Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Narmamālā
Rasārṇava
Skandapurāṇa
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 57, 38.2 cacāra mṛgayāṃ kāmī girikām eva saṃsmaran /
MBh, 1, 73, 23.25 saṃsmṛtyovāca dhātrīṃ tāṃ duhituḥ snehaviklavaḥ /
MBh, 1, 91, 2.4 saṃsmaraṃścākṣayāṃllokān viditāṃśca svakarmaṇā //
MBh, 1, 92, 19.1 saṃsmaraṃścākṣayāṃllokān vijitān svena karmaṇā /
MBh, 1, 92, 32.5 pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam /
MBh, 1, 122, 32.2 saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat //
MBh, 1, 128, 16.1 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha /
MBh, 1, 166, 25.2 uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam //
MBh, 1, 182, 14.2 dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha //
MBh, 2, 13, 47.2 saṃsmaranto vimanaso vyapayātā narādhipa //
MBh, 3, 1, 38.1 guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ /
MBh, 3, 26, 5.2 saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ //
MBh, 3, 38, 1.3 saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt //
MBh, 3, 63, 22.2 saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ //
MBh, 3, 75, 17.2 saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam //
MBh, 3, 146, 34.1 saṃsmaran vividhān kleśān duryodhanakṛtān bahūn /
MBh, 3, 155, 2.2 draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam //
MBh, 3, 205, 4.3 saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ //
MBh, 3, 239, 11.1 karṇasaubalayoś cāpi saṃsmṛtya vacanānyasau /
MBh, 3, 240, 19.2 tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau //
MBh, 3, 245, 5.1 saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ /
MBh, 3, 266, 4.2 sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani //
MBh, 5, 157, 6.2 draupadyāśca parikleśaṃ saṃsmaran puruṣo bhava //
MBh, 5, 157, 13.2 kṛṣṇāyāśca parikleśaṃ saṃsmaran puruṣo bhava //
MBh, 5, 158, 9.2 draupadyāśca parikleśaṃ saṃsmaran puruṣo bhava //
MBh, 5, 162, 31.2 saṃsmaraṃstaṃ parikleśaṃ yotsyate paravīrahā //
MBh, 5, 162, 33.1 sa eṣa rathaśārdūlastad vairaṃ saṃsmaran raṇe /
MBh, 5, 163, 11.2 ete yotsyanti samare saṃsmarantaḥ purā kṛtam //
MBh, 5, 164, 16.2 hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam //
MBh, 5, 166, 27.2 te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat //
MBh, 5, 166, 39.1 manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam /
MBh, 5, 167, 3.2 saṃsmaran vai parikleśaṃ svapitur vikramiṣyati //
MBh, 6, BhaGī 18, 76.1 rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam /
MBh, 6, BhaGī 18, 76.1 rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam /
MBh, 6, BhaGī 18, 77.1 tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ /
MBh, 6, BhaGī 18, 77.1 tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ /
MBh, 6, 74, 9.1 saṃsmṛtya mantritaṃ pūrvaṃ nigrahe bhīmakarmaṇaḥ /
MBh, 6, 112, 80.1 strītvaṃ tat saṃsmaran rājan sarvalokasya paśyataḥ /
MBh, 7, 162, 52.2 saṃsmṛtya sarvaduḥkhāni tava durmantritena ca //
MBh, 7, 172, 11.1 antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho /
MBh, 8, 1, 32.2 nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām //
MBh, 8, 26, 45.1 sa saṃsmaran droṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata /
MBh, 8, 28, 4.1 nāham ātmani kiṃcid vai kilbiṣaṃ karṇa saṃsmare /
MBh, 9, 27, 44.1 svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa /
MBh, 9, 30, 20.2 kauraveyo viśeṣeṇa kule janma ca saṃsmara //
MBh, 10, 16, 29.2 kṣatradharmānurūpāṇi tāni saṃsmartum arhasi //
MBh, 12, 112, 5.1 saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ /
MBh, 12, 126, 34.2 tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt /
MBh, 12, 144, 1.3 saṃsmṛtya bhartāram atho rudatī śokamūrchitā //
MBh, 12, 144, 2.1 nāhaṃ te vipriyaṃ kānta kadācid api saṃsmare /
MBh, 12, 162, 46.2 anukrośaṃ ca saṃsmṛtya tyaja vāsam imaṃ dvija //
MBh, 12, 167, 18.2 saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha /
MBh, 12, 196, 1.2 yad indriyaistūpakṛtān purastāt prāptān guṇān saṃsmarate cirāya /
MBh, 12, 240, 9.2 adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret /
MBh, 13, 2, 56.2 saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ //
MBh, 13, 26, 66.2 uttame ca kule janma labhejjātiṃ ca saṃsmaret //
MBh, 13, 83, 19.2 śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran //
MBh, 14, 12, 7.3 miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi //
MBh, 14, 59, 16.2 pitur nikārān saṃsmṛtya raṇe karmākaronmahat //
MBh, 14, 62, 6.2 saṃsmṛtya tad ahaṃ samyak kartum icchāmi pāṇḍavāḥ //
MBh, 14, 76, 11.1 saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ /
MBh, 14, 77, 39.2 saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam /
MBh, 15, 3, 7.2 anvatapyacca saṃsmṛtya putraṃ mandam acetasam //
MBh, 15, 19, 5.1 bhīmastu sarvaduḥkhāni saṃsmṛtya bahulānyuta /
MBh, 15, 19, 7.2 saṃsmṛtya bhīmastad vairaṃ yad anyāyavad ācaret //
MBh, 15, 28, 11.2 tacca jñātivadhaṃ ghoraṃ saṃsmarantaḥ punaḥ punaḥ //
MBh, 15, 28, 13.2 vadhaṃ saṃsmṛtya te vīrā nātipramanaso 'bhavan //
MBh, 15, 38, 8.2 saṃsmṛtya tad ṛṣer vākyaṃ spṛhayantī divākaram /
MBh, 18, 1, 17.2 saṃgrāmeṣvatha vānyatra na tān saṃsmartum arhasi //
Manusmṛti
ManuS, 4, 149.1 paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ /
Rāmāyaṇa
Rām, Ay, 32, 5.2 nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati //
Rām, Ay, 57, 3.2 ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam /
Rām, Su, 37, 2.1 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati /
Rām, Yu, 39, 19.1 suruṣṭenāpi vīreṇa lakṣmaṇena na saṃsmare /
Rām, Yu, 80, 47.2 dharmakāryāṇi rūpaṃ ca rudatī saṃsmariṣyati //
Rām, Utt, 13, 11.2 kulānurūpaṃ dharmajño vṛttaṃ saṃsmṛtya cātmanaḥ //
Rām, Utt, 95, 16.2 saṃsmṛtya kālavākyāni tato duḥkham upeyivān //
Bodhicaryāvatāra
BoCA, 5, 29.2 gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām //
Kumārasaṃbhava
KumSaṃ, 4, 17.2 suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me //
Kūrmapurāṇa
KūPur, 1, 1, 56.2 hasantī saṃsmaran viṣṇuṃ priyaṃ brāhmaṇamabravīt //
KūPur, 1, 11, 328.2 saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param //
KūPur, 1, 15, 227.1 saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ /
KūPur, 1, 15, 230.2 ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ //
KūPur, 1, 20, 39.1 aśrupūrṇekṣaṇāṃ hṛdyāṃ saṃsmarantīmaninditām /
KūPur, 1, 22, 27.1 saṃsmarannurvaśīvākyaṃ tasyāṃ saṃsaktamānasaḥ /
KūPur, 1, 26, 10.1 ye māṃ janāḥ saṃsmaranti kalau sakṛdapi prabhum /
KūPur, 1, 30, 9.1 saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam /
KūPur, 1, 51, 29.1 ye brāhmaṇāḥ saṃsmaranti namasyanti ca sarvadā /
KūPur, 2, 6, 33.2 sāvitrī saṃsmṛtā devī devājñānuvidhāyinī //
KūPur, 2, 18, 69.2 āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim //
KūPur, 2, 30, 13.2 vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran //
KūPur, 2, 34, 40.1 manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
KūPur, 2, 36, 54.1 saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
KūPur, 2, 40, 38.1 manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
Liṅgapurāṇa
LiPur, 1, 4, 14.1 daśa vai dvyadhikā māsāḥ pitṛsaṃkhyeha saṃsmṛtā /
LiPur, 1, 8, 59.2 praśāntiḥ saṃyamaḥ samyagvacasāmiti saṃsmṛtā //
LiPur, 1, 8, 62.2 eteṣāṃ yaḥ prasādastu marutāmiti saṃsmṛtaḥ //
LiPur, 1, 36, 53.1 kuśamuṣṭiṃ tadādāya dadhīcaḥ saṃsmaranbhavam /
LiPur, 1, 70, 104.1 anāditvācca pūrvatvātsvayaṃbhūriti saṃsmṛtaḥ /
LiPur, 1, 85, 104.1 catvāriṃśatsamāvṛtti prāṇānāyamya saṃsmaret /
LiPur, 1, 88, 2.3 pañcadhā saṃsmaredādau sthāpya citte sanātanam //
LiPur, 1, 89, 20.2 evaṃ dāyayate tasmāttadbhaikṣyamiti saṃsmṛtam //
LiPur, 1, 92, 117.2 pañcākṣarasya vai bījaṃ saṃsmarantaḥ suśobhanam //
Matsyapurāṇa
MPur, 7, 28.2 yaḥ smaraḥ saṃsmṛto viṣṇur ānandātmā maheśvaraḥ //
MPur, 93, 17.1 saṃsmaredraktamādityamaṅgārakasamanvitam /
MPur, 154, 208.1 saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā /
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 156, 21.2 tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 10.1 āśrayād grāmaṇyā tadadhīnaṃ saṃsmarati //
Viṣṇupurāṇa
ViPur, 1, 10, 21.2 śraddhāvān saṃsmarann etām anapatyo na jāyate //
ViPur, 2, 6, 37.2 tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ //
ViPur, 2, 6, 41.1 prātar niśi tathā saṃdhyāmadhyāhnādiṣu saṃsmaran /
ViPur, 2, 6, 45.1 tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo mune /
ViPur, 4, 1, 4.2 brahmādyaṃ yo manorvaṃśam ahanyahani saṃsmaret /
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 5, 23, 25.1 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim /
ViPur, 5, 34, 13.2 ityukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ /
ViPur, 6, 5, 35.2 saṃsmaran yauvane dīrghaṃ niḥśvasity atitāpitaḥ //
ViPur, 6, 8, 21.2 prayāti vilayaṃ sadyaḥ sakṛd yatra ca saṃsmṛte //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 24.2 pṛcchati sma suhṛn madhye saṃsmaran nāraderitam //
BhāgPur, 1, 15, 4.1 sakhyaṃ maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmaran /
BhāgPur, 3, 25, 6.2 svasutaṃ devahūty āha dhātuḥ saṃsmaratī vacaḥ //
BhāgPur, 4, 9, 24.2 bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi //
Bhāratamañjarī
BhāMañj, 1, 51.1 śrutvetyuttaṅkaḥ saṃsmṛtya satyaṃ gomayabhojane /
BhāMañj, 1, 1227.1 apyāyudhārthī saṃsmṛtya pratijñāṃ na viveśa saḥ /
BhāMañj, 5, 213.2 hitānāṃ bāndhavagirāṃ saṃsmartāsi suyodhana //
BhāMañj, 15, 10.1 kadācidatha saṃsmṛtya bhīmaḥ kauravadurnayān /
Garuḍapurāṇa
GarPur, 1, 19, 28.2 tanau nyaseddaṣṭakasya nīlakaṇṭhādi saṃsmaret //
GarPur, 1, 50, 7.1 na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam /
GarPur, 1, 50, 51.2 sandhyāmupāsya cācamya saṃsmarennityamīśvaram //
GarPur, 1, 67, 17.1 viṣavattaṃ tu jānīyātsaṃsmarettu vicakṣaṇaḥ /
Kathāsaritsāgara
KSS, 1, 1, 60.1 taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
KSS, 3, 2, 51.2 kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat //
KSS, 4, 1, 91.2 buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 1.1 arcitaḥ saṃsmṛto dhyātaḥ kīrtitaḥ kathitaḥ śrutaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 2.1 taijaso vaikṛto yo'nyo bhūtādiriti saṃsmṛtaḥ /
Narmamālā
KṣNarm, 3, 31.1 saṃsmarantī ratisukhaṃ pīvarorukucasthalī /
Rasārṇava
RArṇ, 2, 34.2 kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā //
Skandapurāṇa
SkPur, 17, 6.1 gate 'tha divase tāta saṃsmṛtya prayatātmavān /
Ānandakanda
ĀK, 1, 26, 175.2 sthūlavṛntākavatsthūlā mañjumūṣeti saṃsmṛtā //
Dhanurveda
DhanV, 1, 195.0 ityarjunasya nāmāṇi saṃsmaret prayato naraḥ //
Gheraṇḍasaṃhitā
GherS, 6, 5.1 tanmadhye saṃsmared yogī kalpavṛkṣaṃ manoramam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 97.1 tīrtharājaṃ samudraṃ ca saṃsmaret puṇyapañcakam /
Haribhaktivilāsa
HBhVil, 2, 143.2 tatra tatra na vastavyaṃ niryāyāt saṃsmaran harim //
HBhVil, 3, 48.2 tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 73.2 anādyanantam ajarāmaraṃ hariṃ ye saṃsmaranty aharahar niyataṃ narā bhuvi /
HBhVil, 4, 114.2 snānakāle tu tannāma saṃsmarec ca mahāprabhum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 53.1 tatastena kṣaṇaṃ dhyātvā saṃsmṛtā hṛdi tāmasī /
SkPur (Rkh), Revākhaṇḍa, 97, 176.2 dvīpeśvaraṃ ca ye bhaktyā saṃsmaranti gṛhe sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 164.1 etatsaṃsmṛtya saṃsmṛtya vimṛśāmi punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 164.1 etatsaṃsmṛtya saṃsmṛtya vimṛśāmi punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 35.1 ātmavighnavināśārthaṃ saṃsmṛtaḥ kuṇḍaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 16.1 tīrthānyanusaranmaunī trisnāyī saṃsmarañchivam /
SkPur (Rkh), Revākhaṇḍa, 227, 3.1 manasā saṃsmared yastu narmadāṃ satataṃ nṛpa /
Sātvatatantra
SātT, 7, 1.3 kīrtayanty athavā vipra saṃsmaranty ādareṇa vā //
SātT, 8, 24.2 uccārayen mukhenaiva nāma cittena saṃsmaret //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.2 imaṃ mantraṃ prathamam ayutam ekaṃ japet paścān manasā saṃsmaret /