Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgvidhāna
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mahācīnatantra
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
Gopathabrāhmaṇa
GB, 1, 5, 23, 8.2 saṃvatsarasya savanāḥ sahasram asīti trīṇi ca saṃstutasya //
GB, 1, 5, 24, 5.1 prāyaścittair bheṣajaiḥ saṃstuvanto 'tharvāṇo 'ṅgirasaś ca śāntāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
Jaiminīyabrāhmaṇa
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 192, 6.0 tāḥ saṃstutāś catustriṃśadakṣarā bhavanti //
JB, 1, 235, 10.0 navatiśataṃ hy evaiṣo 'gniṣṭomaḥ saṃstutaḥ stotriyā bhavanti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 7.0 saṃstutān ācaṣṭe //
KātyŚS, 5, 5, 8.0 tṛṇāni vodgṛhṇāti yathāsaṃstutam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 2.6 sahasriyaṃ vājam atyaṃ na saptiṃ sasavānt saṃstūyase jātavedaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 21.0 vīryaṃ vā agniṣṭomo vīrya eva madhyataḥ pratitiṣṭhanti nava saṃstutā bhavanti nava prāṇāḥ prāṇeṣveva pratitiṣṭhanti //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
PB, 13, 4, 3.0 dvyopaśāḥ saṃstutā bhavanti tasmād dvyopaśāḥ paśavaḥ //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 2.5 te saṃstutā virājam abhisaṃpadyante /
Taittirīyasaṃhitā
TS, 1, 7, 4, 28.1 saṃstutā eva devatā duhe //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 4.0 ṛgyajuḥsāmātharvabhir mantrair vaiṣṇavairdevaṃ saṃstūya namo'ntair nāmabhiḥ praṇamet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 47.1 naiyamikaṃ hy etad ṛṇasaṃstutaṃ ca //
VasDhS, 23, 49.1 eṣa cāndrāyaṇo māsaḥ pavitram ṛṣisaṃstutaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 32.0 atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ //
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
ĀpDhS, 1, 3, 43.0 bhaikṣaṃ haviṣā saṃstutaṃ tatrācāryo devatārthe //
Ṛgvidhāna
ṚgVidh, 1, 1, 6.2 anye kāmāḥ śataśaḥ sampradiṣṭāḥ saṃstuvadbhir ṛṣibhir devatāś ca //
Buddhacarita
BCar, 12, 119.1 tato bhujaṅgapravareṇa saṃstutastṛṇānyupādāya śucīni lāvakāt /
Mahābhārata
MBh, 1, 56, 15.2 śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam //
MBh, 1, 68, 13.34 saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 199, 35.11 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 1, 199, 36.8 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 1, 215, 11.14 hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 2, 38, 6.2 tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi //
MBh, 2, 38, 15.2 ajānata ivākhyāsi saṃstuvan kurusattama /
MBh, 2, 41, 7.2 yadi saṃstauṣi rājñastvam imaṃ hitvā janārdanam //
MBh, 2, 41, 16.1 yad astavyam imaṃ śaśvanmohāt saṃstauṣi bhaktitaḥ /
MBh, 2, 42, 29.1 prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ /
MBh, 3, 42, 15.1 saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 44, 9.1 saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ /
MBh, 3, 83, 65.1 tato gaccheta rājendra prayāgam ṛṣisaṃstutam /
MBh, 3, 189, 5.1 saṃstūyamāno viprendrair mānayāno dvijottamān /
MBh, 3, 189, 14.3 vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam //
MBh, 5, 16, 18.2 evaṃ saṃstūyamānaśca so 'vardhata śanaiḥ śanaiḥ //
MBh, 5, 18, 17.2 saṃstūyamānā vardhante mahātmāno yudhiṣṭhira //
MBh, 6, 13, 8.3 mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hariḥ //
MBh, 6, 20, 7.2 samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca //
MBh, 6, 82, 54.1 kṛtasvastyayanāḥ sarve saṃstūyantaśca bandibhiḥ /
MBh, 6, 93, 29.1 saṃstūyamānaḥ sūtaiśca māgadhaiśca mahāyaśāḥ /
MBh, 7, 58, 27.1 saṃstūyamānaḥ sūtaiśca vandyamānaśca bandibhiḥ /
MBh, 7, 123, 8.1 karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta /
MBh, 7, 172, 73.2 arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ //
MBh, 8, 24, 118.2 jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ //
MBh, 8, 26, 13.1 saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau /
MBh, 8, 27, 67.1 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja /
MBh, 9, 6, 10.1 evaṃ saṃstūyamānastu madrāṇām adhipo balī /
MBh, 9, 50, 24.1 evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī /
MBh, 10, 7, 47.1 saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ /
MBh, 12, 81, 23.1 ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ /
MBh, 12, 136, 182.1 iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ /
MBh, 12, 160, 45.1 tataḥ sa bhagavān rudro brahmarṣigaṇasaṃstutaḥ /
MBh, 12, 205, 2.2 prayojanam atastvatra mārgam icchanti saṃstutam //
MBh, 12, 242, 2.2 dharmaṃ te sampravakṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 12, 309, 49.1 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ /
MBh, 12, 317, 29.1 praṇayaṃ pratisaṃhṛtya saṃstuteṣvitareṣu ca /
MBh, 12, 323, 10.2 ahiṃsraḥ śucir akṣudro nirāśīḥ karmasaṃstutaḥ /
MBh, 13, 3, 5.2 sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ //
MBh, 13, 15, 15.2 viśvābhiḥ stutibhir devaṃ viśvadevaṃ samastuvan //
MBh, 13, 100, 3.1 saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān /
MBh, 13, 145, 21.2 saṃstūyamānastridaśaiḥ prasasāda maheśvaraḥ //
MBh, 14, 63, 2.1 saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ /
MBh, 15, 30, 7.2 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ //
MBh, 16, 6, 15.1 tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ /
MBh, 18, 3, 39.1 gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām /
Rāmāyaṇa
Rām, Ki, 66, 1.1 saṃstūyamāno hanumān vyavardhata mahābalaḥ /
Rām, Ki, 66, 2.1 tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ /
Rām, Yu, 55, 52.1 tataḥ samutpāṭya jagāma vīraḥ saṃstūyamāno yudhi rākṣasendraiḥ /
Rām, Yu, 61, 62.2 saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ //
Rām, Yu, 81, 35.2 astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ //
Saundarānanda
SaundĀ, 3, 17.1 abhitastataḥ kapilavāstu paramaśubhavāstusaṃstutam /
Agnipurāṇa
AgniPur, 2, 16.1 śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiś ca taṃ /
AgniPur, 12, 12.1 ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā /
AgniPur, 12, 19.1 jitvā niḥsārya cābdhisthaṃ cakāra balasaṃstutaḥ /
AgniPur, 12, 22.2 rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ //
Harivaṃśa
HV, 20, 13.1 tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ /
Harṣacarita
Harṣacarita, 1, 70.1 dārayati dāruṇaḥ krakacapāta iva hṛdayaṃ saṃstutajanavirahaḥ sā nārhasyevaṃ bhavitum //
Kirātārjunīya
Kir, 3, 2.2 prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram //
Kir, 3, 21.2 asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 41.2 bhānum agniparikīrṇatejasaṃ saṃstuvanti kiraṇoṣmapāyinaḥ //
Kāmasūtra
KāSū, 1, 3, 17.1 pūjitā sā sadā rājñā guṇavadbhiśca saṃstutā /
KāSū, 3, 2, 10.1 dīpāloke vigāḍhayauvanāyāḥ pūrvasaṃstutāyāḥ /
KāSū, 3, 2, 16.1 saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet /
KāSū, 5, 4, 6.3 saṃstutayor apyasaṃsṛṣṭākārayor astīti goṇikāputraḥ /
KāSū, 5, 4, 11.1 sā prāyeṇa saṃstutasaṃbhāṣaṇayoḥ /
Kūrmapurāṇa
KūPur, 1, 1, 54.2 saṃstūya vividhaiḥ stotraiḥ kṛtāñjalirabhāṣata //
KūPur, 1, 9, 67.1 saṃstutastena bhagavān brahmaṇā parameśvaraḥ /
KūPur, 1, 14, 16.1 saṃstūyate sahasrāṃśuḥ sāmagādhvaryuhotṛbhiḥ /
KūPur, 1, 14, 69.2 saṃstūya bhagavānīśaḥ sāmbastatrāgamat svayam //
KūPur, 1, 15, 23.1 saṃstūyamānaḥ praṇatairmunīndrairamarairapi /
KūPur, 1, 15, 218.2 saṃstutā daityapatinā putratve jagṛhe 'ndhakam //
KūPur, 1, 16, 64.1 saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ /
KūPur, 1, 17, 7.1 saṃstuto bhagavānīśaḥ śaṅkaro nīlalohitaḥ /
KūPur, 1, 25, 88.1 evaṃ saṃstūyamānastu vyakto bhūtvā maheśvaraḥ /
KūPur, 1, 31, 34.1 saṃstūyamāno 'tha munīndrasaṅghairavāpya bodhaṃ bhagavatprasādāt /
KūPur, 2, 1, 20.1 saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ /
KūPur, 2, 1, 36.1 saṃstuto bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 5, 21.2 samastuvan brahmamayairvacobhir ānandapūrṇāyatamānasās te //
KūPur, 2, 31, 92.2 saṃstūya vaidikairmantrair bahumānapuraḥsaram //
KūPur, 2, 31, 98.1 saṃstūyamānaḥ pramathairmahāyogair itastataḥ /
KūPur, 2, 37, 123.1 tataste munayaḥ sarve saṃstūya ca maheśvaram /
KūPur, 2, 39, 2.1 munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
KūPur, 2, 39, 3.2 saṃstutā devagandharvair apsarobhistathaiva ca //
Liṅgapurāṇa
LiPur, 1, 18, 39.3 virarāmeti saṃstutvā brahmaṇā sahito hariḥ //
LiPur, 1, 72, 104.2 jayeti vāco mumucuḥ saṃstuvanto 'ṣṭamūrtikam //
LiPur, 1, 82, 23.1 saṃstutā jananī teṣāṃ sarvopadravanāśinī /
LiPur, 1, 95, 32.2 tato brahmādayastūrṇaṃ saṃstūya parameśvaram //
Matsyapurāṇa
MPur, 47, 128.2 saṃstutāya sutīrthāya devadevāya raṃhase //
MPur, 47, 172.1 anayā saṃstuto bhaktyā praśrayeṇa damena ca /
MPur, 106, 15.1 tato gaccheta rājendra prayāgaṃ saṃstuvaṃśca yat /
MPur, 148, 101.3 sahasradṛgbandisahasrasaṃstutastriviṣṭape'śobhata pākaśāsanaḥ //
MPur, 158, 20.3 prasannā tu tato devī vīrakasyeti saṃstutā /
MPur, 171, 65.2 kathitaste'nupūrveṇa saṃstutaḥ paramarṣibhiḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 25.2 evaṃ saṃstūyamānastu pṛthivyā pṛthivīdharaḥ /
ViPur, 1, 4, 45.2 evaṃ saṃstūyamānas tu paramātmā mahīdharaḥ /
ViPur, 1, 9, 65.2 evaṃ saṃstūyamānas tu bhagavāñchaṅkhacakradhṛk /
ViPur, 1, 9, 74.2 evaṃ saṃstūyamānas tu praṇatair amarair hariḥ /
ViPur, 1, 9, 131.2 evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum /
ViPur, 1, 17, 48.3 purohitā mahātmānaḥ sāmnā saṃstūya vāgminaḥ //
ViPur, 3, 17, 12.2 yasmiṃśca layameṣyanti kastaṃ saṃstotumīśvaraḥ //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 5, 1, 60.2 evaṃ saṃstūyamānastu bhagavānparameśvaraḥ /
ViPur, 5, 3, 1.2 evaṃ saṃstūyamānā sā devairdevamadhārayat /
ViPur, 5, 7, 81.2 saṃstūyamāno gopaiśca kṛṣṇo vrajamupāgamat //
ViPur, 5, 9, 38.1 saṃstūyamāno gopaistu rāmo daitye nipātite /
ViPur, 5, 11, 21.2 saṃstūyamānacaritaḥ kṛṣṇaḥ śailamadhārayat //
ViPur, 5, 18, 37.2 saṃstūyamānaṃ gandharvairvanamālāvibhūṣitam //
ViPur, 5, 18, 46.2 saṃstūyamānau gandharvamunisiddhamahoragaiḥ //
ViPur, 5, 31, 1.2 saṃstuto bhagavānitthaṃ devarājena keśavaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 1.2 iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasattriṇām /
BhāgPur, 2, 3, 19.1 śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ /
BhāgPur, 4, 12, 1.3 tatrāgataścāraṇayakṣakinnaraiḥ saṃstūyamāno nyavadatkṛtāñjalim //
BhāgPur, 11, 4, 19.1 saṃstunvato nipatitān śramaṇān ṛṣīṃś ca śakraṃ ca vṛtravadhatas tamasi praviṣṭam /
BhāgPur, 11, 13, 42.1 tair ahaṃ pūjitaḥ samyak saṃstutaḥ paramarṣibhiḥ /
Mahācīnatantra
Mahācīnatantra, 7, 7.2 saṃstūyamānam ṛṣibhiḥ siddhakiṃnarasevitam //
Rasendracūḍāmaṇi
RCūM, 13, 77.1 dhṛtāni vā tāni samarcitāni sujātiyuktāni ca saṃstutāni /
RCūM, 16, 72.3 śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //
Skandapurāṇa
SkPur, 7, 38.1 tapodhanaiḥ siddhagaṇaiśca saṃstutaṃ diviṣṭhatulyadvijarājamaṇḍale /
SkPur, 21, 28.2 dhyānine dhyāyamānāya dhyānibhiḥ saṃstutāya ca //
SkPur, 25, 56.2 tataste gaṇapāḥ sarve saṃstutāstena dhīmatā /
Tantrāloka
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 25.1 ekena divyarūpeṇa tāmragaurīti saṃstutā /
GokPurS, 8, 77.2 svasthānam agamat so 'pi nāgendraiḥ saṃstutaḥ svayam //
Haribhaktivilāsa
HBhVil, 2, 4.2 nādhikāro 'sty ataḥ kuryād ātmānaṃ śivasaṃstutam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 1.2 evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 41.1 krīḍate daivataiḥ sārddhaṃ siddhagandharvasaṃstutaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 15.1 saṃstutā ṛṣibhir devair yogakṣemārthasiddhaye /
SkPur (Rkh), Revākhaṇḍa, 193, 48.2 ityevaṃ saṃstutas tābhir apsarobhir janārdanaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 170.1 sarvarṣigaṇasaṃstutyaś caidyaprāṇanikṛntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 188.2 saśarīrajarāvyādhasvargadaḥ svargisaṃstutaḥ //