Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 13.1 tasmādupari kāmaṃ tu kadalīdalasaṃsthitam /
MPur, 7, 49.2 tataḥ sā kaśyapoktena vidhinā samatiṣṭhata //
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 11, 6.1 purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata /
MPur, 14, 2.1 agniṣvāttā iti khyātā yajvāno yatra saṃsthitāḥ /
MPur, 15, 25.1 lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ /
MPur, 18, 22.1 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ /
MPur, 23, 38.2 yakṣeśvaraḥ koṭiśatair anekairyuto 'nvagāt syandanasaṃsthitānām //
MPur, 39, 17.2 yaḥ saṃsthitaḥ puruṣo dahyate vā nikhanyate vāpi nikṛṣyate vā /
MPur, 42, 2.3 lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti //
MPur, 50, 74.2 yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham /
MPur, 50, 88.3 kṣemakaṃ prāpya rājānaṃ saṃsthāsyati kalau yuge //
MPur, 52, 8.1 aṣṭāvātmaguṇās tasminpradhānatvena saṃsthitāḥ /
MPur, 66, 7.2 tvāṃ parityajya saṃtiṣṭhettathā bhava varapradā //
MPur, 93, 94.1 tasya cottarapūrveṇa vitastitrayasaṃsthitam /
MPur, 110, 3.2 prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ //
MPur, 113, 43.2 yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ //
MPur, 139, 17.1 viṣṇoryathā ca vistīrṇe hāraścorasi saṃsthitaḥ /
MPur, 144, 63.1 saṃsthitā sahasā yā tu senā pramatinā saha /
MPur, 144, 107.2 kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
MPur, 145, 74.1 tatraiva saṃsthito vidvāṃstapaso'nta iti śrutam /
MPur, 146, 56.2 tapastvaṃ krūramāpanno hyasmacchāsanasaṃsthitaḥ /
MPur, 153, 22.2 airāvate caturdante mātaṅge'calasaṃsthite //
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
MPur, 154, 41.1 samayaṃ daityasiṃhasya saśakrasya nu saṃsthitāḥ /
MPur, 163, 1.3 īhāmṛgamukhāścānye varāhamukhasaṃsthitāḥ //
MPur, 163, 4.1 dvijihvakā vakraśīrṣāstatholkāmukhasaṃsthitāḥ /
MPur, 168, 3.1 tasya cintayamānasya nirvāte saṃsthite'rṇave /
MPur, 174, 36.1 sarvayoniḥ sa madhuhā havyabhukkratusaṃsthitaḥ /