Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Taittirīyasaṃhitā
Ṛgvedakhilāni
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 4, 3.0 yad āntreṣu gavīnyor yad vastāv adhi saṃsrutam //
AVP, 1, 24, 2.1 ye saṃsrāvāḥ saṃsravanti kṣīrasya codakasya ca /
AVP, 1, 24, 3.1 ye nadībhyaḥ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVP, 1, 59, 1.1 yasmād aṅgāt saṃsusrāva yad babhūva galantaśaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 3.1 ye nadīnāṃ saṃsravanty utsāsaḥ sadam akṣitāḥ /
AVŚ, 1, 15, 4.1 ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya ca /
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 6.1 saṃsravantu diśo mayi samāgacchantu sūnṛtāḥ /
Taittirīyasaṃhitā
TS, 6, 5, 9, 4.0 tasmāt somaḥ samasravat //
Ṛgvedakhilāni
ṚVKh, 2, 9, 1.1 saṃsravantu marutaḥ sam aśvāḥ sam u pūruṣāḥ /
ṚVKh, 2, 9, 3.1 imaṃ goṣṭhaṃ paśavaḥ saṃsravantu bṛhaspatir ānayatu prajānan /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 10, 4.2 raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet //
Kūrmapurāṇa
KūPur, 2, 18, 7.1 mukhe suptasya satataṃ lālā yāḥ saṃsravanti hi /
KūPur, 2, 33, 69.1 bhuñjānasya tu viprasya kadācit saṃsraved gudam /
Suśrutasaṃhitā
Su, Utt., 2, 4.1 pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ /
Su, Utt., 2, 6.1 pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ /
Su, Utt., 2, 6.2 śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ //
Su, Utt., 2, 7.1 raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram /
Su, Utt., 2, 7.2 pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt //
Su, Utt., 5, 5.1 dṛṣṭeḥ samīpe na bhavettu yacca na cāvagāḍhaṃ na ca saṃsraveddhi /
Garuḍapurāṇa
GarPur, 1, 50, 5.1 sukhātsuptasya satataṃ lālādyāḥ saṃsravanti hi /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 55.0 tato yal lohitaṃ samasravat tata udumbaras samabhavat //