Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śāktavijñāna
Gorakṣaśataka
Haṭhayogapradīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 1, 62.2 jñātuṃ hi śakyate devi brūhi me parameśvari //
KūPur, 1, 11, 11.1 prajāpatiṃ vinindyaiṣā kālena parameśvarī /
KūPur, 1, 11, 54.1 tasmād vimuktimanvicchan pārvatīṃ parameśvarīm /
KūPur, 1, 11, 55.2 sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm //
KūPur, 1, 11, 60.2 bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm //
KūPur, 1, 11, 62.1 girīndravacanaṃ śrutvā tataḥ sā parameśvarī /
KūPur, 1, 11, 75.2 nāmnām aṣṭasahasreṇa tuṣṭāva parameśvarīm //
KūPur, 1, 11, 189.1 aindrī trailokyanamitā vaiṣṇavī parameśvarī /
KūPur, 1, 11, 212.1 yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari /
KūPur, 1, 11, 218.2 bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm //
KūPur, 1, 11, 250.1 oṃ namaste mahādevi namaste parameśvari /
KūPur, 1, 11, 251.2 tvāmeva śaraṇaṃ yāsye prasīda parameśvari //
KūPur, 1, 11, 327.2 jñātvārkamaṇḍalagatāṃ saṃbhāvya parameśvarīm //
KūPur, 1, 29, 36.1 durlabhā tapasā cāpi pūtasya parameśvari /
Liṅgapurāṇa
LiPur, 1, 13, 12.1 tatastāṃ dhyānayogena viditvā parameśvarīm /
LiPur, 1, 41, 11.1 athārdhamātrāṃ kalyāṇīmātmanaḥ parameśvarīm /
LiPur, 1, 92, 115.2 prakṛtermūrtimāsthāya yogena parameśvarī //
LiPur, 1, 106, 19.1 ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī /
LiPur, 1, 106, 26.1 pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī /
LiPur, 2, 11, 7.2 viṣṇurmaheśvaro lakṣmīrbhavānī parameśvarī //
LiPur, 2, 47, 34.2 madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm //
LiPur, 2, 52, 13.1 kunaṭyā niyataṃ vidyātpūjayetparameśvarīm /
Matsyapurāṇa
MPur, 13, 38.1 devakī mathurāyāṃ tu pātāle parameśvarī /
Kālikāpurāṇa
KālPur, 56, 21.2 mahāmāyā svayaṃ nābhau māṃ pātu parameśvarī //
KālPur, 56, 25.2 ūrdhvaṃ pātu mahāmāyā pātvadhaḥ parameśvarī //
KālPur, 56, 48.2 rakṣa māṃ sarvabhūtebhyaḥ sarvatra parameśvari //
Mātṛkābhedatantra
MBhT, 4, 8.2 mahāvidyā vasen nityaṃ surāyāṃ parameśvari //
MBhT, 4, 12.1 śilāyantre tulasyādau tathaiva parameśvari //
MBhT, 4, 16.2 na vaktavyaṃ paśor agre prāṇānte parameśvari //
MBhT, 5, 20.1 muktidhārājalenaiva dhānyasya parameśvari /
MBhT, 6, 12.1 lalāṭe cumbane cāgnigrahaṇaṃ parameśvari /
MBhT, 6, 13.2 śivaśaktyoḥ samāyogo grahaṇaṃ parameśvari //
MBhT, 6, 15.1 tithinakṣatrayogena yad yogaṃ parameśvari /
MBhT, 6, 16.2 māsapakṣatithīnāṃ ca noccāryaṃ parameśvari //
MBhT, 6, 25.1 rātrau tu pañcatattvena pūjayet parameśvarīm /
MBhT, 6, 27.1 śakter yathā vidheyaṃ syād yuvatyāḥ parameśvari /
MBhT, 6, 38.1 ādāv ṛṣyādisūktena cārghyānte parameśvari /
MBhT, 6, 53.1 avaśyaṃ labhate śāntiṃ sarvatra parameśvari /
MBhT, 7, 68.2 sthūlāt sthūlataraṃ liṅgaṃ rudrākṣaṃ parameśvari //
MBhT, 9, 11.2 vālukānirmite vāpi kuṇḍe vā parameśvari //
MBhT, 9, 26.1 samācchādya prayatnena cūrṇena parameśvari /
MBhT, 10, 9.3 chāgale ca tathā siṃhe vyāghre ca parameśvari //
MBhT, 11, 22.2 evaṃ kūpādidāneṣu kartavyaṃ parameśvari //
MBhT, 11, 35.1 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 11, 36.2 tasmāl lakṣaguṇaṃ puṇyam anena parameśvari //
MBhT, 12, 7.2 parivārān yajet tatra ghaṭe tu parameśvari //
MBhT, 12, 8.3 suradrumasvarūpo 'yaṃ ghaṭo hi parameśvari //
MBhT, 13, 9.2 ekapañcāśikāyāṃ ca mālāyāṃ parameśvari //
MBhT, 13, 11.1 sarvadevasya mālāyāṃ sarvatra parameśvari /
MBhT, 14, 20.2 paramātmani līne ca tathaiva parameśvari //
MBhT, 14, 25.2 kadācin na yajec cānyaṃ puruṣaṃ parameśvari //
Rasaratnākara
RRĀ, Ras.kh., 8, 90.1 tatastasya pravaktavyaṃ dāsyāmi parameśvari /
Rasendracintāmaṇi
RCint, 1, 25.1 hṛtpadmakarṇikāntaḥsthaṃ rasendraṃ parameśvari /
Rasārṇava
RArṇ, 2, 43.2 citrite bhavanodyāne kārayet parameśvari //
RArṇ, 3, 8.1 citāgnibhasma tenaiva grāhayet parameśvari /
RArṇ, 12, 53.1 kaṅkālakhecarī nāma oṣadhī parameśvari /
RArṇ, 16, 48.1 vimalena ca nāgena kāpālī parameśvarī /
RArṇ, 17, 94.2 tṛtīyāṃśena bījasya melayet parameśvari //
RArṇ, 18, 61.2 daśavarṣasahasrāṇi sa jīvetparameśvari //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 13.1 ayamevāsyārthaḥ parameśvareṇa parameśvarīṃ prati prapañcitaḥ /
Tantrasāra
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
Tantrāloka
TĀ, 4, 127.1 ye cakṣurmaṇḍale śvete pratyakṣe parameśvari /
TĀ, 4, 130.1 mithunatve sthite ye ca cakre dve parameśvari /
TĀ, 4, 172.2 svācchandyamanapekṣaṃ yatsā parā parameśvarī //
TĀ, 6, 180.2 cinmātrameva devī ca sā parā parameśvarī //
TĀ, 8, 195.1 nirbījadīkṣayā mokṣaṃ dadāti parameśvarī /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 15.1 nijabījadvayaṃ kūrcaṃ bījaikaṃ parameśvari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 54.1 aṅganyāsaṃ tataḥ kṛtvā ācamya parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 5.1 kalābhāge jaṭājūṭaṃ keśaṃ ca parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 13.1 brahmaviṣṇuśivaḥ sākṣāt kakāraṃ parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.1 nāsāgre yā sthirā dṛṣṭirjāyate parameśvari /
ToḍalT, Saptamaḥ paṭalaḥ, 37.2 tayormadhye ca pātālāstiṣṭhanti parameśvari //
ToḍalT, Navamaḥ paṭalaḥ, 43.1 jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm /
Ānandakanda
ĀK, 1, 2, 101.2 melayitvā dvādaśānte sthāpayetparameśvari //
ĀK, 1, 4, 1.4 aṣṭādaśa syuḥ saṃskārā rasasya parameśvari //
ĀK, 1, 4, 69.3 athābhracāraṇaṃ karma vakṣyāmi parameśvari //
ĀK, 1, 4, 160.2 tāmrapiṣṭyā dehasiddhau veṣṭayetparameśvari //
ĀK, 1, 4, 166.1 evaṃ kuryād yathāśakyaṃ cāraṇaṃ parameśvari /
ĀK, 1, 4, 450.1 triguṇaṃ tadbhavedbījaṃ rañjakaṃ parameśvari /
ĀK, 1, 4, 467.2 evaṃ vaṅgasya bījāni rañjayet parameśvari //
ĀK, 1, 4, 498.1 tatastvāroṭakaṃ sūtaṃ bhakṣayet parameśvari /
ĀK, 1, 6, 31.1 athāroṭarasaḥ sevyaḥ krameṇa parameśvari /
ĀK, 1, 10, 29.1 puṭe tau jārayed divyanāmnātha parameśvari /
ĀK, 1, 10, 109.2 sa jīvedvatsaraśataṃ pumāṃśca parameśvari //
ĀK, 1, 12, 8.1 śrīmallikārjunamiti prakhyātaṃ parameśvari /
ĀK, 1, 13, 1.2 praṇamya śirasā śambhumastauṣītparameśvarī /
ĀK, 1, 15, 485.2 jāyante hi vikārāśca śṛṇu tānparameśvari //
ĀK, 1, 16, 125.4 utpāṭayedanenaiva mantreṇa parameśvari /
ĀK, 1, 17, 1.1 atha prītamanā devī papraccha parameśvarī /
ĀK, 1, 19, 58.1 dantakāṣṭhādikaṃ sarvaṃ vidadhyātparameśvari /
ĀK, 1, 20, 166.2 prāṇāyāmena bahudhā sādhite parameśvari //
ĀK, 1, 23, 286.1 kaṅkālakhecarī nāmnā oṣadhī parameśvari /
ĀK, 1, 24, 1.2 mahārasairuparasair lohaiśca parameśvari /
ĀK, 1, 24, 179.1 atha mūrcchāṃ pravakṣyāmi rasasya parameśvari /
ĀK, 2, 1, 150.1 saṃskāraḥ pañcadhā prokto ghanasya parameśvari /
ĀK, 2, 1, 185.1 hematārakriyāmārge yojayetparameśvari /
Śāktavijñāna
ŚāktaVij, 1, 12.2 prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm //
ŚāktaVij, 1, 21.2 teṣu teṣu na bhetavyaṃ krīḍati parameśvarī //
Gorakṣaśataka
GorŚ, 1, 47.2 mukhenācchādya tad dvāraṃ prasuptā parameśvarī //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 106.2 mukhenācchādya tad vāraṃ prasuptā parameśvarī //
Rasārṇavakalpa
RAK, 1, 116.1 kaṅkālakhecarī nāma auṣadhī parameśvari /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 13.1 kālarātristu bhūtānāṃ kumārī parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 39, 17.2 jagaddhitāya janitā mayā tvaṃ parameśvari /
SkPur (Rkh), Revākhaṇḍa, 39, 19.1 evamuktvā tato devī brahmāṇaṃ parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 73, 5.1 tuṣṭo devi jaganmātaḥ kapile parameśvari /
SkPur (Rkh), Revākhaṇḍa, 189, 32.1 muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm /
SkPur (Rkh), Revākhaṇḍa, 194, 29.2 durgasaṃsārakāntārapatitaiḥ parameśvari //
SkPur (Rkh), Revākhaṇḍa, 198, 76.2 devakī mathurāyāṃ tu pātāle parameśvarī //