Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Mātṛkābhedatantra
Sarvadarśanasaṃgraha
Toḍalatantra
Śāktavijñāna
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 11, 54.1 tasmād vimuktimanvicchan pārvatīṃ parameśvarīm /
KūPur, 1, 11, 55.2 sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm //
KūPur, 1, 11, 60.2 bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm //
KūPur, 1, 11, 75.2 nāmnām aṣṭasahasreṇa tuṣṭāva parameśvarīm //
KūPur, 1, 11, 218.2 bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm //
KūPur, 1, 11, 327.2 jñātvārkamaṇḍalagatāṃ saṃbhāvya parameśvarīm //
Liṅgapurāṇa
LiPur, 1, 13, 12.1 tatastāṃ dhyānayogena viditvā parameśvarīm /
LiPur, 1, 41, 11.1 athārdhamātrāṃ kalyāṇīmātmanaḥ parameśvarīm /
LiPur, 2, 47, 34.2 madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm //
LiPur, 2, 52, 13.1 kunaṭyā niyataṃ vidyātpūjayetparameśvarīm /
Mātṛkābhedatantra
MBhT, 6, 25.1 rātrau tu pañcatattvena pūjayet parameśvarīm /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 13.1 ayamevāsyārthaḥ parameśvareṇa parameśvarīṃ prati prapañcitaḥ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 43.1 jīvanyāsādikaṃ kṛtvā pūjayet parameśvarīm /
Śāktavijñāna
ŚāktaVij, 1, 12.2 prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 32.1 muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm /