Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 15, 10.2 amṛtārthe samāgamya taponiyamasaṃsthitāḥ //
MBh, 1, 47, 15.3 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ //
MBh, 1, 57, 57.37 tair uktā sā tu mā bhaiṣīstena sā saṃsthitā divi /
MBh, 1, 68, 45.1 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate /
MBh, 1, 85, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nighṛṣyate vā /
MBh, 1, 87, 9.3 tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha //
MBh, 1, 88, 2.3 lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti //
MBh, 1, 124, 8.4 samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām //
MBh, 1, 134, 24.1 apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ /
MBh, 1, 137, 16.18 mātrā saha kumārāste sarve tatraiva saṃsthitāḥ /
MBh, 1, 139, 17.10 upacāraguṇair yuktāṃ lālitair hāsyasaṃsthitaiḥ /
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 178, 14.3 samājavāṭopari saṃsthitānāṃ meghaiḥ samantād iva garjamānaiḥ //
MBh, 1, 210, 17.4 kautūhalasamāviṣṭā bhṛśam utprekṣya saṃsthitāḥ //
MBh, 1, 214, 17.16 niruddeśatamaprakhyam āvṛtaṃ gajasaṃsthitaiḥ /
MBh, 1, 216, 13.5 vinardann iva tatrasthaḥ saṃsthito mūrdhnyaśobhata //
MBh, 2, 11, 52.5 ayodhyādhipatir vīro viśvāmitreṇa saṃsthitaḥ /
MBh, 2, 35, 17.2 pūjye tāviha govinde hetū dvāvapi saṃsthitau //
MBh, 3, 1, 36.1 etaddhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam /
MBh, 3, 44, 8.2 saṃsthitānyabhiyātāni dadarśāyutaśas tadā //
MBh, 3, 106, 36.2 tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ //
MBh, 3, 159, 12.1 sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ /
MBh, 3, 163, 17.2 varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat //
MBh, 3, 163, 19.1 anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam /
MBh, 3, 186, 68.2 kecid añjanasaṃkāśāḥ kecin makarasaṃsthitāḥ /
MBh, 3, 193, 1.2 ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām /
MBh, 3, 197, 16.1 sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam /
MBh, 3, 198, 10.3 ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ //
MBh, 3, 203, 30.1 tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ /
MBh, 3, 203, 31.1 devo yaḥ saṃsthitas tasminn abbindur iva puṣkare /
MBh, 3, 210, 14.1 trividhaṃ saṃsthitā hyete pañca pañca pṛthak pṛthak /
MBh, 3, 220, 27.1 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam /
MBh, 3, 226, 15.1 mahābhijanasampannaṃ bhadre mahati saṃsthitam /
MBh, 3, 255, 1.2 saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata /
MBh, 3, 276, 5.1 sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ /
MBh, 6, 6, 12.2 parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ //
MBh, 6, 7, 11.1 tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho /
MBh, 6, 7, 53.2 etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam //
MBh, 6, 8, 17.2 kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ //
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 114, 94.2 bhīṣma eva mahātmā san saṃsthātā dakṣiṇāyane //
MBh, 7, 6, 2.2 dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ //
MBh, 7, 104, 5.2 duryodhanahite yuktāḥ samatiṣṭhanta ke 'grataḥ //
MBh, 8, 31, 41.2 kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam //
MBh, 8, 32, 6.1 pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ /
MBh, 8, 38, 11.2 niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata //
MBh, 11, 10, 16.1 pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe /
MBh, 12, 22, 6.2 praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam //
MBh, 12, 31, 27.1 codayāmāsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam /
MBh, 12, 39, 24.2 paraṃ sahasrai rājendra taponiyamasaṃsthitaiḥ //
MBh, 12, 83, 62.2 vyāpanne bhavato rājye rājan pitari saṃsthite //
MBh, 12, 102, 12.1 susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ /
MBh, 12, 137, 40.2 channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu //
MBh, 12, 192, 38.2 rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ /
MBh, 12, 192, 126.1 athavā vīkṣate lokān sarvānnirayasaṃsthitān /
MBh, 12, 202, 16.2 prasahya sahasā sarve saṃtasthuḥ kālamohitāḥ //
MBh, 12, 206, 12.1 rajastamasi paryastaṃ sattvaṃ tamasi saṃsthitam /
MBh, 12, 211, 30.1 na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ /
MBh, 12, 224, 5.1 jātā paramadharmiṣṭhā divyasaṃsthānasaṃsthitā /
MBh, 12, 232, 17.3 prasīdanti ca saṃsthāya tadā brahma prakāśate //
MBh, 12, 251, 23.1 yasmiṃstu devāḥ samaye saṃtiṣṭheraṃstathā bhavet /
MBh, 12, 261, 13.1 dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam /
MBh, 12, 271, 49.1 tasmād upāvṛtya tataḥ krameṇa so 'gre sma saṃtiṣṭhati bhūtasargam /
MBh, 12, 271, 50.1 saptaiva saṃhāram upaplavāni saṃbhāvya saṃtiṣṭhati siddhaloke /
MBh, 12, 308, 173.1 yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam /
MBh, 12, 312, 27.2 tathaiva ca śukastatra nirmanyuḥ samatiṣṭhata //
MBh, 12, 322, 30.2 maryādā vividhāścaiva divi bhūmau ca saṃsthitāḥ //
MBh, 12, 322, 48.1 saṃsthite tu nṛpe tasmiñśāstram etat sanātanam /
MBh, 12, 333, 19.2 aham evātra vijñeyastriṣu piṇḍeṣu saṃsthitaḥ //
MBh, 13, 11, 4.1 kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam /
MBh, 13, 15, 42.2 tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ /
MBh, 13, 17, 157.1 jāgrataśca svapantaśca vrajantaḥ pathi saṃsthitāḥ /
MBh, 13, 62, 48.1 sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ /
MBh, 13, 65, 2.4 sa śatrūṇām upari ca saṃtiṣṭhati yudhiṣṭhira //
MBh, 13, 65, 12.2 samā gavyena haviṣā pravṛttiṣu ca saṃsthitāḥ //
MBh, 13, 70, 24.2 sarvakāmaphalāṃścaiva vṛkṣān bhavanasaṃsthitān //
MBh, 13, 85, 56.1 kuśastambe juhotyagniṃ suvarṇaṃ tatra saṃsthitam /
MBh, 14, 49, 12.2 jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ /
MBh, 14, 57, 7.2 śakyaṃ nṛloke saṃsthātuṃ pretya vā sukham edhitum //
MBh, 18, 2, 35.1 saṃtiṣṭhasva mahābāho muhūrtam api bhārata /