Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 66, 14.1 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā /
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 39, 10.2 raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati //
Rām, Ay, 58, 48.1 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā /
Rām, Ār, 4, 5.2 asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram //
Rām, Ār, 7, 10.1 tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ /
Rām, Ār, 40, 27.1 pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan /
Rām, Ār, 62, 7.2 gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat //
Rām, Ki, 66, 13.1 tato bhūmim asaṃspṛśya punar āgantum utsahe /
Rām, Su, 38, 3.2 saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi //
Rām, Su, 55, 31.2 āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ //
Rām, Su, 57, 5.1 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī /
Rām, Yu, 4, 37.2 mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau //
Rām, Yu, 40, 39.1 vainateyena saṃspṛṣṭāstayoḥ saṃruruhur vraṇāḥ /
Rām, Yu, 79, 6.2 mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran /
Rām, Utt, 22, 25.2 saṃspṛṣṭo hi mayā kaścinna jīved iti niścayaḥ //
Rām, Utt, 68, 13.2 avatīrya saraḥ svargī saṃspraṣṭum upacakrame //