Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 5, 10, 10.0 tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādhyandinaṃ savanaṃ saṃtiṣṭhate //
PB, 5, 10, 11.0 paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhate //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //