskārasyānuvartanāt yathā śītaiḥ saṃskṛtaṃ śītatām uṣṇaiḥ saṃskṛtam uṣṇatāṃ bhajate ityādi //
Ayurvedarasāyana zu AHS, Sū., 16, 3.1, 3.0 saṃskārasyānuvartanāt yathā śītaiḥ saṃskṛtaṃ śītatām uṣṇaiḥ saṃskṛtam uṣṇatāṃ bhajate ityādi //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 41.2 karmayogaṃ vadata naḥ puruṣo yena saṃskṛtaḥ /
BhāgPur, 11, 21, 8.2 kṛṣṇasāro 'py asauvīrakīkaṭāsaṃskṛteriṇam //
Bhāratamañjarī
BhāMañj, 1, 591.1 vidureṇa sabhīṣmeṇa saṃskṛte pāṇḍuvigrahe /
BhāMañj, 1, 968.2 māṃsaṃ kṣaṇena saṃskṛtya dadau viprāya bhojanam //
BhāMañj, 13, 935.2 saṃskṛto jātakarmādyairbrahmacārī bhavedgṛhī //
BhāMañj, 13, 1581.1 vaiśvadevena vidhinā saṃskṛtena ca vahninā /
BhāMañj, 16, 42.2 pārthaḥ śarīraṃ saṃskṛtya cakāra salilakriyām //
Garuḍapurāṇa
GarPur, 1, 79, 3.2 saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiṃcillabhet tataḥ //
GarPur, 1, 143, 12.2 saṃskṛtya bharataścāgādrāmamāha balānvitaḥ //
GarPur, 1, 143, 24.1 jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
Hitopadeśa
Hitop, 2, 24.3 ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ //
Hitop, 2, 24.3 ātmā saṃskṛtya saṃskṛtya paropakaraṇīkṛtaḥ //
Kathāsaritsāgara
KSS, 1, 6, 2.1 saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā /
KSS, 1, 7, 2.1 taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 23.2 paraṃ tadātmano bhogyaṃ vakṣyamāṇārthasaṃskṛtam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 13.0 tatropanayanena saṃskṛto brahmacārī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.5 brāhmeṇa saṃskṛta ṛṣīṇāṃ samānatāṃ sāyujyaṃ gacchati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.6 daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 65.2 sakṛt saṃskṛtasaṃskārā sīmantena dvijastriyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 67.2 yā sakṛt saṃskṛtā nārī sarvagarbheṣu saṃskṛtā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 67.2 yā sakṛt saṃskṛtā nārī sarvagarbheṣu saṃskṛtā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 497.2 akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 633.0 tṛptām ājyādinā saṃskṛtāṃ vapāṃ tvāmuddiśya jahuḥ tyaktavantaḥ //
Rasahṛdayatantra
RHT, 3, 14.1 dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam /
RHT, 18, 32.1 tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /
Rasamañjarī
RMañj, 6, 18.1 elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ /
Rasaratnasamuccaya
RRS, 1, 72.2 daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ //
RRS, 11, 124.1 ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /
RRS, 14, 13.3 guḍūcītriphalākvāthaiḥ saṃskṛto guggulurvaraḥ //
RRS, 14, 27.2 guḍūcītriphalākvāthaiḥ saṃskṛtaṃ gugguluṃ tathā //
RRS, 14, 45.1 saṃskṛtya dugdhikāṃ vahnau vireke ca prayojayet /
RRS, 14, 68.1 niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
Rasaratnākara
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
RRĀ, V.kh., 14, 38.1 pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /
RRĀ, V.kh., 16, 106.1 pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /
RRĀ, V.kh., 17, 1.2 nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //
RRĀ, V.kh., 18, 87.1 samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam /
Rasendracintāmaṇi
RCint, 6, 76.1 tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ /
RCint, 6, 76.2 viśeṣasaṃskṛtasūtakasya tu vyomagāmitvādipradatvāt //
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
Rasādhyāya
RAdhy, 1, 25.2 saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //
RAdhy, 1, 89.2 annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā //
RAdhy, 1, 215.1 saṃskārair manusaṃkhyaiśca sūtaḥ saṃskṛtya māritaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 13.2, 3.0 tataḥ saṃskṛtānāṃ rasānāṃ tārādiniṣpattirūpaṃ phalam //
RAdhyṬ zu RAdhy, 89.2, 9.0 evaṃ saptavāraṃ saptadinaiḥ saptadinaiḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 110.2, 2.0 tataḥ punaḥ prabhāte navaṃ bījapūrakamānīya tathaiva madhye rasaṃ kṣiptvā dolāyantreṇāhorātraṃ rasaḥ saṃskāryaḥ //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 166.2, 26.0 etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva //
RAdhyṬ zu RAdhy, 215.2, 1.0 iha manusaṃkhyaiś caturdaśabhiḥ saṃskārair anantaroktaiḥ saṃskṛtya yo māritasūtaḥ sukhalve kṣiptvātyarthaṃ piṣyate //
RAdhyṬ zu RAdhy, 223.2, 4.0 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 478.2, 34.0 tadyathā prathamam 1 aṣṭādaśasaṃskārasaṃskṛtaḥ śṛṅkhalārasaḥ //
Rasārṇava
RArṇ, 6, 54.1 saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
Rājanighaṇṭu
RājNigh, 13, 217.2 yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ //
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 13.0 tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam //
SarvSund zu AHS, Sū., 16, 3.2, 17.0 athavā dravyāntarasaṃskṛtasarpirādyapekṣayā kaphasyāpītaraśabdena grahaṇam iti //
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
SarvSund zu AHS, Utt., 39, 71.2, 2.0 hemante madhurasnigdhaśītalaiḥ saṃskṛtaśarīras tānyaṣṭāv aṣṭaguṇe jale kvāthayet //
SarvSund zu AHS, Utt., 39, 114.2, 6.0 tathā śītalairmadhuraiścopaskṛtaḥ saṃskṛtaḥ āśayo yasya sa evam //
Skandapurāṇa
SkPur, 17, 7.3 piśitaṃ sampratijñātaṃ bhojanaṃ niśi saṃskṛtam /
SkPur, 17, 17.2 gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi //
SkPur, 17, 18.1 kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam /
Tantrasāra
TantraS, 4, 1.0 tatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
Tantrāloka
TĀ, 4, 3.1 vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam /
TĀ, 4, 3.1 vikalpaḥ saṃskṛtaḥ sūte vikalpaṃ svātmasaṃskṛtam /
TĀ, 16, 33.2 prālabdha uktatritayasaṃskṛtaḥ so 'pi dhūnayet //
TĀ, 16, 202.2 yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye //
TĀ, 16, 276.2 tatsaṃskṛto 'pyanyadeṣa kurvansvātmani tṛpyati //
TĀ, 16, 296.2 dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ //
TĀ, 26, 6.1 tataḥ sa saṃskṛtaṃ yogyaṃ jñātvātmānaṃ svaśāsane /
Ānandakanda
ĀK, 1, 2, 237.2 saṃskṛtaṃ kurute sūta tvāmaṣṭādaśakarmabhiḥ //
ĀK, 1, 2, 262.2 pañcabhūsaṃskṛtaṃ kṛtvā svastriyā vā dvijena vā //
ĀK, 1, 6, 32.2 svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ //
ĀK, 1, 15, 470.1 saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ /
ĀK, 1, 19, 100.1 hrade vā dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi /
ĀK, 1, 19, 154.1 snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api /
ĀK, 1, 19, 154.2 mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam //
ĀK, 2, 1, 147.1 niścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam /
ĀK, 2, 5, 14.1 saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 4.2 saṃkṣepavistarau hitvā saṃskuryācchāstram āditaḥ /
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 2.0 dadhidāḍimasārābhyāṃ saṃskṛtaṃ dadhidāḍimasārikam //
ĀVDīp zu Ca, Cik., 2, 4, 18.2, 2.0 phalasārika iti dāḍimāmalakādiphalasārasaṃskṛtam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 22.1, 1.0 prāṇasya prasphuracchāktasaurabhāveśasaṃskṛtaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 28.0 annaṃ saṃskṛtam annaṃ tena bhaktādikam //
Bhāvaprakāśa
BhPr, 6, 8, 44.1 jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam /
Haribhaktivilāsa
HBhVil, 1, 189.2 yathā susaṃskṛtā vāṇī tathāsau mantra uttamaḥ //
HBhVil, 2, 35.1 bhūmiṃ saṃskṛtya tasyāṃ cārcayitvā vāstudevatāḥ /
HBhVil, 2, 98.1 tato vahniṃ paristīrya saṃskṛtājyaṃ yathāvidhi /
HBhVil, 2, 100.1 itthaṃ hi saṃskṛte vahnau pīṭham abhyarcya tatra ca /
HBhVil, 4, 373.2 prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet //
Janmamaraṇavicāra
JanMVic, 1, 191.1 pūrtyā śuddhyā vyākhyayā saṃskṛtaḥ stāt pūrṇo granthaḥ śreyase sajjanānām //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 11, 4.0 asya vā sūktasya saṃpratyayāt parihārya vaśāṃ saṃskāryatvāt //
Kokilasaṃdeśa
KokSam, 1, 13.2 saṃskartāsi dhruvamupagato yatra patrīndra teṣām uddāmānāmapi navanavodyānalīlāyitānām //
Mugdhāvabodhinī
MuA zu RHT, 1, 34.2, 2.0 saṃskriyanta iti saṃskārāḥ //
MuA zu RHT, 2, 18.2, 2.0 asau pūrvasaṃskṛtarasa etair auṣadhais tridinaṃ nirantaraṃ yathā syāt tathā svedena dīpitaḥ kṣutpīḍitaḥ san grāsārthī kavalābhilāṣī jāyate //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 3.0 nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam //
MuA zu RHT, 3, 24.1, 14.0 pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi //
MuA zu RHT, 3, 27.2, 3.0 saṃvedyate saṃskriyate saṃskāravidbhiriti saṃvādī //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 5, 3.2, 2.0 bījānāṃ śulbābhrādīnāṃ ko'pyanirvacanīyaḥ saṃskāro garbhe drutikārakaḥ prathamaṃ kartavyaḥ saṃskriyata iti saṃskāraḥ //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 16, 32.2, 2.0 tu punaḥ svacchaḥ pradhānasaṃskāraiḥ saṃskṛtaḥ sūtaḥ anusāritena samaḥ triguṇabījena sārito'nusāritastena tulyo yadi syātsa ca lakṣavedhī syāt //
MuA zu RHT, 17, 1.2, 1.1 susaṃskṛtā mukhāntaḥsthā viśadāśca hitārthakāḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 22.1 śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 24.1 vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 11.0 kṛtaṃ kalpitaṃ saṃskṛtam ityarthaḥ //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 26.2, 12.0 evaṃ saṃskṛtaṃ svarṇaṃ varabījaṃ bhavati //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 10, 13.2, 8.0 tayā saṃskṛtayā mṛdā vihitā mūṣā śāstre vajradrāvaṇaketi khyātā //
RRSṬīkā zu RRS, 11, 77.2, 2.0 atra suvarṇaṃ na tu bījīkṛtaṃ kiṃtu śuddhaṃ jāraṇāyantre saṃskṛtaṃ pattrarūpaṃ grāhyam //
Rasasaṃketakalikā
RSK, 1, 8.2 tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 24.1 punaraparaṃ mañjuśrīr bodhisattvo mahāsattvaḥ sarvadharmān śūnyān vyavalokayati yathāvat pratiṣṭhitān dharmān aviparītasthāyino yathābhūtasthitān acalān akampyān avivartyān aparivartān sadā yathābhūtasthitān ākāśasvabhāvān niruktivyavahāravivarjitān ajātān abhūtān anasambhūtān asaṃskṛtān asaṃtānān asattābhilāpapravyāhṛtān asaṅgasthānasthitān saṃjñāviparyāsaprādurbhūtān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 50.2 saṃskāraiḥ saṃskṛto vipro yaiśca jāyeta tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 97, 74.1 pitāmahena vai bālo garbhādhānādisaṃskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 145.1 tataḥ saṃskṛtya taṃ bālaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 126, 15.2 saṃskṛtya dadate bhikṣāṃ phalaṃ tasya tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 209, 22.2 adarśanābhiḥ kartavyaṃ tāvadannaṃ susaṃskṛtam //
SkPur (Rkh), Revākhaṇḍa, 211, 5.1 tvadgṛhe kartum icchāmi hyebhiḥ saha susaṃskṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 31.2 saṃskṛtya vidhivatputra tarpayasva yathātatham //
SkPur (Rkh), Revākhaṇḍa, 218, 35.2 krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 27.0 punarutsyūto jaratsaṃvyāyaḥ punaḥ saṃskṛtaḥ kadratho 'naḍvān hiraṇyaṃ vā dakṣiṇā //
ŚāṅkhŚS, 4, 15, 22.0 puruṣākṛtim kṛtvorṇāsūtraiḥ pariveṣṭya yavacūrṇaiḥ pralipya sarpiṣābhyajyāgnibhiḥ saṃskurvanti //
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //