Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 6.1 tavodare jagatsarvaṃ tiṣṭhate parameśvara /
SkPur (Rkh), Revākhaṇḍa, 7, 8.1 sa niśamya vacastasya utthitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 10.1 tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 18.2 puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 20, 26.2 tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 16.1 stutibhiśca supuṣṭābhistuṣṭāva parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 29, 18.2 dharme matiṃ ca me nityaṃ dadasva parameśvara //
SkPur (Rkh), Revākhaṇḍa, 37, 8.2 nānyā gatiḥ sureśāna tvāṃ muktvā parameśvara //
SkPur (Rkh), Revākhaṇḍa, 38, 38.1 evaṃ saṃkṣobhya taṃ sarvaṃ strījanaṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 68.1 narmadāyās taṭe tena sthāpitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 15.1 caturvarṣasahasrāṇi vyatīyuḥ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 47, 19.1 śaṅkhaṃ cakraṃ gadāṃ cāpaṃ saṃgṛhya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 43.1 snāpyamānaṃ ca ye bhaktvā paśyanti parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 73, 4.2 niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 66.1 pañcāmṛtena gavyena snāpayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 89, 5.1 sarvānkāmānavāpnoti sampūjya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 97, 81.2 svāntarhṛtkamale sthāpya dhyāyate parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 97, 146.2 śrīkhaṇḍena sugandhena guṇṭhayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 97, 149.1 ikṣugaḍukadānena tuṣyate parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 9.3 vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 102, 5.1 tatra nṛtyaṃ prakartavyaṃ tuṣyate parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 7.1 etacchrutvā śubhaṃ vākyaṃ devānāṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 4.1 dvādaśābde tataḥ pūrṇe tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 114, 2.1 ayonije naraḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 115, 9.1 tatra tīrthe tu yaḥ snātvā pūjayetparameśvaram /
SkPur (Rkh), Revākhaṇḍa, 118, 20.1 sahasā bhagavāndevastu tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 32.2 caturthaṃ tu tato bhāgaṃ vibhajya parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 40.1 indratīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 122, 35.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 125, 19.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 126, 2.2 ayonijo mahādeva yathā tvaṃ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 126, 10.1 ayonijo mahādeva yathā tvaṃ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 128, 3.2 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 130, 1.3 tatra devaiḥ samāgatya toṣitaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 27.1 tato varṣasahasrānte tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 8.2 anurūpeṇa rājendra yugasya parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 21.2 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 138, 10.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 150, 4.1 tena nirdagdhakāyena cārādhya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 150, 26.1 tatas tuṣṭo mahādevo devānāṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 29.1 etacchrutvā vacas teṣāṃ vimṛśya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 152, 2.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 159, 32.1 pañcabhūtasamopetaḥ saṣaṣṭhaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 15.1 tasmiṃstīrthe naraḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 32.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 173, 4.1 tacchrutvā sahasā tasmai cukopa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 14.1 gandhadhūpapradīpādyairabhyarcya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 175, 4.2 vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 12.1 tatra tīrthe tu yaḥ snātvā pūjayet parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 179, 3.1 praṇamya śirasā tatra sthāpitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 4.2 samprāptā hyuttamā siddhir ārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 181, 20.2 karomi kasya nidhanamakāle parameśvara //
SkPur (Rkh), Revākhaṇḍa, 181, 40.2 yāvadvipro na cāsmākaṃ kupyate parameśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 51.2 paravadanavīkṣaṇaparaṃ parameśvara māṃ paritrāhi //
SkPur (Rkh), Revākhaṇḍa, 189, 10.1 evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 2.2 purā varṣaśataṃ sāgramārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 192, 65.1 yo 'sau paraśca paramaḥ puruṣaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 33.1 prasīda sarveśvara sarvabhūta sanātanātmaparameśvareśa /
SkPur (Rkh), Revākhaṇḍa, 193, 65.1 rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 193, 68.1 parameśvareti yadrūpaṃ tadetatkathitaṃ tava /
SkPur (Rkh), Revākhaṇḍa, 194, 45.1 vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 2.1 pañcāyatanamadhye tu tiṣṭhate parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 52.1 ajñānena mayā sava yaduktaṃ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 210, 3.2 tatra tīrthe tu yaḥ snātvā hyārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 211, 11.2 yo 'tra pūrvaṃ samāyātaḥ sa yogī parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 213, 4.2 tāvattamāmalaṃ bhūtaṃ paśyanti parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 214, 10.1 kṛtvā tu khaṇḍakhaṇḍāni sa devaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 214, 12.2 adhanyaḥ kṛtapuṇyo 'haṃ nigrāhyaḥ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 226, 23.2 gītanṛtyakathābhiśca toṣayet parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 227, 4.2 patanti narake ghore prāhaivaṃ parameśvaraḥ //